Moggallān 10 texts and 307 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an5.100 Kakudhatherasutta With Kakudha mahāmoggallānassa mahāmoggallāno mahāmoggallānaṁ moggallāna 24 2 Pi En Ru

Tena kho pana samayena kakudho nāma koliyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno.
At that time the Koliyan named Kakudha—Venerable Mahāmoggallāna’s supporter—had recently passed away and been reborn in a certain host of mind-made gods. koliyaputto → koḷiyaputto (bj, sya-all, mr)
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then the god Kakudha went up to Venerable Mahāmoggallāna, bowed, stood to one side, and said to him,
Idaṁ vatvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then he bowed and respectfully circled Mahāmoggallāna, keeping him on his right side, before vanishing right there.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and told him what had happened.
“Kiṁ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito:
“But Moggallāna, did you comprehend the god Kakudha’s mind, and know that
“Rakkhassetaṁ, moggallāna, vācaṁ.
“Mark these words, Moggallāna! Rakkhassetaṁ, moggallāna, vācaṁ … → etthantare pāṭho si, sya-all, km, pts1ed potthakesu natthi; pli-tv-kd17:2.1.1 pana sabbatthapi
Rakkhassetaṁ, moggallāna, vācaṁ.
Mark these words!
Pañcime, moggallāna, satthāro santo saṁvijjamānā lokasmiṁ.
Moggallāna, there are these five teachers found in the world.
Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Firstly, some teacher with impure conduct claims: ‘I am pure in ethics. My ethical conduct is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā sīlato rakkhanti;
The disciples of such a teacher cover up their teacher’s conduct,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṅkiliṭṭho’ti.
Furthermore, some teacher with impure livelihood claims: ‘I am pure in livelihood. My livelihood is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ājīvato rakkhanti;
The disciples of such a teacher cover up their teacher’s livelihood,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā’ti.
Furthermore, some teacher with impure teaching claims: ‘I am pure in teaching. My teaching is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā dhammadesanato rakkhanti;
The disciples of such a teacher cover up their teacher’s teaching,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Furthermore, some teacher with impure answers claims: ‘I am pure in how I answer. My answers are pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā veyyākaraṇato rakkhanti;
The disciples of such a teacher cover up their teacher’s answers,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Furthermore, some teacher with impure knowledge and vision claims: ‘I am pure in knowledge and vision. My knowledge and vision are pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ñāṇadassanato rakkhanti;
The disciples of such a teacher cover up their teacher’s knowledge and vision,
Ime kho, moggallāna, pañca satthāro santo saṁvijjamānā lokasmiṁ.
These are the five teachers found in the world.
Ahaṁ kho pana, moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāmi ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
But Moggallāna, I have pure ethical conduct, and I claim: ‘I am pure in ethical conduct. My ethical conduct is pure, bright, uncorrupted.’

an6.34 Mahāmoggallānasutta With Mahāmoggallāna mahāmoggallānasutta mahāmoggallānassa mahāmoggallāno mahāmoggallānaṁ moggallāna 21 2 Pi En Ru

