Pārimaṁ tīra.*adhivac 2 texts and 2 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho bhikkhave nibbānassetaṁ adhivacanaṁ 1 13 En Ru

Pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho, bhikkhave, nibbānassetaṁ adhivacanaṁ.
‘The far shore, a sanctuary free of peril’ is a term for extinguishment.

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) pārimaṁ tīran’ti kho bhikkhu channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ 1 6 En Ru

Pārimaṁ tīran’ti kho, bhikkhu, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.
‘The far shore’ is a term for the six exterior sense fields.