Pārimaṁ tīra 10 texts and 60 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.117 Saṅgāravasutta With Saṅgārava pārimaṁ tīran pārimaṁ tīrapārimaṁ tīranti 12 0 En Ru

“kiṁ nu kho, bho gotama, orimaṁ tīraṁ, kiṁ pārimaṁ tīran”ti?
“Master Gotama, what is the near shore? And what is the far shore?”
“Micchādiṭṭhi kho, brāhmaṇa, orimaṁ tīraṁ, sammādiṭṭhi pārimaṁ tīraṁ;
“Wrong view is the near shore, brahmin, and right view is the far shore.
micchāsaṅkappo orimaṁ tīraṁ, sammāsaṅkappo pārimaṁ tīraṁ;
Wrong thought is the near shore, and right thought is the far shore.
micchāvācā orimaṁ tīraṁ, sammāvācā pārimaṁ tīraṁ;
Wrong speech is the near shore, and right speech is the far shore.
micchākammanto orimaṁ tīraṁ, sammākammanto pārimaṁ tīraṁ;
Wrong action is the near shore, and right action is the far shore.
micchāājīvo orimaṁ tīraṁ, sammāājīvo pārimaṁ tīraṁ;
Wrong livelihood is the near shore, and right livelihood is the far shore.
micchāvāyāmo orimaṁ tīraṁ, sammāvāyāmo pārimaṁ tīraṁ;
Wrong effort is the near shore, and right effort is the far shore.
micchāsati orimaṁ tīraṁ, sammāsati pārimaṁ tīraṁ;
Wrong mindfulness is the near shore, and right mindfulness is the far shore.
micchāsamādhi orimaṁ tīraṁ, sammāsamādhi pārimaṁ tīraṁ;
Wrong immersion is the near shore, and right immersion is the far shore.
micchāñāṇaṁ orimaṁ tīraṁ, sammāñāṇaṁ pārimaṁ tīraṁ;
Wrong knowledge is the near shore, and right knowledge is the far shore.
micchāvimutti orimaṁ tīraṁ, sammāvimutti pārimaṁ tīranti.
Wrong freedom is the near shore, and right freedom is the far shore.
Idaṁ kho, brāhmaṇa, orimaṁ tīraṁ, idaṁ pārimaṁ tīranti.
This is the near shore, and this is the far shore.

an10.118 Orimatīrasutta The Near Shore pārimaṁ tīrapārimaṁ tīrapārimaṁ tīranti 4 0 En Ru

“Katamañca, bhikkhave, orimaṁ tīraṁ, katamañca pārimaṁ tīraṁ?
“And what, mendicants, is the near shore? What is the far shore?
Micchādiṭṭhi orimaṁ tīraṁ, sammādiṭṭhi pārimaṁ tīraṁ …pe…
Wrong view is the near shore, and right view is the far shore. …
micchāvimutti orimaṁ tīraṁ, sammāvimutti pārimaṁ tīraṁ.
Wrong freedom is the near shore, and right freedom is the far shore.
Idaṁ kho, bhikkhave, orimaṁ tīraṁ, idaṁ pārimaṁ tīranti.
This is the near shore, and this is the far shore.

an10.169 Saṅgāravasutta With Saṅgārava pārimaṁ tīran pārimaṁ tīrapārimaṁ tīranti 12 0 En Ru

“Kiṁ nu kho, bho gotama, orimaṁ tīraṁ, kiṁ pārimaṁ tīran”ti?
“Master Gotama, what is the near shore? And what is the far shore?”
“Pāṇātipāto kho, brāhmaṇa, orimaṁ tīraṁ, pāṇātipātā veramaṇī pārimaṁ tīraṁ.
“Killing living creatures is the near shore, brahmin, and not killing living creatures is the far shore.
Adinnādānaṁ kho, brāhmaṇa, orimaṁ tīraṁ, adinnādānā veramaṇī pārimaṁ tīraṁ.
Stealing is the near shore, and not stealing is the far shore.
Kāmesumicchācāro orimaṁ tīraṁ, kāmesumicchācārā veramaṇī pārimaṁ tīraṁ.
Sexual misconduct is the near shore, and avoiding sexual misconduct is the far shore.
Musāvādo orimaṁ tīraṁ, musāvādā veramaṇī pārimaṁ tīraṁ.
Lying is the near shore, and not lying is the far shore.
Pisuṇā vācā orimaṁ tīraṁ, pisuṇāya vācāya veramaṇī pārimaṁ tīraṁ.
Divisive speech is the near shore, and avoiding divisive speech is the far shore.
Pharusā vācā orimaṁ tīraṁ, pharusāya vācāya veramaṇī pārimaṁ tīraṁ.
Harsh speech is the near shore, and avoiding harsh speech is the far shore.
Samphappalāpo orimaṁ tīraṁ, samphappalāpā veramaṇī pārimaṁ tīraṁ.
Talking nonsense is the near shore, and avoiding talking nonsense is the far shore.
Abhijjhā orimaṁ tīraṁ, anabhijjhā pārimaṁ tīraṁ.
Covetousness is the near shore, and contentment is the far shore.
Byāpādo orimaṁ tīraṁ, abyāpādo pārimaṁ tīraṁ.
Ill will is the near shore, and good will is the far shore.
Micchādiṭṭhi orimaṁ tīraṁ, sammādiṭṭhi pārimaṁ tīraṁ.
Wrong view is the near shore, and right view is the far shore.
Idaṁ kho, brāhmaṇa, orimaṁ tīraṁ, idaṁ pārimaṁ tīranti.
This is the near shore, and this is the far shore.

