Obhāse 62 texts and 93 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.80 Cūḷanikāsutta Lesser obhāsena 1 0 En Ru

“Idhānanda, tathāgato tisahassimahāsahassilokadhātuṁ obhāsena phareyya.
“First, Ānanda, a Realized One would fill the galactic supercluster with light.

an3.127 Hatthakasutta With Hatthaka obhāsetvā 1 2 En Ru

Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā:
Then, late at night, the glorious god Hatthaka, lighting up the entire Jeta’s Grove, went up to the Buddha. Thinking,

an4.45 Rohitassasutta With Rohitassa obhāsetvā 1 2 En Ru

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rohitasso devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:

an4.46 Dutiyarohitassasutta With Rohitassa (2nd) obhāsetvā 1 2 En Ru

“imaṁ, bhikkhave, rattiṁ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, rohitasso devaputto maṁ etadavoca:
“Tonight, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an4.127 Paṭhamatathāgataacchariyasutta Incredible Things About the Realized One (1st) tenobhāsena 4 0 En Ru

Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:
And the sentient beings reborn there recognize each other by that light:
Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:
an4.127
Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:
an4.127
Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti:
an4.127

an5.44 Manāpadāyīsutta Agreeable obhāsetvā 1 0 En Ru

Atha kho uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho uggaṁ devaputtaṁ bhagavā etadavoca:
Then, late at night, the glorious god Ugga, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,

an6.21 Sāmakasutta At Sāma Village obhāsetvā 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ pokkharaṇiyaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire lotus pond, went up to the Buddha, bowed, stood to one side, and said to him,
“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ pokkharaṇiyaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an6.21

an6.32 Paṭhamaaparihānasutta Non-decline (1st) obhāsetvā 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an6.32

an6.33 Dutiyaaparihānasutta Non-decline (2nd) obhāsetvā 1 0 En Ru

“Imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an6.69 Devatāsutta A God obhāsetvā 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an7.32 Appamādagāravasutta Respect for Diligence obhāsetvā 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an7.32

an7.33 Hirigāravasutta Respect for Conscience obhāsetvā 1 0 En Ru

“Imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Mendicants, tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an7.56 Tissabrahmāsutta Tissa the Brahmā obhāsetvā 2 2 En Ru

Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho ekā devatā bhagavantaṁ etadavoca:
Then, late at night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side. One deity said to him,
“imaṁ, bhikkhave, rattiṁ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, ekā devatā maṁ etadavoca:
an7.56

an8.70 Bhūmicālasutta Earthquakes obhāse 2 0 En Ru

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.
Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.

an9.19 Devatāsutta A Deity obhāsetvā 1 1 En Ru

“Imañca, bhikkhave, rattiṁ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
“Mendicants, tonight, several glorious deities, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an10.89 Kokālikasutta With Kokālika obhāsetvā 2 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
an10.89

dn14 Mahāpadānasutta Большое наставление о наследии tenobhāsena 2 18 En Ru

Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti: ‘aññepi kira, bho, santi sattā idhūpapannā’ti.
И те существа, которые родились там, узнают друг друга в этом сиянии [и говорят]: „Право же, почтенные, здесь родились другие существа“.
Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti: ‘aññepi kira, bho, santi sattā idhūpapannā’ti.
И те существа, которые родились там, узнают друг друга в этом сиянии [и говорят]: „Право же, почтенные, здесь родились другие существа“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта obhāse 7 14 En Ru

