Obhāseyy 2 texts and 3 matches in Vinaya Pali


Sutta St Title Words Ct Mr Links Quote
pli-tv-bu-pm Theravāda Bhikkhupātimokkha obhāseyya 1 0 En

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṁ duṭṭhullāhi vācāhi obhāseyya yathā taṁ yuvā yuvatiṁ methunupasaṁhitāhi, saṅghādiseso.
Если какой-либо монах, поверженный желанием наслаждения, с колеблющимся разумом, обратится с нечистыми словами к женщине, тем способом, которым мужчины обращается к женщинам, склоняя их к совершению полового акта, – это требует начального и последующего собрания сангхи. ",

pli-tv-bu-vb-ss3 3. Duṭṭhullavācāsikkhāpada The training rule on indecent speech obhāseyya obhāseyyāti 2 0 En

“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṁ duṭṭhullāhi vācāhi obhāseyya yathā taṁ yuvā yuvatiṁ methunupasaṁhitāhi, saṅghādiseso”ti.
‘If a monk, overcome by lust and with a distorted mind, speaks indecent words to a woman, as a young man might to a young woman and referring to sexual intercourse, he commits an offense entailing suspension.’” yathā taṁ → yathātaṁ (sya-all); methunupasaṁhitāhi → methunūpasañhitāhi (bj, sya-all)
Obhāseyyāti
Speaks: