Pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 43 texts and 108 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.86 Paṭhamasikkhāsutta Training (1st) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world.

an3.87 Dutiyasikkhāsutta Training (2nd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 5 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto akaniṭṭhagāmī.
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished upon landing.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.

an3.88 Tatiyasikkhāsutta Training (3rd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 5 0 En Ru

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished between one life and the next.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished upon landing.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished without extra effort.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished with extra effort.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.
If they don’t penetrate so far, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.

an3.97 Dutiyaājānīyasutta The Thoroughbred (2nd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an3.141 Assaparassasutta Excellent Horses pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 3 0 En Ru

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an4.5 Anusotasutta With the Stream pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Idha, bhikkhave, ekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.
It’s a person who, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an4.88 Saṁyojanasutta Fetters pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant—with the ending of the five lower fetters—is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an4.241 Samaṇasutta Ascetics pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s a mendicant who—with the ending of the five lower fetters—is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an7.15 Udakūpamāsutta A Simile With Water pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world.

an7.16 Aniccānupassīsutta Observing Impermanence pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished between one life and the next. …

an7.19 Nibbānasutta Extinguishment pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished between one life and the next. …

an7.55 Purisagatisutta Places People Are Reborn pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 14 7 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished upon landing.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished upon landing.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.

an7.95 Observing Impermanence in the Eye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished between one life and the next. …

an9.12 Saupādisesasutta With Something Left Over pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 2 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished between one life and the next.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished upon landing. This is the second person …

an9.22 Assakhaḷuṅkasutta A Wild Colt pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.

an9.36 Jhānasutta Depending on Absorption pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 6 4 En Ru

No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
an9.36
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 6 2 En Ru

no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.

dn6 Mahālisutta Махали Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Puna caparaṁ, mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.
И вот далее, Махали, монах, избавившись от пяти уз низшего порядка, становится самопроизвольно родившимся [в высшем мире], достигшим там освобождения, не подверженным возвращению из того мира.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 4 14 En Ru

Nandā, ānanda, bhikkhunī pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā.
Монахиня Нанда, Ананда, избавившись от пяти уз низшего порядка, стала самопроизвольно родившейся [в высшем мире], достигшей там освобождения, не подверженной возвращению из того мира.
Kukkuṭo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Преданный мирянин Какудха, Ананда, избавившись от пяти уз низшего порядка, стал самопроизвольно родившимся [в высшем мире], достигшим там освобождения, не подверженным возвращению из того мира.
subhaddo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Преданный мирянин Субхадда, Ананда, избавившись от пяти уз низшего порядка, стал самопроизвольно родившимся [в высшем мире], достигшим там освобождения, не подверженным возвращению из того мира.
Paropaññāsaṁ, ānanda, nātike upāsakā kālaṅkatā, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Более пятидесяти преданных мирян, Ананда, окончивших свои дни в Надике, избавившись от пяти уз низшего порядка, стали самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.

dn18 Janavasabhasutta Джанавасабха Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 4 6 En Ru

Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Более пятидесяти умерших, окончивших свои дни последователей из Надики, избавившись от пяти уз низшего порядка, стали самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Более пятидесяти умерших, окончивших свои дни последователей из Надики, избавившись от пяти уз низшего порядка, стали самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Более пятидесяти умерших, окончивших свои дни последователей из Надики, избавившись от пяти уз низшего порядка, стали самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Более пятидесяти умерших, окончивших свои дни последователей из Надики, избавившись от пяти уз низшего порядка, стали самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.

dn19 Mahāgovindasutta Махаговинда Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 6 En Ru

ye na sabbenasabbaṁ sāsanaṁ ājānanti, te pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā.
Из тех, которые не всецело постигают всё [мое] наставление, некоторые, избавившись от пяти уз низшего порядка, становятся самопроизвольно родившимися [в высшем мире], достигшими там освобождения, не подверженными возвращению из того мира.