an10.170 Orimasutta The Near Shore pārimaṁ tīrapārimaṁ tīrapārimaṁ tīranti 12 0 En Ru

katamañca, bhikkhave, orimaṁ tīraṁ, katamañca pārimaṁ tīraṁ?
And what, mendicants, is the near shore? What is the far shore?
Pāṇātipāto, bhikkhave, orimaṁ tīraṁ, pāṇātipātā veramaṇī pārimaṁ tīraṁ.
Killing living creatures is the near shore, mendicants, and not killing living creatures is the far shore.
Adinnādānaṁ orimaṁ tīraṁ, adinnādānā veramaṇī pārimaṁ tīraṁ.
Stealing is the near shore, and not stealing is the far shore.
Kāmesumicchācāro orimaṁ tīraṁ, kāmesumicchācārā veramaṇī pārimaṁ tīraṁ.
Sexual misconduct is the near shore, and avoiding sexual misconduct is the far shore.
Musāvādo orimaṁ tīraṁ, musāvādā veramaṇī pārimaṁ tīraṁ.
Lying is the near shore, and not lying is the far shore.
Pisuṇā vācā orimaṁ tīraṁ, pisuṇāya vācāya veramaṇī pārimaṁ tīraṁ.
Divisive speech is the near shore, and avoiding divisive speech is the far shore.
Pharusā vācā orimaṁ tīraṁ, pharusāya vācāya veramaṇī pārimaṁ tīraṁ.
Harsh speech is the near shore, and avoiding harsh speech is the far shore.
Samphappalāpo orimaṁ tīraṁ, samphappalāpā veramaṇī pārimaṁ tīraṁ.
Talking nonsense is the near shore, and avoiding talking nonsense is the far shore.
Abhijjhā orimaṁ tīraṁ, anabhijjhā pārimaṁ tīraṁ.
Covetousness is the near shore, and contentment is the far shore.
Byāpādo orimaṁ tīraṁ, abyāpādo pārimaṁ tīraṁ.
Ill will is the near shore, and good will is the far shore.
Micchādiṭṭhi orimaṁ tīraṁ, sammādiṭṭhi pārimaṁ tīraṁ.
Wrong view is the near shore, and right view is the far shore.
Idaṁ kho, bhikkhave, orimaṁ tīraṁ, idaṁ pārimaṁ tīranti.
This is the near shore, and this is the far shore.

dn13 Tevijjasutta Тевиджа Сутта pārimaṁ tīra 4 11 En Ru

So orime tīre ṭhito pārimaṁ tīraṁ avheyya:
И, стоя на этом берегу, он стал бы взывать к другому берегу:
api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṁ tīraṁ orimaṁ tīraṁ āgaccheyyā”ti?
Мог бы другой берег реки Ачиравати ради зова, ради молитвы, ради надежды, ради радости этого человека перейти на этот берег?»
api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā”ti?
Мог бы этот человек перейти с этого берега реки Ачиравати на другой берег?»
api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā”ti?
Мог бы этот человек перейти с этого берега реки Ачиравати на другой берег?»

dn16 Mahāparinibbānasutta Маха Париниббана Сутта pārimaṁ tīra 2 14 En Ru

“āyāmānanda, yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena kusinārā upavattanaṁ mallānaṁ sālavanaṁ tenupasaṅkamissāmā”ti.
«Давай, Ананда, пойдем в Кусинару, в Упаваттану — садовую рощу маллов, на другом берегу реки Хираннявати».
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena kusinārā upavattanaṁ mallānaṁ sālavanaṁ tenupasaṅkami. upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi:
И вот Благостный вместе с большой толпой монахов приблизился к Кусинаре, к Упаваттане — саловой роще маллов на другом берегу реки Хираннявати. И, приблизившись [к ней], он обратился к достопочтенному Ананде:

mn22 Alagaddūpamasutta Пример со змеёй pārimaṁ tīra 2 7 En Ru

So passeyya mahantaṁ udakaṇṇavaṁ, orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ;
увидел бы обширное пространство, покрытое водой. Ближний берег был бы опасным и пугающим, а дальний берег был бы спасительным, не несущим страха.
‘ayaṁ kho mahāudakaṇṇavo, orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ;
«Вот обширное пространство, покрытое водой.