Mahāmoggallānasutta
With Mahāmoggallāna
Atha kho āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as Venerable Mahāmoggallāna was in private retreat this thought came to his mind,
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—jetavane antarahito tasmiṁ brahmaloke pāturahosi.
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared in that Brahmā realm. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed)
Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Tissa saw Moggallāna coming off in the distance,
Disvāna āyasmantaṁ mahāmoggallānaṁ etadavoca:
and said to him,
“ehi kho, mārisa moggallāna; svāgataṁ, mārisa moggallāna;
“Come, my good Moggallāna! Welcome, my good Moggallāna! svāgataṁ → sāgataṁ (bj) "
cirassaṁ kho, mārisa moggallāna; imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya.
It’s been a long time since you took the opportunity to come here.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.
Sit, my good Moggallāna, this seat is for you.”
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Moggallāna sat down on the seat spread out.
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.
Then Tissa bowed to Moggallāna and sat to one side.
Ekamantaṁ nisinnaṁ kho tissaṁ brahmānaṁ āyasmā mahāmoggallāno etadavoca:
Moggallāna said to him,
“Cātumahārājikānaṁ kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
“The gods of the Four Great Kings know this.”
“Na kho, mārisa moggallāna, sabbesaṁ cātumahārājikānaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā na tesaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.
Those who lack experiential confidence in the Buddha, the teaching, and the Saṅgha, and lack the ethics loved by the noble ones, do not know that they are stream-enterers.
Ye ca kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
But those who have experiential confidence in the Buddha, the teaching, and the Saṅgha, and have the ethics loved by the noble ones, do know that they are stream-enterers.”
“Paranimmitavasavattīnampi kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
“The gods of these various classes know this.”
“Na kho, mārisa moggallāna, sabbesaṁ paranimmitavasavattīnaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena asamannāgatā, dhamme aveccappasādena asamannāgatā, saṅghe aveccappasādena asamannāgatā, ariyakantehi sīlehi asamannāgatā, na tesaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.
Those who lack experiential confidence in the Buddha, the teaching, and the Saṅgha, and lack the ethics loved by the noble ones, do not know that they are stream-enterers.
Ye ca kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā tesaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
But those who have experiential confidence in the Buddha, the teaching, and the Saṅgha, and have the ethics loved by the noble ones, do know that they are stream-enterers.”
Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṁ abhinanditvā anumoditvā: “seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ: ‘brahmaloke antarahito jetavane pāturahosī’”ti.
Moggallāna approved and agreed with what Tissa the Brahmā said. Then, as easily as a strong person would extend or contract their arm, he vanished from that Brahmā realm and reappeared in Jeta’s Grove. "

an7.56 Tissabrahmāsutta Tissa the Brahmā mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallāna 32 2 Pi En Ru

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti.
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha.
Atha kho āyasmato mahāmoggallānassa etadahosi:
He thought,
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—gijjhakūṭe pabbate antarahito tasmiṁ brahmaloke pāturahosi.
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from the Vulture’s Peak and reappeared in that Brahmā realm.
Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Tissa saw Moggallāna coming off in the distance,
Disvā āyasmantaṁ mahāmoggallānaṁ etadavoca:
and said to him,
“ehi kho, mārisa moggallāna;
“Come, my good Moggallāna!
svāgataṁ, mārisa moggallāna.
Welcome, my good Moggallāna!
Cirassaṁ kho, mārisa moggallāna, imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya.
It’s been a long time since you took the opportunity to come here.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.
Sit, my good Moggallāna, this seat is for you.”
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Moggallāna sat down on the seat spread out.
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.
Then Tissa bowed to Moggallāna and sat to one side.
Ekamantaṁ nisinnaṁ kho tissaṁ brahmānaṁ āyasmā mahāmoggallāno etadavoca:
Moggallāna said to him,
“Brahmakāyikānaṁ kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti:
“The gods of Brahmā’s Host know this.”
“Na kho, mārisa moggallāna, sabbesaṁ brahmakāyikānaṁ devānaṁ evaṁ ñāṇaṁ hoti:
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, te uttari nissaraṇaṁ yathābhūtaṁ nappajānanti.
Those gods of Brahmā’s Host who are content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who don’t truly understand any higher escape:
Ye ca kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, te ca uttari nissaraṇaṁ yathābhūtaṁ pajānanti.
But those gods of Brahmā’s Host who are not content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who do truly understand a higher escape:
Idha, mārisa moggallāna, bhikkhu ubhatobhāgavimutto hoti.
Take a mendicant who is freed both ways.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu paññāvimutto hoti.
Take a mendicant who is freed by wisdom.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu kāyasakkhī hoti.
Take a mendicant who is a personal witness.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu diṭṭhippatto hoti …pe…
Take a mendicant who is attained to view. …
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:
This too is how those gods know whether a person has anything left over or not.”
Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṁ abhinanditvā anumoditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—brahmaloke antarahito gijjhakūṭe pabbate pāturahosi.
Moggallāna approved and agreed with what Tissa the Brahmā said. Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared on the Vulture’s Peak.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side,
Ekamantaṁ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.
and told him what had happened.
“Na hi pana te, moggallāna, tisso brahmā sattamaṁ animittavihāriṁ puggalaṁ deseti”.
“But Moggallāna, Tissa the Brahmā didn’t teach the seventh person, the signless meditator.”
“Tena hi, moggallāna, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Well then, Moggallāna, listen and apply your mind well, I will speak.”
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi.
“Yes, sir,” Mahāmoggallāna replied.
“Idha, moggallāna, bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
Moggallāna, take the case of a mendicant who, not focusing on any signs, enters and remains in the signless immersion of the heart.
Evaṁ kho, moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:
This too is how those gods know whether a person has anything left over or not.”

an7.61 Pacalāyamānasutta Nodding Off mahāmoggallāno mahāmoggallānaṁ mahāmoggallānassa moggallāna moggallānā 33 1 Pi En Ru

Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavāḷaputtagāme pacalāyamāno nisinno hoti.
Now at that time, in the land of the Magadhans near Kallavāḷamutta Village, Venerable Mahāmoggallāna was nodding off while meditating. kallavāḷaputtagāme → kallavālamuttagāme (bj, sya-all); kallavāḷamuttagāme (pts1ed)
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṁ mahāmoggallānaṁ magadhesu kallavāḷaputtagāme pacalāyamānaṁ nisinnaṁ.
The Buddha saw him with his clairvoyance that is purified and superhuman.
seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—bhaggesu susumāragire bhesakaḷāvane migadāye antarahito magadhesu kallavāḷaputtagāme āyasmato mahāmoggallānassa sammukhe pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas and reappeared in front of Mahāmoggallāna near Kallavāḷamutta Village in the land of the Magadhans.
Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:
and said to Mahāmoggallāna,
“Pacalāyasi no tvaṁ, moggallāna, pacalāyasi no tvaṁ, moggallānā”ti?
“Are you nodding off, Moggallāna? Are you nodding off?”
“Tasmātiha, moggallāna, yathāsaññissa te viharato taṁ middhaṁ okkamati, taṁ saññaṁ mā manasākāsi, taṁ saññaṁ mā bahulamakāsi.
“So, Moggallāna, don’t focus on or cultivate the perception that you were meditating on when you fell drowsy. saññaṁ mā manasākāsi → saññaṁ manasikareyyāsi (sya-all); saññaṁ manasākāsi (mr) | taṁ saññaṁ mā bahulamakāsi → taṁ saññaṁ bahulaṁ kareyyāsi (sya-all); taṁ saññaṁ bahulamakāsi (pts1ed, mr)
Ṭhānaṁ kho panetaṁ, moggallāna, vijjati yaṁ te evaṁ viharato taṁ middhaṁ pahīyetha.
It’s possible that you’ll give up drowsiness in this way.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakkeyyāsi anuvicāreyyāsi, manasā anupekkheyyāsi.
But what if that doesn’t work? Then think about and consider the teaching as you’ve learned and memorized it, examining it with your mind.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ kareyyāsi.
But what if that doesn’t work? Then recite in detail the teaching as you’ve learned and memorized it.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, ubho kaṇṇasotāni āviñcheyyāsi, pāṇinā gattāni anumajjeyyāsi.
But what if that doesn’t work? Then pinch your ears and rub your limbs. āviñcheyyāsi → āviñjeyyāsi (bj); āvijeyyāsi (sya1ed, sya2ed, pts1ed)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā disā anuvilokeyyāsi, nakkhattāni tārakarūpāni ullokeyyāsi.
But what if that doesn’t work? Then get up from your seat, flush your eyes with water, look around in every direction, and look up at the stars and constellations. anumajjitvā → paniñjitvā (mr)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, ālokasaññaṁ manasi kareyyāsi, divāsaññaṁ adhiṭṭhaheyyāsi—
But what if that doesn’t work? Then focus on the perception of light, concentrating on the perception of day:
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, pacchāpuresaññī caṅkamaṁ adhiṭṭhaheyyāsi antogatehi indriyehi abahigatena mānasena.
But what if that doesn’t work? Then walk mindfully, concentrating on the perception of continuity, your faculties directed inwards and your mind not scattered outside. pacchāpuresaññī → pacchāpure tathāsaññī (katthaci)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
But what if that doesn’t work? Then lie down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.
Paṭibuddhena ca te, moggallāna, khippaññeva paccuṭṭhātabbaṁ:
When you wake, you should get up quickly, thinking: Paṭibuddhena ca → paṭibuddheneva (bj, sya-all)
Evañhi te, moggallāna, sikkhitabbaṁ.
That’s how you should train.
Tasmātiha, moggallāna, evaṁ sikkhitabbaṁ:
So you should train like this:
Evañhi te, moggallāna, sikkhitabbaṁ.
That’s how you should train.
Sace, moggallāna, bhikkhu uccāsoṇḍaṁ paggahetvā kulāni upasaṅkamati, santi hi, moggallāna, kulesu kiccakaraṇīyāni.
What happens if a mendicant approaches families with a head swollen with vanity? Well, families have business to attend to,
Tasmātiha, moggallāna, evaṁ sikkhitabbaṁ:
So you should train like this:
Evañhi te, moggallāna, sikkhitabbaṁ.
That’s how you should train.
Viggāhikāya, moggallāna, kathāya sati kathābāhullaṁ pāṭikaṅkhaṁ, kathābāhulle sati uddhaccaṁ, uddhatassa asaṁvaro, asaṁvutassa ārā cittaṁ samādhimhā.
When there’s an argument, you can expect there’ll be lots of talking. When there’s lots of talking, people become restless. Being restless, they lose restraint. And without restraint the mind is far from immersion.
Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi.
Moggallāna, I don’t praise all kinds of closeness. Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi → nāhaṁ moggalāna sabbeheva samaggaṁ vaṇṇayāmi gahaṭṭhehi pabbajitehi kho ahaṁ moggallāna samaggaṁ vaṇṇayāmi (mr)
Na panāhaṁ, moggallāna, sabbeheva saṁsaggaṁ na vaṇṇayāmi.
Nor do I criticize all kinds of closeness.
Sagahaṭṭhapabbajitehi kho ahaṁ, moggallāna, saṁsaggaṁ na vaṇṇayāmi.
I don’t praise closeness with laypeople and renunciates.
Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
When he said this, Venerable Moggallāna asked the Buddha,
“Idha, moggallāna, bhikkhuno sutaṁ hoti:
“Take a mendicant who has heard:
evañcetaṁ, moggallāna, bhikkhuno sutaṁ hoti:
When a mendicant has heard that
Ettāvatā kho, moggallāna, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.
That’s how I briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans.” "

