Pāsād 106 texts and 330 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.209-218 an1.213 samantapāsādikānaṁ 1 0 En Ru

… Samantapāsādikānaṁ yadidaṁ upaseno vaṅgantaputto.
… who are impressive all around is Upasena son of Vaṅgantā.

an2.32-41 an2.36 migāramātupāsāde migāramātupāsāde 4 2 En Ru

Tena kho pana samayena āyasmā sāriputto sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
Now at that time Venerable Sāriputta was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.
“eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṁ ajjhattasaṁyojanañca puggalaṁ deseti bahiddhāsaṁyojanañca.
“Sir, Venerable Sāriputta is in the Eastern Monastery, the stilt longhouse of Migāra’s mother, where he is teaching the mendicants about a person with internal fetters and one with external fetters.
Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa sammukhe pāturahosi.
Then the Buddha, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared in the Eastern Monastery, the stilt longhouse of Migāra’s mother, in front of Sāriputta. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed)
‘eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṁ ajjhattasaṁyojanañca puggalaṁ deseti bahiddhāsaṁyojanañca.
‘Sir, Venerable Sāriputta is in the Eastern Monastery, the stilt longhouse of Migāra’s mother, where he is teaching the mendicants about a person with internal fetters and one with external fetters.

an3.39 Sukhumālasutta A Delicate Lifestyle pāsādā pāsāde heṭṭhāpāsādaṁ 3 0 En Ru

Tassa mayhaṁ, bhikkhave, tayo pāsādā ahesuṁ—eko hemantiko, eko gimhiko, eko vassiko.
I had three stilt longhouses—one for the winter, one for the summer, and one for the rainy season.
So kho ahaṁ, bhikkhave, vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṁ orohāmi.
I stayed in a stilt longhouse without coming downstairs for the four months of the rainy season, where I was entertained by musicians—none of them men. paricārayamāno → paricāriyamāno (bj, sya-all, km, mr); parivāriyamāno (pts1ed)

an3.66 Sāḷhasutta With Sāḷha and His Friend migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ āyasmā nandako sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
Now at that time Venerable Nandaka was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an3.70 Uposathasutta Sabbath migāramātupāsāde 1 7 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an4.36 Doṇasutta Doṇa pāsādikaṁ 1 1 En Ru

Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ saṁyatindriyaṁ nāgaṁ.
Then Doṇa, following the Buddha’s footprints, saw him sitting at the tree root—impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties. saṁyatindriyaṁ → yatindriyaṁ (cck); santindriyaṁ (sya1ed, sya2ed, pts1ed)

an4.85 Tamotamasutta From Darkness to Darkness pāsādiko 2 0 En Ru

so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
And they’re attractive, good-looking, lovely, of surpassing beauty. They get to have food, drink, clothes, and vehicles; garlands, fragrance, and makeup; and bed, house, and lighting.
so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
an4.85

an4.103 Kumbhasutta Pots pāsādikaṁ 4 4 En Ru

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive when going out and coming back, when looking ahead and aside, when bending and extending the limbs, and when bearing the outer robe, bowl and robes.
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive …

an4.104 Udakarahadasutta Lakes pāsādikaṁ 4 4 En Ru

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive when going out and coming back, when looking ahead and aside, when bending and extending the limbs, and when bearing the outer robe, bowl and robes.
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive …

an4.105 Ambasutta Mangoes pāsādikaṁ 4 4 En Ru

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive when going out and coming back, when looking ahead and aside, when bending and extending the limbs, and when bearing the outer robe, bowl and robes.
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is not impressive …
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.
It’s when a person is impressive …

an4.190 Uposathasutta Sabbath migāramātupāsāde 1 0 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an4.197 Mallikādevīsutta Queen Mallikā pāsādikā 6 0 En Ru

Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā;
And why are some females attractive, good-looking, lovely, of surpassing beauty;
Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā”ti?
And why are some females attractive, good-looking, lovely, of surpassing beauty; and rich, affluent, wealthy, and illustrious?”
Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā;
If she comes back to this state of existence after passing away, wherever she is reborn she’s attractive, good-looking, lovely, of surpassing beauty;
Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā;
If she comes back to this state of existence after passing away, wherever she is reborn she’s attractive, good-looking, lovely, of surpassing beauty;
Ayaṁ kho, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā;
And some females are attractive …
Ayaṁ pana, mallike, hetu ayaṁ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā;
And some females are attractive …

an5.75 Paṭhamayodhājīvasutta Warriors (1st) pāsādikā pāsādikaṁ 3 5 En Ru

‘amukasmiṁ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti.
‘In such and such a village or town there’s a women or a girl who is attractive, good-looking, lovely, of surpassing beauty.’
‘amukasmiṁ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti;
‘In such and such a village or town there’s a women or a girl who is attractive, good-looking, lovely, of surpassing beauty.’
api ca kho sāmaṁ passati itthiṁ vā kumāriṁ vā abhirūpaṁ dassanīyaṁ pāsādikaṁ paramāya vaṇṇapokkharatāya samannāgataṁ.
But he sees for himself a women or a girl who is attractive, good-looking, lovely, of surpassing beauty.

an5.135 Paṭhamapatthanāsutta Aspiration (1st) pāsādiko 2 0 En Ru

abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato;
He is attractive, good-looking, lovely, of surpassing beauty.
Ahaṁ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.
I’m attractive, good-looking, lovely, of surpassing beauty.

an5.136 Dutiyapatthanāsutta Aspiration (2nd) pāsādiko 2 0 En Ru

abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato;
He is attractive, good-looking, lovely, of surpassing beauty.
Ahaṁ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.
attractive …

an5.148 Sappurisadānasutta Gifts of a True Person pāsādiko 1 0 En Ru

Saddhāya kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo, abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.
Having given a gift out of faith, in whatever place the result of that gift manifests they become rich, affluent, and wealthy. And they’re attractive, good-looking, lovely, of surpassing beauty.

an5.162 Dutiyaāghātapaṭivinayasutta Getting Rid of Resentment (2nd) samantapāsādikaṁ 1 5 En Ru

Samantapāsādikaṁ, āvuso, puggalaṁ āgamma cittaṁ pasīdati.
Relying on a person who is impressive all around, the mind becomes confident.

an5.217 Paṭhamaapāsādikasutta Uninspiring Conduct (1st) paṭhamaapāsādikasutta apāsādike pāsādike pāsādike 5 0 En Ru

Paṭhamaapāsādikasutta
Uninspiring Conduct (1st)
“Pañcime, bhikkhave, ādīnavā apāsādike.
“Mendicants, there are these five drawbacks of uninspiring conduct.
Ime kho, bhikkhave, pañca ādīnavā apāsādike.
These are the five drawbacks of uninspiring conduct.
Pañcime, bhikkhave, ānisaṁsā pāsādike.
There are these five benefits of inspiring conduct.
Ime kho, bhikkhave, pañca ānisaṁsā pāsādike”ti.
These are the five benefits of inspiring conduct.” "

an5.218 Dutiyaapāsādikasutta Uninspiring Conduct (2nd) dutiyaapāsādikasutta apāsādike pāsādike pāsādike 5 0 En Ru

Dutiyaapāsādikasutta
Uninspiring Conduct (2nd)
“Pañcime, bhikkhave, ādīnavā apāsādike.
“Mendicants, there are these five drawbacks of uninspiring conduct.
Ime kho, bhikkhave, pañca ādīnavā apāsādike.
These are the five drawbacks of uninspiring conduct.
Pañcime, bhikkhave, ānisaṁsā pāsādike.
There are these five benefits of inspiring conduct.
Ime kho, bhikkhave, pañca ānisaṁsā pāsādike”ti.
These are the five benefits of inspiring conduct.” "

an5.220 Madhurāsutta About Madhurā apāsādikā 1 0 En Ru

Apāsādikā dve vuttā,
"

an6.43 Nāgasutta The Giant migāramātupāsādo pāsādiko 3 0 En Ru

“āyāmānanda, yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divāvihārāyā”ti.
“Come, Ānanda, let’s go to the Eastern Monastery, the stilt longhouse of Migāra’s mother for the day’s meditation.”
Atha kho bhagavā āyasmatā ānandena saddhiṁ yena pubbārāmo migāramātupāsādo tenupasaṅkami.
So the Buddha went with Ānanda to the Eastern Monastery.
“abhirūpo vata bho rañño nāgo; dassanīyo vata bho rañño nāgo; pāsādiko vata, bho, rañño nāgo, kāyupapanno vata bho rañño nāgo”ti.
“The royal giant is so handsome! The royal giant is so good-looking! The royal giant is so lovely! The royal giant has such a huge body!”

