Nibbāna 37 texts and 304 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an8.19 Pahārādasutta With Pahārāda nibbānadhātuyā 4 8 En Ru

Seyyathāpi, pahārāda, yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;
For all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.
evamevaṁ kho, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati.
In the same way, though several mendicants become fully extinguished in the element of extinguishment with nothing left over, the element of extinguishment never empties or fills up.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts nibbānassa 5 7 En Ru

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;
First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child.
evamevaṁ te paṁsukūlacīvaraṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṁ odano vicitakāḷako anekasūpo anekabyañjano;
As you live contented your scraps of almsfood will seem to you like boiled fine rice with the dark grains picked out, served with many soups and sauces seems to a householder or householder’s child.
evamevaṁ te piṇḍiyālopabhojanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ;
As you live contented your lodging at the root of a tree will seem to you like a bungalow, plastered inside and out, draft-free, with latches fastened and windows shuttered seems to a householder or householder’s child.
evamevaṁ te rukkhamūlasenāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno;
As you live contented your lodging at the root of a tree will seem to you like a couch spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends seems to a householder or householder’s child. kadalimigapavarapaccattharaṇo → kādali … paccattharaṇo (bj)
evamevaṁ te tiṇasanthārakasayanāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṁ—sappi navanītaṁ telaṁ madhu phāṇitaṁ;
As you live contented your rancid urine as medicine will seem to you like various medicines—ghee, butter, oil, honey, and molasses—seem to a householder or householder’s child.
evamevaṁ te pūtimuttabhesajjaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

an10.7 Sāriputtasutta Sāriputta nibbānaṁ nibbānan’ti 7 1 En Ru

Seyyathāpi, āvuso, sakalikaggissa jhāyamānassa aññāva acci uppajjati aññāva acci nirujjhati;
Suppose there was a burning pile of twigs. One flame would arise and another would cease.
evamevaṁ kho, āvuso, ‘bhavanirodho nibbānaṁ bhavanirodho nibbānan’ti aññāva saññā uppajjati aññāva saññā nirujjhati.
In the same way, one perception arose in me and another perception ceased: ‘The cessation of continued existence is extinguishment. The cessation of continued existence is extinguishment.’

dn19 Mahāgovindasutta Махаговинда Сутта nibbānagāminī nibbānañca nibbānagāminiyā nibbānāya 14 6 En Ru

Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati sameti;
Подобно тому, как воды Ганга сливаются вместе, движутся вместе с водами Ямуны;
evameva supaññattā tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā, saṁsandati nibbānañca paṭipadā ca.
так же точно Благостным хорошо постигнут путь, ведущий учеников к ниббане, и ниббана и путь сливаются вместе.
Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati sameti;
Подобно тому как воды Ганга сливаются вместе, движутся вместе с водами Ямуны,
evameva supaññattā tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā saṁsandati nibbānañca paṭipadā ca.
так же точно Благостным хорошо постигнут путь, ведущий учеников к ниббане, и ниббана и путь сливаются вместе.

ud5.5 Uposathasutta Sabbath nibbānadhātuyā 4 8 En Ru

Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;
For all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.
evamevaṁ kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati.
In the same way, though several mendicants become fully extinguished in the element of extinguishment with nothing left over, the element of extinguishment never empties or fills up.

mn73 Mahāvacchasutta Большое наставление для Ваччхаготты nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ 4 5 En Ru

Seyyathāpi, bho gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṁ āhacca tiṭṭhati, evamevāyaṁ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āhacca tiṭṭhati.
Подобно тому, как река Ганга склоняется к морю, направляется к морю, течёт к морю и достигает моря, точно также собрание господина Готамы с его ушедшими в бездомную жизнь, а также домохозяевами, склоняется к ниббане, направляется к ниббане, течёт к ниббане, и достигает ниббаны. ",
Abhikkantaṁ, bho gotama …pe…
Великолепно, господин Готама! Великолепно, господин Готама! Как если бы он поставил на место то, что было перевёрнуто, раскрыл спрятанное, показал путь тому, кто потерялся, внёс лампу во тьму, чтобы зрячий да мог увидеть, точно также господин Готама различными способами прояснил Дхамму. ",

mn105 Sunakkhattasutta With Sunakkhatta nibbānādhimutto nibbānādhimuttassa nibbānādhimuttohamasmī’ti nibbānādhimuttasseva 14 15 En Ru

