Paṭibhāg 18 texts and 44 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.170-187 an1.174 appaṭibhāgo 2 0 En Ru

“Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṁ aggo.
“One person, mendicants, arises in the world unique, without peer or counterpart, incomparable, matchless, unrivaled, unequaled, without equal, the best of men.
Ayaṁ kho, bhikkhave, ekapuggalo loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṁ aggo”ti.
This is the one person, mendicants, who arises in the world unique, without peer or counterpart, incomparable, matchless, unrivaled, unequaled, without equal, the best of men.”

an3.29 Andhasutta Blind kaṇhasukkasappaṭibhāge 3 0 En Ru

tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya.
Nor do they have the kind of vision that’s needed to know the difference between qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.
tathārūpaṁ panassa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya.
But they don’t have the kind of vision that’s needed to know the difference between qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright. tathārūpaṁ panassa → tathārūpampissa (bj, sya1ed, sya2ed, km, pts1ed, mr); tathārūpassa (cck)
sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya.
an3.29

an5.141 Avajānātisutta Scorn kaṇhasukkasappaṭibhāge 1 0 En Ru

Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti, kaṇhasukkasappaṭibhāge dhamme na jānāti.
It’s when they don’t know the difference between qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.

an6.29 Udāyīsutta With Udāyī saṅkhavaṇṇappaṭibhāgāni 2 3 En Ru

Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena piṭṭhikaṇṭakaṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantakaṭṭhikaṁ aññena sīsakaṭāhaṁ, aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni aṭṭhikāni puñjakitāni terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni.
Bones rid of sinews scattered in every direction. Here a hand-bone, there a foot-bone, here a shin-bone, there a thigh-bone, here a hip-bone, there a rib-bone, here a back-bone, there an arm-bone, here a neck-bone, there a jaw-bone, here a tooth, there the skull … White bones, the color of shells … Decrepit bones, heaped in a pile … Bones rotted and crumbled to powder. disāvidisāvikkhittāni → disāvidisāsu vikkhittāni (bj) | kaṭiṭṭhikaṁ → kaṭaṭṭhikaṁ (bj) | phāsukaṭṭhikaṁ aññena piṭṭhikaṇṭakaṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantakaṭṭhikaṁ aññena sīsakaṭāhaṁ → piṭṭhikaṇḍakaṁ aññena sīsakaṭāhaṁ (si, pts1ed) | piṭṭhikaṇṭakaṭṭhikaṁ aññena sīsakaṭāhaṁ (sya-all, km) | saṅkhavaṇṇappaṭibhāgāni → saṅkhavaṇṇūpanibhāni (bj, sya-all, pts1ed) | puñjakitāni → puñjakatāni (pts1ed) "

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons sappaṭibhāgā 1 11 En Ru

“sakkā nu kho, bhante, imesaṁ tiṇṇaṁ puggalānaṁ aparepi tayo puggalā sappaṭibhāgā paññāpetun”ti?
“Sir, can you describe three other persons who are counterparts of these three?”

an7.38 Paṭhamapaṭisambhidāsutta Textual Analysis (1st) kaṇhasukkasappaṭibhāgesu 1 0 En Ru

sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
The patterns of qualities—suitable or unsuitable, inferior or superior, or those on the side of dark or bright—are properly grasped, focused on, borne in mind, and comprehended with wisdom.

an7.39 Dutiyapaṭisambhidāsutta Textual Analysis (2nd) kaṇhasukkasappaṭibhāgesu 1 0 En Ru

sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṁ suggahitaṁ sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
The patterns of qualities—suitable or unsuitable, inferior or superior, or those on the side of dark or bright—were properly grasped, focused on, borne in mind, and comprehended with wisdom.

dn18 Janavasabhasutta Джанавасабха Сутта kaṇhasukkasappaṭibhāgan’ti 2 6 En Ru

‘Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ nappajānāti.
не постигает в согласии с истиной: ‘это запретно’ — ‘это не запретно’, ‘это уместно’ — ‘это неуместно’, ‘это низко’ — ‘это возвышенно’, ‘это напоминает и черное и белое’.
‘Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ pajānāti.
постигает в согласии с истиной: ‘это запретно’ — ‘это не запретно’, ‘это уместно’ — ‘это неуместно’, ‘это низко’ — ‘это возвышенно’, ‘это напоминает и черное и белое’.

dn19 Mahāgovindasutta Махаговинда Сутта kaṇhasukkasappaṭibhāgan kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ 4 6 En Ru

“Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan”ti supaññattaṁ.
хорошо постигнуто: ‘это запретно’ — ‘это незапретно’, ‘это уместно’ — ‘это неуместно’, ‘это низко’ — ‘это возвышенно’, ‘это напоминает и черное и белое’.
Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
И дающего постичь хорошие и нехорошие вещи, запретные и незапретные, уместные и неуместные, низменные и возвышенные, напоминающие и черное и белое, наделенного этим признаком другого учителя, кроме Благостного, мы не увидим ни в прошлом, ни в настоящем.
“Idaṁ kusalan”ti kho pana tena bhagavatā supaññattaṁ, “idaṁ akusalan”ti supaññattaṁ, “idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan”ti supaññattaṁ.
Ведь Благостным хорошо постигнуто: ‘это хорошо’, хорошо постигнуто ‘это нехорошо’, хорошо постигнуто: ‘это запретно’ — ‘это незапретно’, ‘это уместно’ — ‘это неуместно’, ‘это низко’ — ‘это возвышенно’, ‘это напоминает и черное и белое’.
Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ.
И дающего постичь хорошие и нехорошие вещи, запретные и незапретные, уместные и неуместные, низменные и возвышенные, напоминающие и черное и белое,