dn28 Sampasādanīyasutta Сампасадания Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 2 6 En Ru

‘ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti.
„Эта личность, осуществив то, в чем была наставлена, избавившись от пяти уз низшего порядка, станет самопроизвольно родившейся [в высшем мире], достигшей там освобождения, не подверженной возвращению из того мира“.
‘ayaṁ puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti.
„Эта личность, избавившись от пяти уз низшего порядка, станет самопроизвольно родившейся [в высшем мире], достигшей там освобождения, не подверженной возвращению из того мира“.

dn29 Pāsādikasutta Пассадика Сутта pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 2 En Ru

Puna caparaṁ, āvuso, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
И далее, почтенный, монах, избавившись от пяти уз низшего порядка, становится самопроизвольно родившимся [в высшем мире], достигшим там освобождения, не подверженным возвращению из того мира.

mn6 Ākaṅkheyyasutta Если монах желает pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 4 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko assaṁ tattha parinibbāyī anāvattidhammo tasmā lokā’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.
Если монах желает: «Пусть я с уничтожением пяти [низших] оков возникну спонтанно [в мирах Чистых обителей] и там достигну окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]» – то тогда пусть он исполнит…

mn34 Cūḷagopālakasutta Малое наставление о пастухе pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 5 En Ru

evameva kho, bhikkhave, ye te bhikkhū pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.
точно также и те монахи, которые с уничтожением пяти нижних оков появятся спонтанно [в мире Чистых обителей], где достигнут окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот], – борясь против потока Мары, они в благополучии переберутся на дальний берег.

mn52 Aṭṭhakanāgarasutta Человек из Аттхаканагары pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 2 2 En Ru

No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Но если он не достигает уничтожения пятен из-за этого желания к Дхамме, из-за этого наслаждения Дхаммой, то тогда с уничтожением пяти нижних оков он становится тем, кто возникнет спонтанно [в мире Чистых обителей] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот].
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Но если он не достигает уничтожения пятен из-за этого желания к Дхамме, из-за этого наслаждения Дхаммой, то тогда с уничтожением пяти нижних оков он становится тем, кто возникнет спонтанно [в мире Чистых Обителей] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот].

mn64 Mahāmālukyasutta Большое наставление для Малункьяпутты pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 6 En Ru

no ce āsavānaṁ khayaṁ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.
Но если он не достигает уничтожения пятен из-за этого желания к Дхамме, из-за этого наслаждения Дхаммой, то тогда с уничтожением пяти нижних оков он становится тем, кто возникнет спонтанно [в мире Чистых обителей] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]. ",

mn68 Naḷakapānasutta В Налакапане pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 4 1 En Ru

pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti.
«С уничтожением пяти нижних оков он спонтанно переродился [в Чистых обителях] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]». ",
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti.
«С уничтожением пяти нижних оков она спонтанно переродилась [в Чистых обителях] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]». ",
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti.
«С уничтожением пяти нижних оков он спонтанно переродился [в Чистых обителях] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]». ",
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti.
«С уничтожением пяти нижних оков она спонтанно переродилась [в Чистых обителях] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]». ",

mn73 Mahāvacchasutta Большое наставление для Ваччхаготты pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 4 5 En Ru

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti?
есть ли какой-либо мирянин, ученик господина Готамы, одетый в белое, ведущий целомудренную жизнь, который с уничтожением пяти нижних оков переродится спонтанно в [мирах Чистых обителей], и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]?» ",
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā”ti.
«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирян, моих учеников, одетых в белое… никогда более не возвращаясь из того мира». ",
Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā”ti?
есть ли какая-либо мирянка, ученица господина Готамы, одетая в белое, ведущая целомудренную жизнь, которая с уничтожением пяти нижних оков переродится спонтанно в [мирах Чистых обителей], и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]?» ",
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā”ti.
«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирянок, моих учениц, одетых в белое… никогда более не возвращаясь из того мира». ",

mn81 Ghaṭikārasutta Гончар Гхатикара pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Уничтожив пять нижних оков, он является тем, кто переродится спонтанно [в мире Чистых Обителей], и там достигнет окончательной ниббаны, никогда более не возвращаясь [обратно] из того мира [в этот]. ",

mn91 Brahmāyusutta Брахман Брахмайю pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 2 En Ru