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
3.4. И хотя Благостный сделал понятное указание, сделал понятное объяснение, достопочтенный Ананда не смог проникнуть [в него]
Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
И хотя Благостный сделал понятное указание, сделал понятное объяснение, достопочтенный Ананда не смог проникнуть [в него]
“Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ tathāgatena evaṁ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:
«Тогда, Ананда, ты поступил тут нехорошо, ты был неправ в том, что хотя Татхагата сделал понятное указание, сделал понятное объяснение, [ты тогда] не смог проникнуть [в него] и не попросил Татхагату:
Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:
Ты же, Ананда, хотя Татхагата сделал понятное указание, сделал понятное объяснение, не смог проникнуть [в него тогда] и не попросил Татхагату:
Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:
Ты же, Ананда, хотя Татхагата сделал понятное указание, сделал понятное объяснение, не смог проникнуть [в него тогда] и не попросил Татхагату:
Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:
Ты же, Ананда, хотя Татхагата сделал понятное указание, сделал понятное объяснение, не смог проникнуть [в него тогда] и не попросил Татхагату:
Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:
Ты же, Ананда, хотя Татхагата сделал понятное указание, сделал понятное объяснение, не смог проникнуть [в него тогда] и не попросил Татхагату:

dn17 Mahāsudassanasutta Махасудассана Сутта tenobhāsena 1 12 En Ru

Ye kho panānanda, samantā gāmā ahesuṁ, te tenobhāsena kammante payojesuṁ divāti maññamānā.
И те, Ананда, которые жили в окрестных селениях, при ее сиянии принимались за работу, думая: „[Настал] день“.

dn19 Mahāgovindasutta Махаговинда Сутта obhāsetvā 1 6 En Ru

Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca:
И вот с исходом ночи превосходный видом отпрыск гандхаббов Панчасикха, озарив сиянием всю Гиджджхакуту, приблизился к Благостному. Приблизившись, он приветствовал Благостного и стал в стороне. И, стоя в стороне, отпрыск гандхаббов Панчасикха так сказал Благостному:

dn32 Āṭānāṭiyasutta Атанатия Сутта obhāsetvā 4 2 En Ru

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
И вот четыре Великих царя с великим войском гандхаббов и великим войском яккхов, и великим войском кумбхандов, и великим войском нагов, установив охрану над четырьмя сторонами света, установил заслон с четырех сторон света, установил преграду в четырех сторонах света, на исходе ночи озарив всю Гиджджхакуту чудесным блеском, приблизились к Благостному; приблизившись, они приветствовали Благостного и сели в стороне. gijjhakūṭaṁ pabbataṁ obhāsetvā → gijjhakūṭaṁ obhāsetvā (bj, sya-all, pts1ed) | mahārājā → mahārājāno (mr)
“imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu.
«Этой ночью, монахи, четыре Великих царя с великим войском гандхаббов …

snp1.6 Parābhavasutta obhāsetvā 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

snp2.4 Maṅgalasutta obhāsetvā 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

snp3.10 Kokālikasutta obhāsetvā 1 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,

ud3.2 Nandasutta With Nanda obhāsetvā 1 3 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force obhāse 2 0 En Ru

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.
Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.

mn23 Vammikasutta Муравейник obhāsetvā 2 13 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ kumārakassapaṁ etadavoca:
И когда наступила глубокая ночь, некое божество, [обладающее] прекрасным обликом, осветив всю рощу Слепых, подошло к достопочтенному Кумара Кассапе и встало рядом. Стоя там, божество сказало ему:
“imaṁ, bhante, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhante, sā devatā maṁ etadavoca:
mn23

mn123 Acchariyaabbhutasutta Incredible and Amazing tenobhāsena 2 2 En Ru

Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti—aññepi kira, bho, santi sattā idhūpapannāti.
And even the sentient beings reborn there recognize each other by that light: “So, it seems other sentient beings have been reborn here!”
Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti—aññepi kira, bho, santi sattā idhūpapannāti.
And the sentient beings reborn there recognize each other by that light: “So, it seems other sentient beings have been reborn here!”

mn129 Bālapaṇḍitasutta The Foolish and the Astute tenobhāsena 1 13 En Ru

Ye kho pana, bhikkhave, samantā gāmā ahesuṁ te tenobhāsena kammante payojesuṁ ‘divā’ti maññamānā.
Then the villagers around them set off to work, thinking that it was day.