an10.89 Kokālikasutta With Kokālika sāriputtamoggallānā sāriputtamoggallānesu 15 10 Pi En Ru

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.
“Kokālika, have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
Kālaṅkato ca kokāliko bhikkhu padumaṁ nirayaṁ upapajjati sāriputtamoggallānesu cittaṁ āghātetvā.
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.
Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.
He was reborn in the pink lotus hell because of his resentment for Sāriputta and Moggallāna.”
kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā’ti.
an10.89
Padumaṁ kho pana, bhikkhu, nirayaṁ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.
The mendicant Kokālika has been reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”

mn32 Mahāgosiṅgasutta Большое наставление в Госинге mahāmoggallānena mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallānova moggallāno moggallāna 29 4 Pi En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.
достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенным Махакассапой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и с другими очень известными старшими учениками.
Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:
И тогда, вечером, достопочтенный Махамоггаллана вышел из медитации, отправился к достопочтенному Махакассапе и сказал ему:
“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
– Да, друг, – ответил достопочтенный Махакассапа.
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.
И тогда достопочтенный Махамоггаллана, достопочтенный Махакассапа и достопочтенный Ануруддха, отправились к достопочтенному Сарипутте послушать Дхамму.
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.
Достопочтенный Ананда увидел, что они направляются к достопочтенному Сарипутте послушать Дхамму.
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
Когда так было сказано, достопочтенный Сарипутта обратился к достопочтенному Махамоггаллане так:
“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
– Друг Моггаллана, достопочтенный Махакассапа высказался, исходя из собственного вдохновения.
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma:
Теперь мы спрашиваем достопочтенного Махамоггаллану:
‘ramaṇīyaṁ, āvuso moggallāna, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;
Друг Моггаллана, лес Саловых Деревьев Госинги восхитителен, ночь залита лунным светом, все саловые деревья цветут, и будто небесный аромат витает в воздухе.
kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?
Какой монах, друг Моггаллана, мог бы наполнить светом лес Саловых Деревьев Госинги?
Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:
Когда так было сказано, достопочтенный Махамоггаллана обратился к достопочтенному Сарипутте:
“Idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.
– Вот, друг Моггаллана, монах овладевает своим умом, не позволяет уму овладеть им.
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.
Представь, как если бы у царского министра был полный сундук разноцветных одежд.
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.
Точно также, монах овладевает своим умом, не позволяет уму овладеть им.
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
“Evaṁ vutte, ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ:
[Достопочтенный Сарипутта продолжил]: – Когда так было сказано, уважаемый, я обратился к достопочтенному Махамоггаллане так…
‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
mn32
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma …pe…
mn32
kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?
mn32
Evaṁ vutte, bhante, āyasmā mahāmoggallāno maṁ etadavoca:
И достопочтенный Махамоггаллана ответил:
“Sādhu sādhu, sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya.
– Хорошо, хорошо, Сарипутта. Моггаллана сказал так, говоря правдиво.
Moggallāno hi, sāriputta, dhammakathiko”ti.
Ведь Моггаллана тот, кто беседует о Дхамме.
Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Когда так было сказано, достопочтенный Махамоггаллана обратился к Благословенному:
‘idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti no ca bhikkhu cittassa vasena vattati.
«Вот, друг Моггаллана, монах овладевает своим умом… Вечером он пребывает в том пребывании или достижении, в котором он хочет пребывать вечером. …
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.
mn32
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.
mn32
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, moggallāna.
– Хорошо, хорошо, Моггаллана.
Sāriputto hi, moggallāna, cittaṁ vasaṁ vatteti no ca sāriputto cittassa vasena vattati.
Ведь Сарипутта овладевает своим умом, не позволяет уму овладеть им.