Brahmāyu, bhikkhave, brāhmaṇo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā”ti.
С уничтожением пяти нижних оков он спонтанно переродился [в Чистых обителях] и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]». ",

mn118 Ānāpānassatisutta Осознанность к дыханию pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā—
В этой общине монахов есть монахи, которые, с уничтожением пяти нижних оков, [после смерти] спонтанно возникнут [в мире Чистых обителей] и там достигнут окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот мир]. ",

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 3 En Ru

Pukkusāti, bhikkhave, kulaputto pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti.
With the ending of the five lower fetters, he’s been reborn spontaneously and will become extinguished there, not liable to return from that world.”

sn46.3 Sīlasutta Bojjhaṅgasaṁyuttaṁ Ethics pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 15 0 En Ru

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.
If not, with the ending of the five lower fetters, they’re extinguished between one life and the next.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.
If not, with the ending of the five lower fetters they’re extinguished upon landing.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
If not, with the ending of the five lower fetters they’re extinguished without extra effort.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
If not, with the ending of the five lower fetters they’re extinguished with extra effort.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.
If not, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.

sn48.66 Dutiyaphalasutta Indriyasaṁyuttaṁ Seven Benefits pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

No ce diṭṭheva dhamme aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti,
If not, with the ending of the five lower fetters, they’re extinguished between one life and the next …

sn51.26 Dutiyaphalasutta Iddhipādasaṁyuttaṁ Fruits (2nd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

no ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti; atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.
If not, with the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.

sn54.5 Dutiyaphalasutta Ānāpānasaṁyuttaṁ Fruits (2nd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …
If not, with the ending of the five lower fetters you’re extinguished in between one life and the next …

sn55.3 Dīghāvuupāsakasutta Sotāpattisaṁyuttaṁ With Dīghāvu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Dīghāvu, bhikkhave, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti.
With the ending of the five lower fetters, he’s been reborn spontaneously, and will become extinguished there, not liable to return from that world.” "

sn55.8 Paṭhamagiñjakāvasathasutta Sotāpattisaṁyuttaṁ In the Brick Hall (1st) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

Nandā, ānanda, bhikkhunī kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā.
The nun Nandā passed away having ended the five lower fetters. She’s been reborn spontaneously, and will be extinguished there, not liable to return from that world.

sn55.10 Tatiyagiñjakāvasathasutta Sotāpattisaṁyuttaṁ At the Brick Hall (3rd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 3 0 En Ru

“Kakkaṭo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
“Ānanda, the laymen Kakkaṭa,
subhaddo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
and Subhadda passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.
Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Over fifty laymen in Ñātika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.

sn55.24 Paṭhamasaraṇānisakkasutta Sotāpattisaṁyuttaṁ About Sarakāni (1st) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world. tasmā → asmā (sya-all, km, pts1ed, mr)

sn55.25 Dutiyasaraṇānisakkasutta Sotāpattisaṁyuttaṁ About Sarakāni the Sakyan (2nd) pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 1 2 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.
With the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.

sn55.52 Vassaṁvutthasutta Sotāpattisaṁyuttaṁ One Who Completed the Rains pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā 2 0 En Ru

Atha kho eteva bahutarā bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’ti.
There are more mendicants who, having ended the five lower fetters, are reborn spontaneously, and will be extinguished there, not liable to return from that world.’
‘appakā te, bhikkhave, bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
‘There are fewer mendicants who, having ended the five lower fetters, are reborn spontaneously, and will be extinguished there, not liable to return from that world.