Pārimaṁ tīraṁ khemaṁ 2 texts and 5 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn22 Alagaddūpamasutta Пример со змеёй pārimaṁ tīraṁ khemaṁ 2 7 En Ru

So passeyya mahantaṁ udakaṇṇavaṁ, orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ;
увидел бы обширное пространство, покрытое водой. Ближний берег был бы опасным и пугающим, а дальний берег был бы спасительным, не несущим страха.
‘ayaṁ kho mahāudakaṇṇavo, orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ;
«Вот обширное пространство, покрытое водой.

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers pārimaṁ tīraṁ khemaṁ 3 13 En Ru

So passeyya mahantaṁ udakaṇṇavaṁ orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ.
He’d see a large deluge, whose near shore is dubious and perilous, while the far shore is a sanctuary free of peril.
‘ayaṁ kho mahāudakaṇṇavo orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ, natthi ca nāvā santāraṇī uttarasetu vā apārā pāraṁ gamanāya.
sn35.238 natthi ca → natthassa (sya-all, km); na cassa (mr)
Pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho, bhikkhave, nibbānassetaṁ adhivacanaṁ.
‘The far shore, a sanctuary free of peril’ is a term for extinguishment.