mn37 Cūḷataṇhāsaṅkhayasutta Малое наставление об уничтожении жажды mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallāna mahāmoggallāne 43 3 Pi En Ru

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti.
И в то время достопочтенный Махамоггаллана сидел возле Благословенного.
Atha kho āyasmato mahāmoggallānassa etadahosi:
Он подумал:
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—pubbārāme migāramātupāsāde antarahito devesu tāvatiṁsesu pāturahosi.
И тогда, подобно тому как сильный человек распрямил бы согнутую руку или согнул распрямлённую, достопочтенный Махамоггаллана исчез из дворца Мигараматы в Восточном парке и возник среди богов [небесного мира] Тридцати трёх.
Addasā kho sakko devānamindo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Когда он издали увидел достопочтенного Махамоггаллану,
Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca:
он оставил музыку, подошёл к достопочтенному Махамоггаллане и сказал ему:
“ehi kho, mārisa moggallāna, svāgataṁ, mārisa moggallāna.
– Идёмте же, почтенный Моггаллана! Добро пожаловать, почтенный Моггаллана!
Cirassaṁ kho, mārisa moggallāna, imaṁ pariyāyaṁ akāsi yadidaṁ idhāgamanāya.
Прошло немало времени, прежде чем почтенный Моггаллана нашёл возможность прийти сюда.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.
Присаживайтесь, почтенный Могггалана, вот здесь приготовлено сиденье.
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Достопочтенный Махамоггаллана сел на подготовленное сиденье,
Ekamantaṁ nisinnaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Тогда достопочтенный Махамоггаллана спросил его:
“Mayaṁ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā—
– Почтенный Моггаллана, мы так заняты, у нас так много дел,
Api ca, mārisa moggallāna, sussutaṁyeva hoti suggahitaṁ sumanasikataṁ sūpadhāritaṁ, yaṁ no khippameva antaradhāyati.
Кроме того, почтенный Моггаллана, то, что было хорошо услышано, хорошо заучено, хорошо уловлено вниманием, хорошо запомнено, [теперь же] внезапно исчезло из нас.
Bhūtapubbaṁ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho ahosi.
Почтенный Моггаллана, как-то раз случилась война между богами и асурами. samupabyūḷho → samupabbūḷho (bj, pts1ed); samūpabbūḷho (si); samūpabyuḷho (sya-all, km)
Tasmiṁ kho pana, mārisa moggallāna, saṅgāme devā jiniṁsu, asurā parājiniṁsu.
В той войне боги победили, а асуры были повержены.
So kho ahaṁ, mārisa moggallāna, taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṁ nāma pāsādaṁ māpesiṁ.
Когда я выиграл ту войну и вернулся с неё победителем, я построил дворец Веджаянты.
Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṁ niyyūhaṁ.
Почтенный Моггаллана, у дворца Веджаянты сотня башен,
Iccheyyāsi no tvaṁ, mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhun”ti?
Хотели бы вы взглянуть на великолепие дворца Веджаянты, почтенный Моггаллана?
Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.
Достопочтенный Моггаллана молча согласился.
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu.
И тогда Сакка, царь богов, а также небесный царь Вессавана2, отправились во дворец Веджаянты во главе с достопочтенным Махамоггалланой.
Addasaṁsu kho sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ;
Когда девы Сакки увидели издали достопочтенного Махамоггаллану,
evameva sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ disvā ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.
точно также, когда девы Сакки увидели издали достопочтенного Махамоггаллану, они смутились, застыдились и разбежались по своим комнатам.