mn34 Cūḷagopālakasutta Малое наставление о пастухе pārimaṁ tīra 4 5 En Ru

“Bhūtapubbaṁ, bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṁ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ, asamavekkhitvā pārimaṁ tīraṁ, atittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
– Монахи, как-то раз в Магадхе жил один глупый пастух, который в последний месяц сезона дождей, осенью, не изучив ближнего берега или дальнего берега реки Ганги, повёл своё стадо в стране Видехов1 на другой берег в том месте, где не было брода.
Tathā hi so, bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṁ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ, asamavekkhitvā pārimaṁ tīraṁ, atittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
Потому что глупый пастух из Магадхи в последний месяц сезона дождей, осенью, не изучив ближнего берега или дальнего берега реки Ганги, повёл своё стадо в стране Видехов на другой берег в том месте, где не было брода.
Bhūtapubbaṁ, bhikkhave, māgadhako gopālako sappaññajātiko, vassānaṁ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ, samavekkhitvā pārimaṁ tīraṁ, tittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
Монахи, как-то раз в Магадхе жил один мудрый пастух, который в последний месяц сезона дождей, осенью, изучив ближний берег или дальний берег реки Ганги, повёл своё стадо в стране Видехов на другой берег в том месте, где был брод.
Tathā hi so, bhikkhave, māgadhako gopālako sappaññajātiko, vassānaṁ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ, samavekkhitvā pārimaṁ tīraṁ, tittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
Потому что мудрый пастух из Магадхи в последний месяц сезона дождей, осенью, изучив ближний берег или дальний берег реки Ганги, повёл своё стадо в стране Видехов на другой берег в том месте, где был брод.

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers pārimaṁ tīra 3 13 En Ru

So passeyya mahantaṁ udakaṇṇavaṁ orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ.
He’d see a large deluge, whose near shore is dubious and perilous, while the far shore is a sanctuary free of peril.
‘ayaṁ kho mahāudakaṇṇavo orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ, natthi ca nāvā santāraṇī uttarasetu vā apārā pāraṁ gamanāya.
sn35.238 natthi ca → natthassa (sya-all, km); na cassa (mr)
Pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho, bhikkhave, nibbānassetaṁ adhivacanaṁ.
‘The far shore, a sanctuary free of peril’ is a term for extinguishment.

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) pārimaṁ tīrapārimaṁ tīran’ti 5 6 En Ru

“Sace so, bhikkhave, dārukkhandho na orimaṁ tīraṁ upagacchati, na pārimaṁ tīraṁ upagacchati, na majjhe saṁsīdissati, na thale ussīdissati, na manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissati;
“Mendicants, assume that that tree trunk doesn’t collide with the near shore or the far shore, or sink in the middle, or get stranded on high ground. And assume that it doesn’t get taken by humans or non-humans or caught up in a whirlpool, and that it doesn’t rot away.
Evameva kho, bhikkhave, sace tumhepi na orimaṁ tīraṁ upagacchatha, na pārimaṁ tīraṁ upagacchatha;
In the same way, assume that you don’t collide with the near shore or the far shore, or sink in the middle, or get stranded on high ground. And assume that you don’t get taken by humans or non-humans or caught up in a whirlpool, and that you don’t rot away.
“kiṁ nu kho, bhante, orimaṁ tīraṁ, kiṁ pārimaṁ tīraṁ, ko majjhe saṁsādo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo”ti?
“But sir, what’s the near shore and what’s the far shore? What’s sinking in the middle? What’s getting stranded on high ground? What’s getting taken by humans or non-humans? What’s getting caught up in a whirlpool? And what’s rotting away?” saṁsādo → saṁsīdo (bj, pts1ed, mr); saṁsīdito (sya-all, km)
Pārimaṁ tīran’ti kho, bhikkhu, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.
‘The far shore’ is a term for the six exterior sense fields.
“ahaṁ kho, bhante, na orimaṁ tīraṁ upagacchāmi, na pārimaṁ tīraṁ upagacchāmi, na majjhe saṁsīdissāmi, na thale ussīdissāmi, na maṁ manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissāmi.
“I won’t collide with the near shore or the far shore, or sink in the middle, or get stranded on high ground. And I won’t get taken by humans or non-humans or caught up in a whirlpool, and I won’t rot away.