Purāṇakamm 2 texts and 8 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
ud3.1 Kammavipākajasutta Born of the Fruits of deeds purāṇakammavipākajaṁ 2 0 En Ru

Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsento sato sampajāno avihaññamāno.
Now, at that time a certain mendicant was sitting not far from the Buddha, cross-legged, with his body straight. As a result of past deeds, he suffered painful, sharp, severe, and acute feelings, which he endured unbothered, with mindfulness and awareness.
Addasā kho bhagavā taṁ bhikkhuṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsentaṁ sataṁ sampajānaṁ avihaññamānaṁ.
The Buddha saw him meditating and enduring that pain.

sn35.146 Kammanirodhasutta Saḷāyatanasaṁyuttaṁ The Cessation of Action purāṇakammaṁ purāṇakammā purāṇakammo purāṇakammaṁ 6 0 En Ru

Katamañca, bhikkhave, purāṇakammaṁ?
And what is old action?
Cakkhu, bhikkhave, purāṇakammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedaniyaṁ daṭṭhabbaṁ …pe…
The eye is old action. It should be seen as produced by choices and intentions, as something to be felt.
jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā …pe…
The ear … nose … tongue … body …
mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo.
mind is old action. It should be seen as produced by choices and intentions, as something to be felt.
Idaṁ vuccati, bhikkhave, purāṇakammaṁ.
This is called old action.
Iti kho, bhikkhave, desitaṁ mayā purāṇakammaṁ, desitaṁ navakammaṁ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā.
So, mendicants, I’ve taught you old action, new action, the cessation of action, and the practice that leads to the cessation of action.