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:
Тогда Сакка, царь богов, и небесный царь Вессавана повсюду провели [его] и показали достопочтенному Махамоггаллане [весь] дворец Веджаянты:
“idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṁ;
– Посмотрите, почтенный Махамоггаллана, на это великолепие дворца Веджаянты!
idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakan”ti.
Посмотрите, почтенный Махамоггаллана, на это великолепие дворца Веджаянты!
Atha kho āyasmato mahāmoggallānassa etadahosi:
И затем достопочтенный Махамоггаллана подумал так:
Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.
И тогда достопочтенный Махамоггаллана сотворил такое чудо посредством сверхъестественных сил, что носком своей ступни заставил дворец Веджаянты содрогнуться, затрястись и зашататься. abhisaṅkhāsi → abhisaṅkhāreti (sya-all, km); abhisaṅkhāresi (mr)
Atha kho āyasmā mahāmoggallāno sakkaṁ devānamindaṁ saṁviggaṁ lomahaṭṭhajātaṁ viditvā sakkaṁ devānamindaṁ etadavoca:
И когда достопочтенный Махамоггаллана понял, что в Сакке, царе богов, пробудилось ощущение безотлагательности, да так, что у того волосы встали дыбом, он спросил:
“Idhāhaṁ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ, mārisa moggallāna, bhagavantaṁ etadavocaṁ:
– Почтенный Моггаллана, я отправился к Благословенному, поклонился ему, встал рядом и сказал:
Evaṁ vutte, mārisa moggallāna, bhagavā maṁ etadavoca:
Когда так было сказано, почтенный Моггаллана, Благословенный сказал мне:
Evaṁ kho me, mārisa moggallāna, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsī”ti.
Вот как Благословенный вкратце объяснил мне освобождение в уничтожении жажды, почтенный Моггаллана.
Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṁ abhinanditvā anumoditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—devesu tāvatiṁsesu antarahito pubbārāme migāramātupāsāde pāturahosi.
И тогда достопочтенный Махамоггаллана восхитился и возрадовался словам Сакки, царя богов. И затем, подобно тому как сильный человек распрямил бы согнутую руку или согнул распрямлённую, он исчез из [мира] богов Тридцати трёх и возник в Восточном парке во дворце Мигараматы.
Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṁ devānamindaṁ etadavocuṁ:
И затем, вскоре после того как достопочтенный Махамоггаллана ушёл, слуги Сакки, царя богов, спросили его:
Sabrahmacārī me eso āyasmā mahāmoggallāno”ti.
Это был один из моих товарищей по святой жизни, достопочтенный Махамоггаллана
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Затем достопочтенный Махамоггаллана подошёл к Благословенному, поклонился ему, сел рядом и спросил:
“Abhijānāmahaṁ, moggallāna, idha sakko devānamindo yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, moggallāna, sakko devānamindo maṁ etadavoca:
“– Помню, Моггаллана. Сакка, царь богов, пришёл ко мне, поклонился мне, встал рядом и спросил:
Evaṁ vutte, ahaṁ, moggallāna, sakkaṁ devānamindaṁ etadavocaṁ
mn37
Evaṁ kho ahaṁ, moggallāna, abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā”ti.
Вот как я припоминаю краткое объяснение освобождения в уничтожении жажды Сакке, царю богов. bhāsitā”ti → abhāsitthāti (mr) "
Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṁ abhinandīti.
Достопочтенный Махамоггаллана был доволен и восхитился словами Благословенного. "

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt mahāmoggallānaṁ moggallāna mahāmoggallāno mahāmoggallānassa moggallāna mahāmoggallāno 14 2 Pi En Ru

Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṁ mahāmoggallānaṁ āmantesi:
And then, soon after the Sakyans had left, the Buddha addressed Venerable Mahāmoggallāna,
“vigatathinamiddho kho, moggallāna, bhikkhusaṅgho.
Moggallāna, the Saṅgha of mendicants is rid of dullness and drowsiness.
Paṭibhātu taṁ, moggallāna, bhikkhūnaṁ dhammī kathā.
Give them some Dhamma talk as you feel inspired.
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi.
“Yes, sir,” Mahāmoggallāna replied.
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Yes, reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:
Atha kho bhagavā uṭṭhahitvā āyasmantaṁ mahāmoggallānaṁ āmantesi:
Then the Buddha got up and said to Venerable Mahāmoggallāna:
“sādhu sādhu, moggallāna.
“Good, good, Moggallāna!
Sādhu kho tvaṁ, moggallāna, bhikkhūnaṁ avassutapariyāyañca anavassutapariyāyañca abhāsī”ti.
It’s good that you’ve taught this explanation of the corrupt and the uncorrupted.”
Idamavoca āyasmā mahāmoggallāno.
This is what Venerable Mahāmoggallāna said,
Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what Mahāmoggallāna said. "

sn40.10 Sakkasutta Moggallānasaṁyuttaṁ With Sakka moggallānavagga mahāmoggallāno mahāmoggallānaṁ moggallāna 76 1 Pi En Ru

1. Moggallānavagga
1. By Moggallāna
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.
“My good Moggallāna, it’s good to go for refuge to the Buddha …
Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti.
the teaching …
Dhammasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅgha …pe…
the Saṅgha.
atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:
the teaching …
Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:
the Saṅgha …
Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
and to have the ethical conduct that’s loved by the noble ones …
Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami …pe…
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna,
ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.
“My good Moggallāna, it’s good to go for refuge to the Buddha …”
Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe….

Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …”
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities … "
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna moggallānasutta mahāmoggallāno mahāmoggallānena mahāmoggallānaṁ moggallāna moggallāno 20 1 Pi En Ru

Moggallānasutta
With Moggallāna Moggallānasutta → āyatanasuttaṁ (bj); moggalāno (or āyatana) (pts1ed)
Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.
Then the wanderer Vacchagotta went up to Venerable Mahāmoggallāna, and exchanged greetings with him. mahāmoggallāno → mahāmoggalāno (pts1ed)
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to Mahāmoggallāna:
“Kiṁ nu kho, bho moggallāna, sassato loko”ti?
“Master Moggallāna, is this right: ‘the cosmos is eternal’?”
“Kiṁ pana, bho moggallāna, asassato loko”ti?
“Then is this right: ‘the cosmos is not eternal’ …
“Kiṁ nu kho, bho moggallāna, antavā loko”ti?
‘the world is finite’ …
“Kiṁ pana, bho moggallāna, anantavā loko”ti?
‘the world is infinite’ …
“Kiṁ nu kho, bho moggallāna, taṁ jīvaṁ taṁ sarīran”ti?
‘the soul and the body are identical’ …
“Kiṁ pana, bho moggallāna, aññaṁ jīvaṁ aññaṁ sarīran”ti?
‘the soul and the body are different things’ …
“Kiṁ nu kho, bho moggallāna, hoti tathāgato paraṁ maraṇā”ti?
‘a Realized One still exists after death’ …
“Kiṁ pana, bho moggallāna, na hoti tathāgato paraṁ maraṇā”ti?
‘A Realized One no longer exists after death’ …
“Kiṁ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti?
‘a Realized One both still exists and no longer exists after death’ …
“Kiṁ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?
‘a Realized One neither still exists nor no longer exists after death’?”
“Ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti—
“What’s the cause, Master Moggallāna, what’s the reason why, when the wanderers of other religions are asked these questions, they declare one of these to be true?
Ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti—
And what’s the reason why, when the ascetic Gotama is asked these questions, he does not declare one of these to be true?”
Idānāhaṁ, bho gotama, samaṇaṁ mahāmoggallānaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the ascetic Mahāmoggallāna and asked him about this matter.
Samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṁ byākāsi, seyyathāpi bhavaṁ gotamo.
And he explained it to me with these words and phrases, just like Master Gotama.