Seyyathāpi, sunakkhatta, tālo matthakacchinno abhabbo puna viruḷhiyā;
Suppose there was a palm tree with its crown cut off. It’s incapable of further growth.
evameva kho, sunakkhatta, sammā nibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaṁyojane se ucchinnamūle tālāvatthukate anabhāvaṅkate āyatiṁ anuppādadhamme.
In the same way, an individual rightly intent on extinguishment has cut off the connection with the dimension of neither perception nor non-perception at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future. anabhāvaṅkate → anabhāvakate (bj, pts1ed); anabhāvaṅgate (sya1ed, sya2ed, km)

mn125 Dantabhūmisutta The Level of the Tamed nibbānassa 1 6 En Ru

Seyyathāpi, aggivessana, hatthidamako mahantaṁ thambhaṁ pathaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati āraññakānañceva sīlānaṁ abhinimmadanāya āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya;
It’s like when the elephant trainer dug a large post into the earth and tethered the elephant to it by the neck, so as to subdue its wild behaviors, its wild memories and thoughts, and its wild stress, weariness, and fever, and to make it happy to be within a village, and instill behaviors congenial to humans.
evameva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasitānañceva sīlānaṁ abhinimmadanāya gehasitānañceva sarasaṅkappānaṁ abhinimmadanāya gehasitānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.
In the same way, a noble disciple has these four kinds of mindfulness meditation as tethers for the mind so as to subdue behaviors of the lay life, memories and thoughts of the lay life, the stress, weariness, and fever of the lay life, to discover the system, and to realize extinguishment.

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa nibbānassetaṁ 1 10 En Ru

‘Samo bhūmibhāgo ramaṇīyo’ti kho, tissa, nibbānassetaṁ adhivacanaṁ.
‘Level, cleared parkland’ is a term for extinguishment.
Abhirama, tissa, abhirama, tissa.
Rejoice, Tissa, rejoice!

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers nibbānassetaṁ 1 13 En Ru

Pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho, bhikkhave, nibbānassetaṁ adhivacanaṁ.
‘The far shore, a sanctuary free of peril’ is a term for extinguishment.
Kullanti kho, bhikkhave, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathidaṁ—
‘The raft’ is a term for the noble eightfold path, that is:

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree nibbānassetaṁ 1 15 En Ru

‘Yathābhūtaṁ vacanan’ti kho, bhikkhu, nibbānassetaṁ adhivacanaṁ.
‘A message of truth’ is a term for extinguishment.
‘Yathāgatamaggo’ti kho, bhikkhu, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathidaṁ—
‘The way they came’ is a term for the noble eightfold path, that is,

sn45.7 Dutiyaaññatarabhikkhusutta Maggasaṁyuttaṁ A Mendicant (2nd) nibbānadhātuyā 1 2 En Ru

Nibbānadhātuyā kho etaṁ, bhikkhu, adhivacanaṁ:
“Mendicant, the removal of greed, hate, and delusion is a term for the element of extinguishment.
‘rāgavinayo dosavinayo mohavinayo’ti.
sn45.7

sn45.91 Paṭhamapācīnaninnasutta Maggasaṁyuttaṁ Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.96 Chaṭṭhapācīnaninnasutta Maggasaṁyuttaṁ Sixth Discourse on Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“Mendicants, all the great rivers—that is,
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;
the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—slant, slope, and incline towards the east.