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth pāsādiko 2 1 En Ru

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
And they’re attractive, good-looking, lovely, of surpassing beauty. They get to have food, drink, clothes, and vehicles; garlands, fragrance, and makeup; and bed, house, and lighting.
So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
an6.57

an8.9 Nandasutta Nanda pāsādiko’ti 1 0 En Ru

Pāsādiko’ti, bhikkhave, nandaṁ sammā vadamāno vadeyya.
‘lovely’,

an8.20 Uposathasutta Sabbath migāramātupāsāde 1 2 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an8.43 Visākhāsutta With Visākhā on the Sabbath migāramātupāsāde 1 1 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an8.47 Dutiyavisākhāsutta With Visākhā on the Lovable Gods migāramātupāsāde 1 0 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an8.49 Paṭhamaidhalokikasutta Winning in This Life (1st) migāramātupāsāde 1 0 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

an8.71 Paṭhamasaddhāsutta Inspiring All Around (1st) samantapāsādiko paṭhamasamantapāsādikasuttaṁ 2 0 En Ru

Paṭhamasaddhāsutta
Inspiring All Around (1st) Paṭhamasaddhāsutta → paṭhamasamantapāsādikasuttaṁ (bj)
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these eight qualities is inspiring all around, and is complete in every respect.” "

an8.72 Dutiyasaddhāsutta Inspiring All Around (2nd) samantapāsādiko 1 0 En Ru

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these eight qualities is inspiring all around, and is complete in every respect.” "

an9.3 Meghiyasutta With Meghiya pāsādikaṁ 4 0 En Ru

Addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno ambavanaṁ pāsādikaṁ ramaṇīyaṁ.
As he was going for a walk along the shore of the river he saw a lovely and delightful mango grove. jaṅghāvihāraṁ → jaṅghavihāraṁ (sya-all, mr)
pāsādikaṁ vatidaṁ ambavanaṁ ramaṇīyaṁ, alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāya.
“Oh, this mango grove is lovely and delightful! This is good enough for striving for a gentleman wanting to strive.
Addasaṁ kho ahaṁ, bhante, kimikāḷāya nadiyā tīre jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno ambavanaṁ pāsādikaṁ ramaṇīyaṁ.
an9.3
pāsādikaṁ vatidaṁ ambavanaṁ ramaṇīyaṁ.
an9.3

an10.8 Jhānasutta Inspiring All Around: the Absorptions samantapāsādiko 1 0 En Ru

Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these ten qualities is inspiring all around, and is complete in every respect.” "

an10.9 Santavimokkhasutta Inspiring All Around: the Peaceful Liberations samantapāsādiko 1 0 En Ru

Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these ten qualities is inspiring all around, and is complete in every respect.” "

an10.10 Vijjāsutta Inspiring All Around: the Three Knowledges samantapāsādiko 1 0 En Ru

Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these ten qualities is inspiring all around, and is complete in every respect.”

an10.98 Therasutta A Senior Mendicant pāsādiko 1 0 En Ru

pāsādiko hoti abhikkantapaṭikkante susaṁvuto antaraghare nisajjāya,
They look impressive when going out and coming back, and are well restrained when sitting in an inhabited area. abhikkantapaṭikkante → abhikkante paṭikkante (bj); abhikkantapaṭikkanto (mr) "

dn2 Sāmaññaphalasutta Самана Пхала Сутта uparipāsādavaragato pāsādikā pāsādo 3 36 En Ru

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti.
И в это самое время в тот день упосатхи [что перед] пятнадцатым [днем] комуди, завершающим четырехмесячный цикл, в ночь полнолуния царь Магадхи Аджатасатту Ведехипутта сидел окруженный царскими приближенными на превосходной верхней террасе дворца.
“ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti.
«Поистине, почтенные, восхитительна лунная ночь! Поистине, почтенные, прекрасна лунная ночь! Поистине, почтенные, приятна для глаз лунная ночь! Поистине, почтенные, отрадна лунная ночь! Поистине, почтенные, благоприятна лунная ночь!
Seyyathāpi, mahārāja, majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhe siṅghāṭake nisinnepi. Tassa evamassa: ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhe siṅghāṭake nisinnā’ti.
Подобно тому, великий царь, как, если человек, стоящий на террасе над серединой перекрестка, видит, как люди входят в дом, выходят, двигаются по проезжей дороге, сидят на середине перекрестка, он может сказать себе: „Эти люди входят в дом, эти выходят, эти двигаются по проезжей дороге, эти сидят на середине перекрестка“ — rathikāyapi vīthiṁ sañcarante → rathiyā vītisañcarantenapi (bj); rathiyāya vithiṁ sañcarantepi (sya-all); rathiyā vīthi sañcarantepi (pts1ed) "

dn4 Soṇadaṇḍasutta Сонаданда Сутта uparipāsāde pāsādiko 5 3 En Ru

Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti.
И в это самое время брахман Сонаданда отправился для дневного отдыха на верхнюю террасу [своего дома].
Bhavañhi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
Ведь досточтимый Сонаданда прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз досточтимый Сонаданда прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Сонаданда должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Сонаданду. brahmavacchasī → brahmavaccasī (bj, pts1ed); brahmavacchasi (sya-all)
Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya …pe…
Ведь отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.
abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya;
Он прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор.
“Aṅgako kho, bho, māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya, nāssa imissaṁ parisāyaṁ samasamo atthi vaṇṇena ṭhapetvā samaṇaṁ gotamaṁ.
«Вот юноша Ангака, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, и нет в этом окружении равного ему по красоте, за исключением отшельника Готамы.

dn5 Kūṭadantasutta Кутаданта Сутта uparipāsāde pāsādiko 5 2 En Ru

Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti.
И в это самое время брахман Кутаданта отправился для дневного отдыха на верхнюю террасу [своего дома].
Bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
Ведь досточтимый Кутаданта прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз досточтимый Кутаданта прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Кутаданта должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Кутаданту.
Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
Ведь отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.
abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya;
Прекрасный, приятный на глаз, доставляющий отраду, наделенный высшей красотой телосложения, превосходный, как Брахма, с телом, как у Брахмы, с обликом, великим на взор.
‘rājā kho mahāvijito mahāyaññaṁ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
‘Вот царь Махавиджита совершает великое жертвоприношение, — не будучи прекрасным, приятным для глаз, доставляющим отраду, наделенным высшей красотой телосложения, превосходным, как Брахма, с телом, как у Брахмы, с обликом, великим на взор …

dn9 Poṭṭhapādasutta Поттхапада Сутта pāsādassa pāsādaṁ pāsādo 10 7 En Ru

“Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya.
«Ведь подобным же образом, Поттхапада, мужчина мог бы сооружать на перекрестке лестницу, чтобы подняться на террасу [дома].
‘ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti?
„Эй, мужчина, знаешь ли ты ту террасу, для подъема на которую сооружаешь лестницу, — расположена ли эта терраса с восточной стороны, с западной стороны, с северной стороны или с южной стороны; высокая ли она, низкая или средняя?“ — yassa tvaṁ → yaṁ tvaṁ (mr)
‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī’ti?
„Эй, мужчина, не сооружаешь ли ты лестницу, чтобы подняться на террасу, которой не знаешь и не видишь?“ —
“Seyyathāpi, poṭṭhapāda, puriso nisseṇiṁ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā.
«Ведь подобным же образом, Поттхапада, мужчина мог бы сооружать лестницу под самой террасой дома, чтобы подняться на террасу дома.
‘ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti?
„Эй, мужчина, знаешь ли ты ту террасу, для подъема на которую сооружаешь лестницу, — расположена ли эта терраса с восточной стороны, с западной стороны, с северной стороны или с южной стороны; высокая ли она, низкая или средняя?“
‘ayaṁ vā so, āvuso, pāsādo, yassāhaṁ ārohaṇāya nisseṇiṁ karomi, tasseva pāsādassa heṭṭhā’ti.
„Да ведь это и есть, достопочтенные, та терраса, для подъема на которую я сооружаю лестницу под самой террасой“.

