Sālisūk 3 texts and 6 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.41-50 an1.41 an1.42 sālisūkaṁ 2 5 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti netaṁ ṭhānaṁ vijjati.
[Благословенный сказал]:«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы не в ту сторону и её придавили бы ногой или рукой. Не могло бы произойти такого, чтобы она поранила бы руку или ногу, и выступила бы кровь. bhecchati → bhejjati (si); bhijjissati (sya-all, km, mr)
“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati.
«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы в нужную сторону и её придавили бы ногой или рукой. Могло бы произойти так, что она поранила бы руку или ногу, и выступила бы кровь.

sn45.9 Sūkasutta Maggasaṁyuttaṁ A Spike sālisūkaṁ 3 2 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati, lohitaṁ vā uppādessatīti—netaṁ ṭhānaṁ vijjati.
“Mendicants, suppose a spike of rice or barley was pointing the wrong way. If you trod on it with hand or foot, there’s no way it could break the skin and produce blood. sālisūkaṁ → sālisukaṁ (sya-all, pts1ed) | bhindissati → bhecchati (bj, mr) "
Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati, lohitaṁ vā uppādessatīti—ṭhānametaṁ vijjati.
Suppose a spike of rice or barley was pointing the right way. If you trod on it with hand or foot, it may well break the skin and produce blood.

sn45.154 Sūkasutta Maggasaṁyuttaṁ A Spike sālisūkaṁ 1 1 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati lohitaṁ vā uppādessatīti—ṭhānametaṁ vijjati.
“Mendicants, suppose a spike of rice or barley was pointing the right way. If you trod on it with hand or foot, it may well break the skin and produce blood.