sn45.97 Paṭhamasamuddaninnasutta Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the ocean.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops the noble eightfold path slants, slopes, and inclines to extinguishment. …”

sn45.98-102 sn45.98-102 Maggasaṁyuttaṁ Five Discourses on Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 5 En Ru

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;
sn45.98-102

sn45.103 Paṭhamapācīnaninnasutta Maggasaṁyuttaṁ Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.109 Paṭhamasamuddaninnasutta Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the ocean.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.110-114 sn45.114 Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 5 En Ru

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;
sn45.114

sn45.115 Paṭhamapācīnaninnasutta Maggasaṁyuttaṁ Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.121 Paṭhamasamuddaninnasutta Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the ocean.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.122-126 sn45.122-126 Maggasaṁyuttaṁ Sloping to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 5 En Ru

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;
sn45.122-126

sn45.127 Paṭhamapācīnaninnasutta Maggasaṁyuttaṁ Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ nibbānapabbhāraṁ 15 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.128-132 sn45.128-132 Maggasaṁyuttaṁ Slanting East nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ nibbānapabbhāraṁ 15 5 En Ru

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;
sn45.128-132

sn45.133 Paṭhamasamuddaninnasutta Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ nibbānapabbhāraṁ 15 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the ocean.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

sn45.134-138 sn45.134-138 Maggasaṁyuttaṁ Slanting to the Ocean nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ nibbānapabbhāraṁ 16 5 En Ru

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;
sn45.134-138

sn46.7 Kūṭāgārasutta Bojjhaṅgasaṁyuttaṁ A Bungalow nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaninnā kūṭapoṇā kūṭapabbhārā;
“Mendicants, the rafters of a bungalow all slant, slope, and incline to the peak.
evameva kho, bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the seven awakening factors slants, slopes, and inclines to extinguishment.

sn46.77-88 sn46.77-88 Bojjhaṅgasaṁyuttaṁ The Ganges River, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the seven awakening factors slants, slopes, and inclines to extinguishment.

sn47.51-62 sn47.51-62 Satipaṭṭhānasaṁyuttaṁ Twelve Discourses on the Ganges River, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the four kinds of mindfulness meditation slants, slopes, and inclines to extinguishment.

sn48.71-82 sn48.71-82 Indriyasaṁyuttaṁ Slanting East, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant developing and cultivating the five faculties slants, slopes, and inclines to extinguishment.

sn48.125-136 sn48.125-136 Indriyasaṁyuttaṁ Another on Sloping East, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant developing and cultivating the five faculties slants, slopes, and inclines to extinguishment.

sn49.1-12 sn49.1-12 Sammappadhānasaṁyuttaṁ Sloping East, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
The Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the four right efforts slants, slopes, and inclines to extinguishment.

sn50.1-12 sn50.1-12 Balasaṁyuttaṁ Sloping East, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
The Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.

sn50.55-66 sn50.55-66 Balasaṁyuttaṁ Sloping East, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.

sn51.33-44 sn51.33-44 Iddhipādasaṁyuttaṁ The Ganges River, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu cattāro iddhipāde bhāvento cattāro iddhipāde bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the four bases of psychic power slants, slopes, and inclines to extinguishment.

sn53.1-12 sn53.1-12 Jhānasaṁyuttaṁ Absorptions, Etc. nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 9 1 En Ru

Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
The Ganges river slants, slopes, and inclines to the east.
evameva kho, bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the four absorptions slants, slopes, and inclines to extinguishment.

sn55.22 Dutiyamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (2nd) nibbānaninno nibbānapoṇo nibbānapabbhāro nibbānapabbhāro 6 1 En Ru

Seyyathāpi, mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūlacchinno katamena papateyyā”ti?
Suppose there was a tree that slants, slopes, and inclines to the east. If it was cut off at the root where would it fall?”
“Yena, bhante, ninno yena poṇo yena pabbhāro”ti.
“Sir, it would fall in the direction that it slants, slopes, and inclines.”