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования saṅkhavaṇṇapaṭibhāgāni 1 7 En Ru

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe…
И снова, монахи, монах подобно тому, как увидел бы останки оставленные на кладбище белые кости, цвета морской раковины …

dn28 Sampasādanīyasutta Сампасадания Сутта kaṇhasukkasappaṭibhāgaṁ kaṇhasukkasappaṭibhāgaṁ 2 6 En Ru

Tassa me, bhante, bhagavā dhammaṁ deseti uttaruttaraṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ.
И вот, господин, Благостный наставил меня в истине — самой превосходной, самой возвышенной, напоминающей о черном и о белом.
Yathā yathā me, bhante, bhagavā dhammaṁ desesi uttaruttaraṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ tathā tathāhaṁ tasmiṁ dhamme abhiññā idhekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ; satthari pasīdiṁ:
И по мере того, господин, как Благостный наставил меня в истине — самой превосходной, самой возвышенной, напоминающей о черном и о белом, — я, познав здесь истину, до конца утвердился в единой истине из истин и уверовал в учителя:

mn10 Satipaṭṭhānasutta Основы осознанности saṅkhavaṇṇapaṭibhāgāni 1 7 En Ru

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ, aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe…
Далее, как если бы он увидел труп, брошенный на кладбище, с побелевшими костями, цвета морской раковины

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий saṅkhavaṇṇapaṭibhāgāni 1 1 En Ru

aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni, aṭṭhikāni puñjakitāni terovassikāni, aṭṭhikāni pūtīni cuṇṇakajātāni.
[скелет] с побелевшими костями, цвета морской раковины… кости, собранные в кучу… кости, которым больше сотни лет, сгнившие и стёршиеся в пыль.

mn44 Cūḷavedallasutta Малое собрание вопросов и ответов paṭibhāgo 13 0 En Ru

“Sukhāya panāyye, vedanāya kiṁ paṭibhāgo”ti?
– Досточтимая, что является обратной стороной приятного чувства?
“Sukhāya kho, āvuso visākha, vedanāya dukkhā vedanā paṭibhāgo”ti.
– Друг Висакха, болезненное чувство – обратная сторона приятного чувства.
“Dukkhāya pannāyye, vedanāya kiṁ paṭibhāgo”ti?
– Что является обратной стороной болезненного чувства?
“Dukkhāya kho, āvuso visākha, vedanāya sukhā vedanā paṭibhāgo”ti.
– Приятное чувство– обратная сторона болезненного чувства.
“Adukkhamasukhāya panāyye, vedanāya kiṁ paṭibhāgo”ti?
– Что является обратной стороной ни-приятного-ни-болезненного чувства?
“Adukkhamasukhāya kho, āvuso visākha, vedanāya avijjā paṭibhāgo”ti.
– Неведение – обратная сторона ни-приятного-ни-болезненного чувства.
“Avijjāya panāyye, kiṁ paṭibhāgo”ti?
– Что является обратной стороной неведения?
“Avijjāya kho, āvuso visākha, vijjā paṭibhāgo”ti.
– Истинное знание – обратная сторона неведения.
“Vijjāya panāyye, kiṁ paṭibhāgo”ti?
– Что является обратной стороной истинного знания?
“Vijjāya kho, āvuso visākha, vimutti paṭibhāgo”ti.
– Освобождение – обратная сторона истинного знания.
“Vimuttiyā panāyye, kiṁ paṭibhāgo”ti?
– Что является обратной стороной освобождения?
“Vimuttiyā kho, āvuso visākha, nibbānaṁ paṭibhāgo”ti.
– Ниббана – обратная сторона освобождения.
“Nibbānassa panāyye, kiṁ paṭibhāgo”ti?
– Что является обратной стороной ниббаны?

mn47 Vīmaṁsakasutta Вопрошающий kaṇhasukkasappaṭibhāgaṁ kaṇhasukkasappaṭibhāgaṁ 4 0 En Ru

Tassa satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ.
Учитель учит его Дхамме с её всё более и более высокими уровнями, с её всё более и более утончёнными уровнями, с её тёмными и яркими противоположностями. 
Yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ tathā tathā so tasmiṁ dhamme abhiññāya idhekaccaṁ dhammaṁ dhammesu niṭṭhaṁ gacchati, satthari pasīdati:
По мере того как учитель обучает Дхамме монаха так, посредством прямого знания некоего учения в этой Дхамме, монах приходит к умозаключению в отношении [и остальных] учений. Он утверждает доверие к Учителю так:
Tassa me bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ.
Благословенный научил меня Дхамме с её всё более и более высокими уровнями, с её всё более и более утончёнными уровнями, с её тёмными и яркими противоположностями.
Yathā yathā me, āvuso, bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ tathā tathāhaṁ tasmiṁ dhamme abhiññāya idhekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ, satthari pasīdiṁ—
По мере того как Благословенный обучил меня Дхамме так, посредством прямого знания некоего учения в этой Дхамме я пришёл к умозаключению в отношении [и остальных] учений. Я утвердил доверие к Учителю так:

mn119 Kāyagatāsatisutta Осознанность к телу saṅkhavaṇṇapaṭibhāgāni 1 20 En Ru

aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe…
труп, брошенный на кладбище, с побелевшими костями, цвета морской раковины… ",

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body kaṇhasukkasappaṭibhāgā 1 4 En Ru

Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā.
There are qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing kaṇhasukkasappaṭibhāgā 3 0 En Ru

Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.
There are qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.
Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.
There are qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.
Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.
There are qualities that are skillful and unskillful, blameworthy and blameless, inferior and superior, and those on the side of dark and bright.