Pīti 2 texts and 9 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.176 Pītisutta Rapture pītisutta pīti 7 0 En Ru

Pītisutta Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca: “Tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā:
Rapture Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to him: “Householders, you have supplied the mendicant Saṅgha with robes, almsfood, lodgings, and medicines and supplies for the sick. But you should not be content with just this much.

sn28.3 Pītisutta Sāriputtasaṁyuttaṁ Rapture pītisutta pīti 2 0 En Ru

Pītisutta Sāvatthinidānaṁ. Addasā kho āyasmā ānando …pe… “vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
Rapture At Sāvatthī. Venerable Ānanda saw Venerable Sāriputta and said to him: “Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.