mn133 Mahākaccānabhaddekarattasutta Mahākaccāna and One Fine Night obhāsetvā 2 1 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ samiddhiṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire hot springs, went up to Samiddhi, stood to one side, and said to Samiddhi:
Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā maṁ etadavoca:
mn133

mn134 Lomasakaṅgiyabhaddekarattasutta Lomasakaṅgiya and One Fine Night obhāsetvā 2 0 En Ru

Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho candano devaputto āyasmantaṁ lomasakaṅgiyaṁ etadavoca:
Then, late at night, the glorious god Candana, lighting up the entire Banyan Tree Monastery, went up to the Venerable Lomasakaṅgiya, and stood to one side. Standing to one side, he said to Lomasakaṅgiya:
Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, so devaputto maṁ etadavoca:

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika obhāsetvā 2 4 En Ru

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Anāthapiṇḍika, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,
“imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
mn143

sn1.1 Oghataraṇasutta Devatāsaṁyuttaṁ Пересечение наводнения obhāsetvā 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
И когда наступила глубокая ночь, некий дэва, обладающий поразительной красотой, освещая всю рощу Джеты, подошёл к Благословенному. Подойдя, он поклонился Благословенному, встал рядом и сказал ему:

sn1.2 Nimokkhasutta Devatāsaṁyuttaṁ Высвобождение obhāsetvā 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
И когда наступила глубокая ночь, некий дэва, обладающий поразительной красотой, освещая всю рощу Джеты, подошёл к Благословенному, поклонился, встал рядом и сказал ему:

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi obhāsetvā 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhitā āyasmantaṁ samiddhiṁ gāthāya ajjhabhāsi:
Then, late at night, a glorious deity, lighting up the entire hot springs, went up to Samiddhi, and, standing in the air, addressed him in verse:
Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhitā imāya gāthāya ajjhabhāsi:
sn1.20

sn1.31 Sabbhisutta Devatāsaṁyuttaṁ Virtuous obhāsetvā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.32 Maccharisutta Devatāsaṁyuttaṁ Stinginess obhāsetvā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.33 Sādhusutta Devatāsaṁyuttaṁ Good obhāsetvā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None obhāsetvā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.35 Ujjhānasaññisutta Devatāsaṁyuttaṁ Disdain obhāsetvā 1 0 En Ru

Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā vehāsaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Disdainful Group, lighting up the entire Jeta’s Grove, went up to the Buddha, and stood in the air.

sn1.36 Saddhāsutta Devatāsaṁyuttaṁ Вера obhāsetvā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
И когда наступила глубокая ночь, группа дэвов, принадлежащих к группе божеств Сатуллапы, освещая всю рощу Джеты, подошла к Благословенному, поклонилась и встала рядом.

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter obhāsetvā 1 0 En Ru

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ maddakucchiṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, seven hundred glorious deities of the Satullapa Group, lighting up the entire Maddakucchi, went up to the Buddha, bowed, and stood to one side.

sn1.39 Paṭhamapajjunnadhītusutta Devatāsaṁyuttaṁ With Pajjunna’s Daughter (1st) obhāsetvā 1 0 En Ru

Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Kokanadā, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side,

sn1.40 Dutiyapajjunnadhītusuttaṁ Devatāsaṁyuttaṁ With Pajjunna’s Daughter (2nd) obhāsetvā 1 0 En Ru

Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Kokanadā the Younger, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side, cūḷakokanadā → cullakokanadā (bj, sya-all, km, pts2ed)

sn1.41 Ādittasutta Devatāsaṁyuttaṁ On Fire obhāsetvā 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.1 Paṭhamakassapasutta Devaputtasaṁyuttaṁ With Kassapa (1st) obhāsetvā 1 0 En Ru

Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kassapo devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Kassapa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,

sn2.3 Māghasutta Devaputtasaṁyuttaṁ With Māgha obhāsetvā 1 0 En Ru

Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Māgha, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.5 Dāmalisutta Devaputtasaṁyuttaṁ With Dāmali obhāsetvā 1 0 En Ru

Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Dāmali, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.8 Tāyanasutta Devaputtasaṁyuttaṁ With Tāyana obhāsetvā 2 0 En Ru

Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Tāyana, formerly a religious founder, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,
“imaṁ, bhikkhave, rattiṁ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Mendicants, tonight, the glorious god Tāyana, formerly a religious founder, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side,

sn2.11 Candimasasutta Devaputtasaṁyuttaṁ With Candimasa obhāsetvā 1 0 En Ru

Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Candimasa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, candimaso → candimāso (mr) "

sn2.13 Dīghalaṭṭhisutta Devaputtasaṁyuttaṁ With Dīghalaṭṭhi obhāsetvā 1 0 En Ru

Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Dīghalaṭṭhi, lighting up the entire Bamboo Grove, went up to the Buddha, bowed, stood to one side,

sn2.18 Kakudhasutta Devaputtasaṁyuttaṁ With Kakudha obhāsetvā 1 0 En Ru

Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ añjanavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Kakudha, lighting up the entire Añjana Wood, went up to the Buddha, bowed, stood to one side, and said to him,

sn2.20 Anāthapiṇḍikasutta Devaputtasaṁyuttaṁ With Anāthapiṇḍika obhāsetvā 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Mendicants, tonight, a certain glorious god, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side,

sn2.21 Sivasutta Devaputtasaṁyuttaṁ With Shiva obhāsetvā 1 0 En Ru

Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Shiva, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.30 Nānātitthiyasāvakasutta Devaputtasaṁyuttaṁ The Disciples of Various Monastics of Other Religions obhāsetvā 1 0 En Ru

Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali ca nīko ca ākoṭako ca vegabbhari ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious gods lit up the entire Bamboo Grove. They were Asama, Sahalī, Niṅka, Ākoṭaka, Vetambarī, and Māṇavagāmiya, and all of them were disciples of various monastics of other religions. They went up to the Buddha, bowed, and stood to one side. sahali → sahalī (bj, sya-all, km, pts1ed, pts2ed) | nīko → niṅko (bj, pts1ed); niko (sya-all, km, pts2ed) | vegabbhari ca → veṭambarī ca (bj, sya-all, km, pts1ed, pts2ed)

sn6.9 Turūbrahmasutta Brahmasaṁyuttaṁ With the Brahmā Tudu obhāsetvā 1 0 En Ru

Atha kho turū paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhito kokālikaṁ bhikkhuṁ etadavoca:
Then, late at night, the beautiful independent brahmā Tudu, lighting up the entire Jeta’s Grove, went up to the mendicant Kokālika, and standing in the air he said to him, turū → tudu (bj, sya-all, km, pts1ed, pts2ed)

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika obhāsetvā 2 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
sn6.10

sn6.11 Sanaṅkumārasutta Brahmasaṁyuttaṁ With Sanaṅkumāra obhāsetvā 1 0 En Ru

Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ sappinītīraṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sanaṅkumāra, lighting up the entire Sappinī riverbank, went up to the Buddha, bowed, stood to one side,

sn6.12 Devadattasutta Brahmasaṁyuttaṁ About Devadatta obhāsetvā 1 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side,

sn6.13 Andhakavindasutta Brahmasaṁyuttaṁ At Andhakavinda obhāsetvā 1 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ andhakavindaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entirety of Andhakavinda, went up to the Buddha, bowed, stood to one side,

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali obhāsetvā 2 0 En Ru

Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu …pe… ekamantaṁ aṭṭhaṁsu.
Then, late at night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side.
Imaṁ, āvuso, rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Late last night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side.

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine obhāse 2 0 En Ru

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.
Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ;
But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign.