Phassasamuday[oā] 18 texts and 26 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.61 Majjhesutta In the Middle phassasamudayo 2 0 En Ru

“phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, reverends, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
“phasso kho, bhikkhave, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, mendicants, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,

an8.83 Mūlakasutta Rooted phassasamudayā 1 0 En Ru

‘chandamūlakā, āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhippamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā’ti,
‘Reverends, all things are rooted in desire. They are produced by application of mind. Contact is their origin. Feeling is their meeting place. Immersion is their chief. Mindfulness is their ruler. Wisdom is their overseer. Freedom is their core.’

an9.14 Samiddhisutta With Samiddhi phassasamudayā 2 0 En Ru

Phassasamudayā, bhante”ti.
“Contact is their origin.”
‘Te pana, samiddhi, kiṁsamudayā’ti, iti puṭṭho samāno ‘phassasamudayā, bhante’ti vadesi.
an9.14

an10.58 Mūlakasutta Rooted phassasamudayā 1 0 En Ru

‘chandamūlakā, āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhippamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā, amatogadhā sabbe dhammā, nibbānapariyosānā sabbe dhammā’ti.
‘Reverends, all things are rooted in desire. They are produced by application of mind. Contact is their origin. Feeling is their meeting place. Immersion is their chief. Mindfulness is their ruler. Wisdom is their overseer. Freedom is their core. They culminate in the deathless. And extinguishment is their final end.’

mn9 Sammādiṭṭhisutta Правильные воззрения phassasamudayā phassasamudayo 3 0 En Ru

Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ—

Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā?

Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ—

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке phassasamudayā 1 0 En Ru

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Чувство имеет контакт своим источником…

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды phassasamudayā 1 4 En Ru

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Контакт…

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel phassasamudayā 1 0 En Ru

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Contact.

sn22.56 Upādānaparipavattasutta Khandhasaṁyuttaṁ Perspectives phassasamudayā 3 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.
Phassasamudayā saññāsamudayo;
Perception originates from contact.
Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases phassasamudayā 3 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.
Phassasamudayā saññāsamudayo;
Perception originates from contact.
Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) phassasamudayā 1 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) phassasamudayā 1 0 En Ru

phassasamudayā …pe…
sn36.16

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) phassasamudayā 1 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.

sn36.18 Dutiyasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (2nd) phassasamudayā 1 0 En Ru

imā vuccanti, bhikkhave, vedanā …pe… phassasamudayā …pe….
These are called feeling. …”

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant phassasamudayā 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before phassasamudayā 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants phassasamudayā 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn47.42 Samudayasutta Satipaṭṭhānasaṁyuttaṁ Origin phassasamudayā 1 0 En Ru

Phassasamudayā vedanānaṁ samudayo;
Feelings originate from contact.