Na samādhiy 4 texts and 16 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
mn17na10Pi En Ru dhamma

Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.   По мере того как он живёт там, его неутверждённая осознанность не становится утверждённой, его несосредоточенный ум не становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] не уничтожаются. Он не достигает непревзойдённой защиты от подневольности.  
As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their defilements do not come to an end, and they do not arrive at the supreme sanctuary from the yoke.  
‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi, tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.  
«Я живу в этой лесной чаще, моя неутверждённая осознанность не становится утверждённой, мой несосредоточенный ум не становится сосредоточенным, мои неуничтоженные пятна [загрязнений ума] не уничтожаются. Я не достигаю непревзойдённой защиты от подневольности. 
‘While living close by this jungle thicket, my mindfulness does not become established, my mind does not become immersed in samādhi, my defilements do not come to an end, and I do not arrive at the supreme sanctuary from the yoke.  
Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.  
По мере того как он живёт там, его неутверждённая осознанность не становится утверждённой, его несосредоточенный ум не становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] не уничтожаются. Он не достигает непревзойдённой защиты от подневольности.  
Their mindfulness does not become established …  
‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.  
«Я живу в этой лесной чаще, моя неутверждённая осознанность не становится утверждённой, мой несосредоточенный ум не становится сосредоточенным, мои неуничтоженные пятна [загрязнений ума] не уничтожаются. Я не достигаю непревзойдённой защиты от подневольности.  
‘While living close by this jungle thicket, my mindfulness does not become established …  
Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.  
Более того, по мере того как я живу здесь, неутверждённая осознанность не становится утверждённой… не достигаю непревзойдённой защиты от подневольности».  
Moreover, while living close by this jungle thicket, my mindfulness does not become established …’  
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.  
По мере того как он живёт в зависимости от некоего человека, его неутверждённая осознанность не становится утверждённой… не достигает непревзойдённой защиты от подневольности.  
As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their defilements do not come to an end, and they do not arrive at the supreme sanctuary from the yoke.  
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.  
«Я живу в зависимости от этого человека… не достигаю непревзойдённой защиты от подневольности… 
‘… my mindfulness does not become established …  
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.  
 
Their mindfulness does not become established …  
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.  
 
‘… my mindfulness does not become established …  
Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.  
 

sn35.97na2Pi En Ru dhamma

Dukkhino cittaṁ na samādhiyati.   When one is suffering, the mind does not become immersed in samādhi.  
Dukkhino cittaṁ na samādhiyati.  
When one is suffering, the mind does not become immersed in samādhi.  

sn47.8na2Pi En Ru dhamma

Tassa kāye kāyānupassino viharato cittaṁ na samādhiyati, upakkilesā na pahīyanti.   As they meditate observing an aspect of the body, their mind doesn’t enter immersion, and their corruptions aren’t given up.  
Tassa dhammesu dhammānupassino viharato cittaṁ na samādhiyati, upakkilesā na pahīyanti.  
As they meditate observing an aspect of principles, the mind doesn’t enter immersion, and the corruptions aren’t given up.  

sn55.40na2Pi En Ru dhamma

Dukkhino cittaṁ na samādhiyati.   When one is suffering, the mind does not become immersed in samādhi.  
Dukkhino cittaṁ na samādhiyati.  
When one is suffering, the mind does not become immersed in samādhi.