dn10 Subhasutta Субха Сутта pāsādo 1 25 En Ru

Seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhesiṅghāṭake nisinnepi. Tassa evamassa: ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti.
Подобно тому, юноша, как, если человек, стоящий на террасе над серединой перекрестка, видит, как люди входят в дом, выходят, двигаются по проезжей дороге, сидят на середине перекрестка, он может сказать себе: „Эти люди входят в дом, эти выходят, эти двигаются по проезжей дороге, эти сидят на середине перекрестка“ —.

dn13 Tevijjasutta Тевиджа Сутта pāsādassa pāsādaṁ 4 11 En Ru

Seyyathāpi, vāseṭṭha, puriso cātumahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya.
Ведь подобным же образом, Васеттха, мужчина мог бы сооружать на перекрестке лестницу, чтобы подняться на террасу [дома].
‘ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ—puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti?
„Эй, мужчина, знаешь ли ты ту террасу, для подъема на которую сооружаешь лестницу, расположена ли эта терраса с восточной стороны, с южной стороны, с западной стороны или с северной стороны; высокая ли она, низкая или средняя?“ yassa tvaṁ → yaṁ tvaṁ (sya-all); yassa (pts1ed)
‘ambho purisa, yaṁ tvaṁ na jānāsi, na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī’ti?
„Эй, мужчина, не сооружаешь ли ты лестницу, чтобы подняться на террасу, которой не знаешь и не видишь?“

dn14 Mahāpadānasutta Большое наставление о наследии pāsāde heṭṭhāpāsādaṁ pāsādamāruyha 6 18 En Ru

Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṁ vassikaṁ ekaṁ hemantikaṁ ekaṁ gimhikaṁ;
И вот, монахи, царь Бандхума приказал построить для царевича Випасси три дворца — один для дождливого времени года, один для зимы, один для лета;
Tatra sudaṁ, bhikkhave, vipassī kumāro vassike pāsāde cattāro māse nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṁ orohatīti.
И там, монахи, царевич Випасси [проводил] четыре дождливых месяца во дворце для дождливого времени года, окруженный женщинами-музыкантшами, и не спускался вниз из дворца. Tatra sudaṁ, bhikkhave, vipassī kumāro vassike pāsāde cattāro māse → vassike pāsāde vassike cattāro māse (bj, pts1ed)
Pāsādamāruyha samantacakkhu;
Взойдя во дворец высшей истины;

dn17 Mahāsudassanasutta Махасудассана Сутта uparipāsādavaragatassa pāsādikā pāsādiko dhammapāsādapokkharaṇī pāsādan’ti pāsādaṁ pāsādo pāsādassa pāsāde pāsādaṁ pāsādasahassāni dhammapāsādappamukhāni dhammapāsādappamukhāni pāsādasahassānaṁ pāsādo 38 12 En Ru

Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa
Вот, Ананда, когда царь Махасудассана в день упосатхи, в полнолуние, омыв голову, пребывал, соблюдая упосатху, на превосходной верхней террасе дворца, ему явилось божественное сокровище —
‘sutaṁ kho pana metaṁ: “yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattī”ti.
„Ведь я слышал об этом: ‘Когда царю, кшатрию, помазанному [на царство], в день упосатхи, в полнолуние омывшему голову и пребывающему, соблюдая упосатху, на превосходной верхней террасе дворца, является божественное сокровище — колесо с тысячью спиц, с ободом, со ступицей, исполненное всех достоинств, то этот царь становится царем, повелителем мира’.
abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṁ appattā dibbavaṇṇaṁ.
прекрасная, приятная для глаз, доставляющая отраду, наделенная высшей красотой телосложения, ни слишком высокая, ни слишком низкая, ни слишком худая, ни слишком полная, ни слишком темная, ни слишком светлая, превзошедшая человеческую красоту, достигшая божественной красоты. mānusivaṇṇaṁ → mānusaṁ vaṇṇaṁ (bj, pts1ed); mānussīvaṇṇaṁ (sya-all, km)
Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi.
Вот, Ананда, царь Махасудассана был прекрасен, приятен для глаз, доставлял отраду, наделен высшей красотой телосложения, превосходя прочих людей.
4. Dhammapāsādapokkharaṇī
4. Лотосовые озёра и дворец Дхамма
‘ehi tvaṁ, samma vissakamma, rañño mahāsudassanassa nivesanaṁ māpehi dhammaṁ nāma pāsādan’ti.
„Иди, дорогой Виссакамма, и сооруди покои для царя Махасудассаны — дворец под названием Дхамма“.
‘nivesanaṁ te, deva, māpessāmi dhammaṁ nāma pāsādan’ti.
„Я сооружу для тебя покои, Божественный, — дворец под названием Дхамма“.
Māpesi kho, ānanda, vissakammo devaputto rañño mahāsudassanassa nivesanaṁ dhammaṁ nāma pāsādaṁ.
И вот, Ананда, сын бога Виссакамма соорудил для царя Махасудассаны покои — дворец под названием Дхамма.
Dhammo, ānanda, pāsādo puratthimena pacchimena ca yojanaṁ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena.
Дворец Дхамма, Ананда, простирался на одну йоджану в длину с востока на запад и на половину йоджаны в ширину с севера на юг.
Dhammassa, ānanda, pāsādassa tiporisaṁ uccatarena vatthu citaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakāhi—
Во дворце Дхамма, Ананда, пол в три раза превосходил высотой [уровня] рост человека и был выложен плитками четырех родов:
Dhammassa, ānanda, pāsādassa caturāsītithambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—
Во дворце Дхамма, Ананда, было восемьдесят четыре тысячи колонн четырех родов:
Dhammo, ānanda, pāsādo catunnaṁ vaṇṇānaṁ phalakehi santhato ahosi—
Дворец Дхамма, Ананда, был покрыт подстилками четырех родов:
Dhammassa, ānanda, pāsādassa catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ—
Во дворце Дхамма, Ананда, было двадцать четыре лестницы четырех родов:
Dhamme, ānanda, pāsāde caturāsītikūṭāgārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—
Во дворце Дхамма, Ананда, было восемьдесят четыре тысячи покоев четырех родов:
Dhammo, ānanda, pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā.
Дворец Дхамма, Ананда, был окружен двумя решетками, одна решетка из золота, одна — из серебра.
Dhammo, ānanda, pāsādo dvīhi kiṅkiṇikajālehi parikkhitto ahosi—
Дворец Дхамма, Ананда, был окружен двумя сетями с колокольчиками:
Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.
И вот, Ананда, когда дворец Дхамма был завершен, то трудно, невыносимо для глаз, было смотреть [на него]. duddikkho → dudikkho (pts1ed)
evameva kho, ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.
так же точно, Ананда, было трудно, невыносимо для глаз смотреть на дворец Дхамма.
‘yannūnāhaṁ dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ māpeyyan’ti.
„Что же — теперь я сооружу перед дворцом Дхамма лотосовый пруд под названием Дхамма“.
Māpesi kho, ānanda, rājā mahāsudassano dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ.
И вот, Ананда, царь Махасудассана соорудил перед дворцом Дхамма лотосовый пруд под названием Дхамма.
Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā mahāsudassano ‘ye tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā’, te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi.
И вот, Ананда, когда и дворец Дхамма, и лотосовый пруд Дхамма были завершены, царь Махасудассана удовлетворил все желания отшельников из отшельников, бывших в почете, и брахманов из брахманов, бывших в почете в то время, и взошел во дворец Дхамма». pokkharaṇiyā rājā mahāsudassano ‘ye → ye kho panānanda (sya-all, km, pts1ed, mr)
caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni;
было восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма;
Atha kho, ānanda, subhaddā devī caturaṅginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami.
И тогда, Ананда, царица Субхадда вместе с четырехчастным войском приблизилась с прислужницами покоев ко дворцу Дхамма; приблизившись, она вошла во дворец Дхамма и приблизилась к покоям Махавьюха.
Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма.
Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма.
Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма.
Caturāsīti vassasahassāni gihibhūto dhamme pāsāde brahmacariyaṁ cari.
восемьдесят четыре тысячи лет жил домохозяином, ведя целомудренную жизнь во дворце Дхамма. brahmacariyaṁ cari → brahmacariyaṁ ācari (sya-all, km); brahmacariyamacari (mr) | gihibhūto → gihībhūto (bj, pts1ed); gīhibhūto (km) "
Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
Моими были те восемьдесят четыре тысячи городов во главе с царской столицей Кусавати. Моими были те восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма. Моими были те восемьдесят четыре тысячи покоев во главе с покоями Махавьюха. Моими были те восемьдесят четыре тысячи лож — из золота, из серебра, из слоновой кости, из превосходного дерева, устланных пышных руном, устланных шерстяными покрывалами, украшенными цветами, с подстилками из кожи антилопы кадали, покрывалами с балдахином, с красными подушками у изголовья и в ногах. Моими были те восемьдесят четыре тысячи слонов с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем слонов Упосатхой. Моими были те восемьдесят четыре тысячи коней с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой. Моими были те восемьдесят четыре тысячи колесниц, устланных львиными шкурами, устланных тигровыми шкурами, устланных леопардовыми шкурами, устланных желтыми покрывалами, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с колесницей Веджаянта. Моими были те восемьдесят четыре тысячи драгоценностей во главе с драгоценностью-сокровищем. Моими были те восемьдесят четыре тысячи женщин во главе с царицей Субхаддой. Моими были те восемьдесят четыре тысячи домоправителей во главе с домоправителем-сокровищем. Моими были те восемьдесят четыре тысячи подчиненных [мне] кшатриев во главе с наставником-сокровищем. Моими были те восемьдесят четыре тысячи коров в убранстве из дукулы, с бронзовыми подойниками. Моими были те восемьдесят четыре тысячи мириад одежд из тонкого льна, из тонкого хлопка, из тонкого шелка, из тонкой шерсти. Моими были те восемьдесят четыре тысячи блюд, в которых утром и вечером подавался в пищу рис с молоком.
Tesaṁ kho panānanda, caturāsīti pāsādasahassānaṁ ekoyeva so pāsādo hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ dhammo pāsādo.
Из тех восьмидесяти четырех тысяч дворцов, Ананда, был один дворец, в котором я в то время пребывал, — это дворец Дхамма.

dn23 Pāyāsisutta Паяси Сутта uparipāsāde pāsādaṁ uparipāsādavaragatassa 4 9 En Ru

Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṁ upagato hoti.
И в это самое время принц Паяси отправился для дневного отдыха на верхнюю террасу [своего дома].
‘tena hi, bho, taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti.
„Возведите же, почтенные, этого человека на террасу дворца и доставьте [ему] удовольствия, [связанные с] пятью признаками чувственности“.
Te taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṁ.
И они возвели бы этого человека на террасу дворца и доставили [ему] удовольствия, [связанные с] пятью признаками чувственности.
api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṁ gūthakūpe nimujjitukāmatā assā”ti?
Возникло ли бы у этого человека — тщательно омытого, тщательно умащенного, приведшего в порядок волосы и бороду, наряженного, носящего венок, одетого в белые одежды, взошедшего на превосходную верхнюю террасу дворца, наделенного, одаренного и услаждающегося пятью признаками чувственности, — желание снова погрузиться в эту яму с нечистотами?»

dn26 Cakkavattisutta Чаккавати Сутта uparipāsādavaragatassa 3 4 En Ru

Ṭhānaṁ kho panetaṁ vijjati, yaṁ te ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūran’ti.
И может случиться так, что когда, приведя в движение колесо праведности, ты в день упосатхи в полнолуние омоешь голову и, прибывая на превосходной верхней террасе дворца, будешь соблюдать упосатху, тебе явится божественное колесо-сокровище с тысячью спиц, с ободом, со ступицей, исполненное всех достоинств“. sīsaṁnhātassa → sīsaṁ nahātassa (bj, pts1ed); sīsanhātassa (sya-all)
Tassa ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa
И когда, приведя в движение колесо праведности, он в день упосатхи, в полнолуние, омыв голову, пребывал, соблюдая упосатху, на превосходной верхней террасе дворца,
‘sutaṁ kho pana metaṁ—yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti.
‘Ведь я слышал об этом: 'Когда царю, помазанному на царство, в день упосатхи, в полнолуние, омывшему голову и пребывающему, соблюдая упосатху, на превосходной верхней террасе дворца, является божественное колесо-сокровище с тысячью спиц, с ободом, со ступицей, исполненное всех достоинств, то он становится повелителем мира'.

dn27 Aggaññasutta Наставление о знании начала migāramātupāsāde pāsādā pāsādapacchāyāyaṁ pāsādiko pāsādikataro 9 10 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
однажды Благостный пребывал в Саваттхи, в восточной [монашеской] роще, в доме матери Мигары.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.
И вот Благостный, оставив вечером свое уединение, спустился из дома и стал прогуливаться снаружи, за домом.
Addasā kho vāseṭṭho bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ.
А Васеттха увидал, что Благостный оставил вечером свое уединение, спустился из дома и прогуливается снаружи за домом.
“ayaṁ, āvuso bhāradvāja, bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.
«Друг Бхарадваджа, этот Благостный оставил вечером свое уединение, спустился из дома и прогуливается снаружи, за домом.
Pāsādiko samaṇo gotamo, dubbaṇṇohamasmi.
Отшельник Готама доставляет отраду, я же некрасив.
Atha kho te, vāseṭṭha, sattā yo nesaṁ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca taṁ sattaṁ upasaṅkamitvā etadavocuṁ:
И вот, Васеттха, эти существа приблизились к тому существу, которое было среди них и более прекрасным, и более приятным на глаз, и доставляющим большую отраду, и более великой силы, и сказали так:

dn29 Pāsādikasutta Пассадика Сутта pāsādikasutta pāsāde pāsādiko supāsādiko pāsādiko’ pāsādikasuttaṁ 6 2 En Ru

Pāsādikasutta
Пассадика Сутта
ekaṁ samayaṁ bhagavā sakkesu viharati vedhaññā nāma sakyā, tesaṁ ambavane pāsāde.
Однажды Благостный пребывал среди сакьев — на террасе их [обители] в манговой роще сакьев, зовущихся ведхання.
Pāsādiko vatāyaṁ, bhante, dhammapariyāyo;
это доставляющее отраду, господин, наставление в истине,
supāsādiko vatāyaṁ, bhante, dhammapariyāyo, ko nāmāyaṁ, bhante, dhammapariyāyo”ti?
это доставляющее чрезмерную отраду, господин, наставление в истине! Как же называется, господин, это наставление в истине?»
“Tasmātiha tvaṁ, upavāṇa, imaṁ dhammapariyāyaṁ ‘pāsādiko’ tveva naṁ dhārehī”ti.
«Так помни же ты это наставление в истине, Упавана, как „Доставляющее отраду“».
Pāsādikasuttaṁ niṭṭhitaṁ chaṭṭhaṁ. "
«Пасадика-сутта» Окончена. Шестая. "

dn32 Āṭānāṭiyasutta Атанатия Сутта pāsādā 2 2 En Ru

Pāsādā sivikā ceva,
И удобные паланкины Великого царя,
Pāsādā sivikā ceva,
И удобные паланкины Великого царя,

dn34 Dasuttarasutta Дасуттара-сутта sampasādanapāsādaṁ 1 17 En Ru

Sampasādanapāsādaṁ,
«Сампасада» и «Пасада»,

iti38 Vitakkasutta pāsādamāruyha 1 1 En Ru

Pāsādamāruyha samantacakkhu;
having ascended the Temple of Truth,

snp3.1 Pabbajjāsutta pāsādasmiṁ 1 0 En Ru

pāsādasmiṁ patiṭṭhito;
while standing atop his longhouse.

snp3.12 Dvayatānupassanāsutta migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

ud1.10 Bāhiyasutta With Bāhiya pāsādikaṁ 1 0 En Ru

Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.
Then Bāhiya rushed out of the Jeta Grove and entered Sāvatthī, where he saw the Buddha walking for alms. He was impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.

ud2.9 Visākhāsutta With Visākhā migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

ud3.2 Nandasutta With Nanda pāsādikatarā pāsādikatarāni 2 3 En Ru

“Taṁ kiṁ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā, sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī”ti?
“What do you think, Nanda? Who is more attractive, good-looking, and lovely—the finest lady of the Sakyan land, or these five hundred dove-footed nymphs?”
Atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā”ti.
These five hundred dove-footed nymphs are far more attractive, good-looking, and lovely.”

ud4.1 Meghiyasutta With Meghiya pāsādikaṁ 4 0 En Ru

Addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno ambavanaṁ pāsādikaṁ manuññaṁ ramaṇīyaṁ.
As he was going for a walk along the shore of the river he saw a lovely and delightful mango grove. jaṅghāvihāraṁ → jaṅghavihāraṁ (pts-vp-pli1, mr) | anuvicaramāno → anuvicaramāno addasā kho (bj, sya-all, pts-vp-pli1); anuvicaramāno addasa (mr) | manuññaṁ → idaṁ padaṁ videsapotthakesu natthi, an9.3:1 [3. Meghiyasutta]
pāsādikaṁ vatidaṁ ambavanaṁ manuññaṁ ramaṇīyaṁ. Alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāya.
“Oh, this mango grove is lovely and delightful! This is good enough for striving for a gentleman wanting to strive.
Addasaṁ kho ahaṁ, bhante, kimikāḷāya nadiyā tīre jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno ambavanaṁ pāsādikaṁ manuññaṁ ramaṇīyaṁ.
anuvicaramāno → anuvicaramāno addasaṁ (sabbattha)
pāsādikaṁ vatidaṁ ambavanaṁ manuññaṁ ramaṇīyaṁ.

ud5.1 Piyatarasutta Who Is More Dear? uparipāsādavaragato pāsādā 3 0 En Ru

Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṁ uparipāsādavaragato hoti.
Now at that time King Pasenadi of Kosala was upstairs in the royal longhouse together with Queen Mallikā.
Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then King Pasenadi of Kosala came downstairs from the stilt longhouse, went to the Buddha, bowed, sat down to one side, and told him what had happened.
“Idhāhaṁ, bhante, mallikāya deviyā saddhiṁ uparipāsādavaragato mallikaṁ deviṁ etadavocaṁ:

ud5.5 Uposathasutta Sabbath migāramātupāsāde 1 8 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother. ayaṁ → ayampi (sabbattha)

ud5.6 Soṇasutta With Soṇa pāsādikaṁ 1 0 En Ru

Dakkhissasi tvaṁ, soṇa, taṁ bhagavantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.
You will see that Blessed One who is impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.

ud6.2 Sattajaṭilasutta Seven Matted-Hair Ascetics migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

ud8.8 Visākhāsutta With Visākhā migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

mn12 Mahāsīhanādasutta Большое наставление о львином рыке pāsādo pāsādaṁ pāsāde 4 32 En Ru

Seyyathāpi, sāriputta, pāsādo, tatrāssa kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ.
Представь особняк, верхние покои которого были бы покрыты штукатуркой изнутри и снаружи, закрытые, с закрытыми окнами, охраняемые засовами,
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṁ paṇidhāya.
И человек, изнурённый и истощённый жарой – усталый, страдающий от жажды, высохший – шёл бы прямой дорогой, ведущей к этому самому особняку.
‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imaṁyeva pāsādaṁ āgamissatī’ti.
«Этот человек ведёт себя так-то, поступает так-то, вступил на такой-то путь, так что он придёт к этому самому особняку».
Tamenaṁ passeyya aparena samayena tasmiṁ pāsāde tasmiṁ kūṭāgāre tasmiṁ pallaṅke nisinnaṁ vā nipannaṁ vā ekantasukhā vedanā vedayamānaṁ.
И спустя какое-то время он видит, что тот сидит или лежит в верхних покоях этого особняка, переживая исключительно приятные чувства.…

mn26 Pāsarāsisutta Благородный поиск migāramātupāsādo pāsādiko pāsādikañca pāsādamāruyha 6 6 En Ru

“āyāmānanda, yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divāvihārāyā”ti.
– Ананда, пойдём в Восточный парк во дворец Мигараматы, чтобы провести [там] остаток дня.
Atha kho bhagavā āyasmatā ānandena saddhiṁ yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya.
И тогда Благословенный вместе с достопочтенным Анандой отправился в Восточный парк во дворец Мигараматы, чтобы провести [там] остаток дня.
pāsādiko, bhante, rammakassa brāhmaṇassa assamo.
и приятна.
Tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ, pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ.
Там я увидел чудесную местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и близлежащей деревней для сбора подаяний. samantā → sāmantā (?)
‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo.
«Это чудесная местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и с близлежащей деревней для сбора подаяний.
Pāsādamāruyha samantacakkhu;
В Дхаммы дворец вознесётся пускай.

mn32 Mahāgosiṅgasutta Большое наставление в Госинге uparipāsādavaragato 1 4 En Ru

Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya;
Подобно человеку с хорошим зрением, который поднялся в верхние покои дворца и может обозреть тысячу ободов колёс,

mn36 Mahāsaccakasutta Большая беседа с Саччакой pāsādikañca pāsādiko 2 16 En Ru

Tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ, pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ.
Там я увидел чудесную местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и близлежащей деревней для сбора подаяний.
‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo.
«Это чудесная местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и с близлежащей деревней для сбора подаяний.

mn37 Cūḷataṇhāsaṅkhayasutta Малое наставление об уничтожении жажды migāramātupāsāde migāramātupāsāde pāsādaṁ pāsādassa pāsādo pāsāde 11 3 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
Однажды Благословенный проживал в Саваттхи, в Восточном парке во дворце Мигараматы.
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—pubbārāme migāramātupāsāde antarahito devesu tāvatiṁsesu pāturahosi.
И тогда, подобно тому как сильный человек распрямил бы согнутую руку или согнул распрямлённую, достопочтенный Махамоггаллана исчез из дворца Мигараматы в Восточном парке и возник среди богов [небесного мира] Тридцати трёх.
So kho ahaṁ, mārisa moggallāna, taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṁ nāma pāsādaṁ māpesiṁ.
Когда я выиграл ту войну и вернулся с неё победителем, я построил дворец Веджаянты.
Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṁ niyyūhaṁ.
Почтенный Моггаллана, у дворца Веджаянты сотня башен,
Iccheyyāsi no tvaṁ, mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhun”ti?
Хотели бы вы взглянуть на великолепие дворца Веджаянты, почтенный Моггаллана?
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu.
И тогда Сакка, царь богов, а также небесный царь Вессавана2, отправились во дворец Веджаянты во главе с достопочтенным Махамоггалланой.
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:
Тогда Сакка, царь богов, и небесный царь Вессавана повсюду провели [его] и показали достопочтенному Махамоггаллане [весь] дворец Веджаянты:
“idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṁ;
– Посмотрите, почтенный Махамоггаллана, на это великолепие дворца Веджаянты!
idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakan”ti.
Посмотрите, почтенный Махамоггаллана, на это великолепие дворца Веджаянты!
Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.
И тогда достопочтенный Махамоггаллана сотворил такое чудо посредством сверхъестественных сил, что носком своей ступни заставил дворец Веджаянты содрогнуться, затрястись и зашататься. abhisaṅkhāsi → abhisaṅkhāreti (sya-all, km); abhisaṅkhāresi (mr)
Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṁ abhinanditvā anumoditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—devesu tāvatiṁsesu antarahito pubbārāme migāramātupāsāde pāturahosi.
И тогда достопочтенный Махамоггаллана восхитился и возрадовался словам Сакки, царя богов. И затем, подобно тому как сильный человек распрямил бы согнутую руку или согнул распрямлённую, он исчез из [мира] богов Тридцати трёх и возник в Восточном парке во дворце Мигараматы.

mn50 Māratajjanīyasutta Выговор Маре migāramātupāsādaṁ pāsādaṁ vejayantapāsāde 3 6 En Ru

Migāramātupāsādaṁ,
Носком ступни,
Yo vejayantaṁ pāsādaṁ,
Сотряс дворец я Веджаянты
Yo vejayantapāsāde,
Я тот, кто Сакку озадачил

mn75 Māgaṇḍiyasutta К Магандии pāsādā pāsāde heṭṭhāpāsādaṁ 4 8 En Ru

Tassa mayhaṁ, māgaṇḍiya, tayo pāsādā ahesuṁ—
У меня было три дворца: ",
So kho ahaṁ, māgaṇḍiya, vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṁ orohāmi.
Четыре месяца я проводил во дворце для сезона дождей и ни разу не спускался в нижние помещения дворца, развлекая себя музыкантами, среди которых не было ни одного мужчины. ", paricārayamāno → paricāriyamāno (sya-all, pts1ed) | tūriyehi → turiyehi (bj, sya-all, km, pts1ed) | vassike cattāro → vassike pāsāde cattāro (sya-all, km)

mn83 Maghadevasutta Царь Макхадэва uparipāsādavaragato 1 2 En Ru

Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṁnhāto uposathiko uparipāsādavaragato nisinno hoti.
И в то время на Упосатху, на пятнадцатый день, царь Ними вымыл голову и спустился в нижние апартаменты дворца, где и сидел, соблюдая Упосатху. ", sīsaṁnhāto → sasīsaṁ nahāto (bj); sīsanhāto (sya-all, km); sīsaṁ nahāto (pts1ed)

mn85 Bodhirājakumārasutta К принцу Бодхи pāsādo pāsādaṁ uparikokanadapāsāde pāsādikañca pāsādiko pāsādamāruyha 8 18 En Ru

Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
И в то время для царевича Бодхи был недавно построен дворец Коканада, и в нём ещё не проживал ни отшельник, ни жрец, ни какой-либо другой человек. ", kokanado → kokanudo (sya-all, km, mr)
Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā, kokanadañca pāsādaṁ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā, sañjikāputtaṁ māṇavaṁ āmantesi:
И затем, как минула ночь, в собственном доме царевича Бодхи приготовили различные виды превосходной еды, а во дворце Коканады была постелена белая ткань вплоть до последней ступени [парадной] лестницы. Тогда он обратился к брахманскому ученику Саньджикапутте: ",
Disvāna paccuggantvā bhagavantaṁ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.
он вышел, чтобы встретить его, и поклонился ему. Затем, позволив Благословенному идти впереди, он отправился во дворец Коканады. ",
Atha kho bodhi rājakumāro dussāni saṁharāpetvā uparikokanadapāsāde āsanāni paññapesi.
Поэтому царевич Бодхи приказал убрать ткань и подготовить сиденья в верхних апартаментах дворца Коканады. ",
Atha kho bhagavā kokanadaṁ pāsādaṁ abhiruhitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Благословенный и община монахов взошли во дворец Коканады и сели на подготовленные сиденья. ",
Tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ, pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ setakaṁ supatitthaṁ, ramaṇīyaṁ samantā ca gocaragāmaṁ.
Там я увидел чудесную местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и близлежащей деревней для сбора подаяний. ", samantā → sāmantā (?)
‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā, ramaṇīyā samantā ca gocaragāmo.
«Это чудесная местность с восхитительной рощей, кристально чистой рекой с приятными пологими берегами и с близлежащей деревней для сбора подаяний. ",
Pāsādamāruyha samantacakkhu.
В Дхаммы дворец вознесётся пускай. ",

mn88 Bāhitikasutta Плащ migāramātupāsādo 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya.
Походив за подаяниями по Саваттхи, вернувшись с хождения за подаяниями, после принятия пищи он привёл жилище в порядок, взял чашу и внешнее одеяние, и отправился в Восточный парк во дворец Мигараматы, чтобы провести там остаток дня. ",

mn89 Dhammacetiyasutta Монументы в честь Дхаммы pāsādikāni 3 0 En Ru

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.
Прохаживаясь и прогуливаясь в парке, чтобы размяться, царь Пасенади увидел чудесные и восхитительные подножья деревьев – тихие и непобеспокоенные голосами, с атмосферой уединения, удалённые от людей, подходящие для затворничества. ",
“imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhan”ti.
«Эти подножья деревьев чудесные и восхитительные – тихие и непобеспокоенные голосами, с атмосферой уединения, удалённые от людей, подходящие для затворничества, [точно] как те места, где мы обычно кланяемся Благословенному, совершенному и полностью просветлённому». ",
“imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhaṁ.
«Эти подножья деревьев чудесные и восхитительные – тихие и непобеспокоенные голосами, с атмосферой уединения, удалённые от людей, подходящие для затворничества, [точно] как те места, где мы обычно кланяемся Благословенному, совершенному и полностью просветлённому. ",

mn93 Assalāyanasutta К Ассалаяне pāsādikataro 2 1 En Ru

Yathā yathā kho, assalāyana, satta brāhmaṇisayo asitaṁ devalaṁ isiṁ abhisapiṁsu tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
Но чем больше семь брахманских провидцев проклинали его, тем более миловидным, красивым, привлекательным становился провидец Девала Тёмный. ",
Imaṁ pana mayaṁ yathā yathā abhisapāma tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā’ti.
Но чем больше мы проклинаем этого, тем более миловидным, красивым, привлекательным он становится». ",

mn95 Caṅkīsutta К Чанки opāsādaṁ opāsāde opāsādakā opāsādā uparipāsāde opāsādake pāsādiko 33 2 En Ru

ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena opāsādaṁ nāma kosalānaṁ brāhmaṇagāmo tadavasari.
Однажды Благословенный странствовал переходами по стране Косал с большой общиной монахов и со временем прибыл в косальскую брахманскую деревню под названием Опасада. ",
Tatra sudaṁ bhagavā opāsāde viharati uttarena opāsādaṁ devavane sālavane.
Там Благословенный остановился в роще Божеств, в саловой роще к северу от Опасады. ",
Tena kho pana samayena caṅkī brāhmaṇo opāsādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
И в то время брахман Чанки жил в Опасаде. Он правил Опасадой – царским имуществом, царским даром, священным даром, что был подарен ему царём Пасенади Косальским – с живыми существами, лугами, лесами, водоканалами, зерном. ",
Assosuṁ kho opāsādakā brāhmaṇagahapatikā:
И брахманы-домохозяева из Опасады услышали: ",
“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ opāsādaṁ anuppatto, opāsāde viharati uttarena opāsādaṁ devavane sālavane.
«Отшельник Готама – сын Сакьев, ушедший из клана Сакьев в бездомную жизнь, путешествует по стране Косал с большой общиной монахов и прибыл в Опасаду. Он остановился в роще Божеств, в саловой роще к северу от Опасады. ",
Atha kho opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṁ sālavanaṁ.
И тогда брахманы-домохозяева Опасады вышли из Опасады группами и толпами и отправились на север в рощу Божеств, в саловую рощу. ",
Tena kho pana samayena caṅkī brāhmaṇo uparipāsāde divāseyyaṁ upagato.
И в то время брахман Чанки отправился на верхний этаж своего дворца для полуденного отдыха. ",
Addasā kho caṅkī brāhmaṇo opāsādake brāhmaṇagahapatike opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūte uttarenamukhaṁ yena devavanaṁ sālavanaṁ tenupasaṅkamante.
И тогда он увидел, как брахманы-домохозяева Опасады выходят из Опасады группами и толпами и направляются к северу в рощу Божеств, в саловую рощу. ",
“kiṁ nu kho, bho khatte, opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṁ sālavanan”ti?
«Дорогой министр, почему эти брахманы-домохозяева Опасады вышли из Опасады группами и толпами и отправились на север в рощу Божеств, в саловую рощу?» ",
“Atthi, bho caṅkī, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ opāsādaṁ anuppatto, opāsāde viharati uttarena opāsādaṁ devavane sālavane.
«Господин, отшельник Готама, сын Сакьев, ушедший из клана Сакьев в бездомную жизнь, путешествует по стране Косал с большой общиной монахов и прибыл в Опасаду. Он остановился в роще Божеств, в саловой роще к северу от Опасады. ",
“Tena hi, bho khatte, yena opāsādakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā opāsādake brāhmaṇagahapatike evaṁ vadehi:
«Тогда, дорогой министр, отправляйся к домохозяевам-брахманам Опасады и скажи им: ",
“Evaṁ, bho”ti kho so khatto caṅkissa brāhmaṇassa paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca:
«Да, господин» – ответил министр, отправился к домохозяевам-брахманам Опасады и донёс им послание. ",
Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena.
И в то время пятьсот брахманов из разных областей пребывали в Опасаде по неким делам. ",
bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
Вы, почтенный, изящны, красивы, привлекательны, обладаете высочайшей красотой своего облика, утончённой красотой и внешним видом, который приятно лицезреть. ", brahmavacchasī → brahmavaccasī (bj, pts1ed)
bhavañhi caṅkī opāsādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
Вы, почтенный, правите Опасадой – царским имуществом, царским даром, священным даром, что был подарен вам царём Пасенади Косальским – с живыми существами, лугами, лесами, водоканалами, зерном. ",
Yampi bhavaṁ caṅkī opāsādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ, imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ;
Поскольку это так, господин Чанки, не подобает вам видеться с отшельником Готамой. ",
Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
Господа, отшельник Готама изящен, красив, привлекателен, обладает высочайшей красотой своего облика, утончённой красотой и внешним видом, который приятно лицезреть. ",
Samaṇo khalu, bho, gotamo opāsādaṁ anuppatto opāsāde viharati uttarena opāsādaṁ devavane sālavane.
Господа, отшельник Готама прибыл в Опасаду и проживает в роще Божеств Опасады, в саловой роще к северу от Опасады. ",
Yampi samaṇo gotamo opāsādaṁ anuppatto opāsāde viharati uttarena opāsādaṁ devavane sālavane, atithimhākaṁ samaṇo gotamo.
",

mn100 Saṅgāravasutta With Saṅgārava pāsādikañca pāsādiko 2 18 En Ru

Tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ, pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ.
There I saw a delightful park, a lovely grove with a flowing river that was clean and charming, with smooth banks. And nearby was a village for alms.
‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo.
‘This park is truly delightful, a lovely grove with a flowing river that’s clean and charming, with smooth banks. And nearby there’s a village to go for alms.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant migāramātupāsāde migāramātupāsādassa 2 4 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.
“Seyyathāpi, bho gotama, imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ—
“Master Gotama, in this stilt longhouse we can see gradual progress

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

mn118 Ānāpānassatisutta Осознанность к дыханию migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ—
Однажды Благословенный проживал в Саваттхи, в Восточном парке, во дворце Мигараматы вместе со многими хорошо известными старшими учениками – ",

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness migāramātupāsāde migāramātupāsādo 2 2 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.
Seyyathāpi, ānanda, ayaṁ migāramātupāsādo suñño hatthigavassavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena atthi cevidaṁ asuññataṁ yadidaṁ—
Consider this stilt longhouse of Migāra’s mother. It’s empty of elephants, cows, horses, and mares; of gold and money; and of gatherings of men and women.

mn129 Bālapaṇḍitasutta The Foolish and the Astute uparipāsādavaragatassa pāsādikā pāsādiko 5 13 En Ru

Idha, bhikkhave, rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ.
It’s when, on the fifteenth day sabbath, an anointed aristocratic king has bathed his head and gone upstairs in the royal longhouse to observe the sabbath. And the heavenly wheel-treasure appears to him, with a thousand spokes, with rim and hub, complete in every detail.
‘sutaṁ kho pana metaṁ yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti.
‘I have heard that when the heavenly wheel-treasure appears to a king in this way, he becomes a wheel-turning monarch.
Sā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā, atikkantā mānusaṁ vaṇṇaṁ, appattā dibbaṁ vaṇṇaṁ.
She is attractive, good-looking, lovely, of surpassing beauty. She’s neither too tall nor too short; neither too thin nor too fat; neither too dark nor too light. She outdoes human beauty without reaching divine beauty. nātikāḷikā → nātikāḷī (bj, pts1ed)
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi.
A wheel-turning monarch is attractive, good-looking, lovely, of surpassing beauty, more so than other people.
So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
And they’d be attractive, good-looking, lovely, of surpassing beauty. They’d get to have food, drink, clothes, and vehicles; garlands, perfumes, and makeup; and a bed, house, and lighting.

mn135 Cūḷakammavibhaṅgasutta Чула Камма Вибханга Сутта pāsādiko pāsādikasaṁvattanikā pāsādikattaṁ 4 1 En Ru

No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati pāsādiko hoti.
Но если после разрушения тела после смерти, он не возрождается в благом уделе, в божественном мире, то, если возвращается в мир людей, где бы ни рождался, он красив.
Pāsādikasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ—
Это, юноша, путь, который ведёт к красоте, а именно
dubbaṇṇasaṁvattanikā paṭipadā dubbaṇṇattaṁ upaneti, pāsādikasaṁvattanikā paṭipadā pāsādikattaṁ upaneti;
путь, ведущий к некрасивой внешности, приводит к некрасивой внешности, путь, ведущий к красоте, приводит к красоте;

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements pāsādikaṁ 1 3 En Ru

pāsādikaṁ kho ayaṁ kulaputto iriyati.
“This gentleman’s conduct is impressive.

sn3.8 Mallikāsutta Kosalasaṁyuttaṁ With Queen Mallikā uparipāsādavaragato pāsādā 3 0 En Ru

Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṁ uparipāsādavaragato hoti.
Now at that time King Pasenadi of Kosala was upstairs in the royal longhouse together with Queen Mallikā.
Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then King Pasenadi of Kosala came downstairs from the stilt longhouse, went to the Buddha, bowed, sat down to one side, and told him what had happened.
“idhāhaṁ, bhante, mallikāya deviyā saddhiṁ uparipāsādavaragato mallikaṁ deviṁ etadavocaṁ:
sn3.8

sn3.11 Sattajaṭilasutta Kosalasaṁyuttaṁ Seven Matted-Hair Ascetics migāramātupāsāde 1 0 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

sn3.21 Puggalasutta Kosalasaṁyuttaṁ Persons pāsādaṁ pāsādiko pāsādā 6 4 En Ru

Seyyathāpi, mahārāja, puriso pathaviyā vā pallaṅkaṁ āroheyya, pallaṅkā vā assapiṭṭhiṁ āroheyya, assapiṭṭhiyā vā hatthikkhandhaṁ āroheyya, hatthikkhandhā vā pāsādaṁ āroheyya.
This person is like someone who ascends from the ground to a couch; from a couch to horseback; from horseback to an elephant; and from an elephant to a stilt longhouse.
So ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
And they’re attractive, good-looking, lovely, of surpassing beauty. They get to have food, drink, clothes, and vehicles; garlands, perfumes, and makeup; and bed, house, and lighting.
Seyyathāpi, mahārāja, puriso pāsādā vā hatthikkhandhaṁ oroheyya, hatthikkhandhā vā assapiṭṭhiṁ oroheyya, assapiṭṭhiyā vā pallaṅkaṁ oroheyya, pallaṅkā vā pathaviṁ oroheyya, pathaviyā vā andhakāraṁ paviseyya.
This person is like someone who descends from a stilt longhouse to an elephant; from an elephant to horseback; from horseback to a couch; and from a couch to the ground; and from the ground they enter darkness.
So ca hoti abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
And they’re attractive, good-looking, lovely, of surpassing beauty. They get to have food, drink, clothes, and vehicles; garlands, perfumes, and makeup; and bed, house, and lighting.
Seyyathāpi, mahārāja, puriso pallaṅkā vā pallaṅkaṁ saṅkameyya, assapiṭṭhiyā vā assapiṭṭhiṁ saṅkameyya, hatthikkhandhā vā hatthikkhandhaṁ saṅkameyya, pāsādā vā pāsādaṁ saṅkameyya.
This person is like someone who shifts from one couch to another; from the back of one horse to another; from one elephant to another; or from one stilt longhouse to another.

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā pāsādamāruyha 1 3 En Ru

Pāsādamāruyha samantacakkhu;
having ascended the Temple of Truth,

sn8.7 Pavāraṇāsutta Vaṅgīsasaṁyuttaṁ The Invitation to Admonish migāramātupāsāde 1 1 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother, together with a large Saṅgha of around five hundred monks, all of whom were perfected ones.

sn11.18 Gahaṭṭhavandanāsutta Sakkasaṁyuttaṁ Who Sakka Worships vejayantapāsādā 1 0 En Ru

Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṁ katvā sudaṁ puthuddisā namassati.
Then Sakka descended from the Palace of Victory, raised his joined palms, and revered the different quarters. añjaliṁ katvā → pañjaliko (bj, pts1ed); pañjaliṁ katvā (mr) "

sn11.19 Satthāravandanāsutta Sakkasaṁyuttaṁ Who Sakka Worships vejayantapāsādā 1 0 En Ru

Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṁ katvā sudaṁ bhagavantaṁ namassati.
Then Sakka descended from the Palace of Victory, raised his joined palms, and revered the Buddha.

sn11.20 Saṅghavandanāsutta Sakkasaṁyuttaṁ Who Sakka Worships vejayantapāsādā 1 0 En Ru

Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṁ katvā sudaṁ bhikkhusaṅghaṁ namassati.
Then Sakka descended from the Palace of Victory, raised his joined palms, and revered the mendicant Saṅgha.

sn11.22 Dubbaṇṇiyasutta Sakkasaṁyuttaṁ Ugly pāsādikataro 2 0 En Ru

Yathā yathā kho, bhikkhave, devā tāvatiṁsā ujjhāyanti khiyyanti vipācenti tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
But the more the gods complained, the more attractive, good-looking, and lovely that spirit became.
Yathā yathā kho, mārisa, devā ujjhāyanti khiyyanti vipācenti tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti.
sn11.22

sn21.5 Sujātasutta Bhikkhusaṁyuttaṁ With Sujāta pāsādiko 1 0 En Ru

yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
He’s attractive, good-looking, lovely, of surpassing beauty. And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night migāramātupāsāde 1 1 En Ru

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṁ.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother, together with a large Saṅgha of mendicants.

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung caturāsītipāsādasahassāni dhammapāsādappamukhāni pāsādasahassānaṁ pāsādo pāsādo 5 0 En Ru

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṁ dhammapāsādappamukhāni.
I had 84,000 palaces, with the palace named Principle the foremost.
Tesaṁ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṁ ekoyeva so pāsādo hoti yamahaṁ tena samayena ajjhāvasāmi—dhammo pāsādo.
Of those 84,000 mansions, I only dwelt in one, the Palace of Principle.

sn48.41 Jarādhammasutta Indriyasaṁyuttaṁ Old Age migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

sn48.45 Paṭhamapubbārāmasutta Indriyasaṁyuttaṁ At the Eastern Monastery (1st) migāramātupāsāde 1 0 En Ru

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before pāsādakampanavagga 1 4 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.12 Mahapphalasutta Iddhipādasaṁyuttaṁ Very Fruitful pāsādakampanavagga 1 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.13 Chandasamādhisutta Iddhipādasaṁyuttaṁ Immersion Due to Enthusiasm pāsādakampanavagga 1 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna pāsādakampanavagga migāramātupāsāde heṭṭhāmigāramātupāsāde migāramātupāsādaṁ migāramātupāsādo 8 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde.
At one time the Buddha was staying near Sāvatthī in the Eastern Monastery, the stilt longhouse of Migāra’s mother.
Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.
Now at that time several mendicants were staying beneath the longhouse. They were restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties. bhantacittā → vibbhantacittā (bj, sya-all, km, pts1ed)
“ete kho, moggallāna, sabrahmacārino heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.
“These spiritual companions of yours staying beneath the longhouse are restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with wandering mind and undisciplined faculties.
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāresi yathā pādaṅguṭṭhakena migāramātupāsādaṁ saṅkampesi sampakampesi sampacālesi.
“Yes, sir,” replied Mahāmoggallāna. Then he used his psychic power to make the longhouse shake and rock and tremble with his toe. abhisaṅkhāresi → abhisaṅkhāsi (bj, csp1ed) "
Nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī, atha ca pana saṅkampito sampakampito sampacālito”ti.
There’s no wind at all; and this stilt longhouse of Migāra’s mother has deep foundations. It’s firmly embedded, imperturbable and unshakable. And yet it shakes and rocks and trembles!”
Nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī, atha ca pana saṅkampito sampakampito sampacālito”ti.
There’s no wind at all; and this stilt longhouse of Migāra’s mother has deep foundations. It’s firmly embedded, imperturbable and unshakable. And yet it shakes and rocks and trembles!”
“Tumheva kho, bhikkhave, saṁvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo, saṅkampito sampakampito sampacālito.
“Wanting to strike awe in you, the mendicant Moggallāna made the longhouse shake and rock and tremble with his toe.

sn51.15 Uṇṇābhabrāhmaṇasutta Iddhipādasaṁyuttaṁ The Brahmin Uṇṇābha pāsādakampanavagga 1 1 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.16 Paṭhamasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (1st) pāsādakampanavagga 1 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.17 Dutiyasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (2nd) pāsādakampanavagga 1 12 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.18 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant pāsādakampanavagga 1 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.19 Iddhādidesanāsutta Iddhipādasaṁyuttaṁ A Teaching on Psychic Power, Etc. pāsādakampanavagga 1 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis pāsādakampanavagga pāsādakampanavaggo 2 0 En Ru

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse
Pāsādakampanavaggo dutiyo.
sn51.20