Sāriputta 10 texts and 613 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an7.70 Sakkaccasutta Honor sāriputtassa sāriputta sāriputta 22 2 Pi En Ru

Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as Venerable Sāriputta was in private retreat this thought came to his mind,
Atha kho āyasmato sāriputtassa etadahosi:
Then he thought,
Atha kho āyasmato sāriputtassa etadahosi:
Then he thought,
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Satthāraṁ kho, sāriputta, bhikkhu sakkatvā garuṁ katvā upanissāya viharanto akusalaṁ pajaheyya, kusalaṁ bhāveyya.
A mendicant should honor and respect and rely on the Teacher, to give up the unskillful and develop the skillful.
Dhammaṁ kho, sāriputta, bhikkhu sakkatvā garuṁ katvā upanissāya viharanto akusalaṁ pajaheyya, kusalaṁ bhāveyya.
A mendicant should honor and respect and rely on the teaching …
paṭisanthāraṁ kho, sāriputta, bhikkhu sakkatvā garuṁ katvā upanissāya viharanto akusalaṁ pajaheyya, kusalaṁ bhāveyyā”ti.
A mendicant should honor and respect and rely on hospitality, to give up the unskillful and develop the skillful.”
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāsi.
It’s good that you understand the detailed meaning of what I’ve said in brief like this.
So vata, sāriputta, bhikkhu satthari agāravo dhamme sagāravo bhavissatīti netaṁ ṭhānaṁ vijjati …pe…
It’s quite impossible for a mendicant who doesn’t respect the Teacher to respect the teaching. …
yo so, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṁ agāravo appamādepi so agāravo.
an7.70
So vata, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṁ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṁ ṭhānaṁ vijjati.
an7.70
Yo so, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṁ agāravo appamāde agāravo paṭisanthārepi so agāravo.
A mendicant who disrespects the Teacher, the teaching, the Saṅgha, the training, immersion, and diligence disrespects hospitality.
So vata, sāriputta, bhikkhu satthari sagāravo dhamme agāravo bhavissatīti netaṁ ṭhānaṁ vijjati …pe… yo so, sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo …pe….
It’s quite impossible for a mendicant who does respect the Teacher to disrespect the teaching. …
So vata, sāriputta, bhikkhu satthari sagāravo dhamme sagāravo …pe… appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṁ ṭhānaṁ vijjati.
an7.70
Yo so, sāriputta, bhikkhu satthari sagāravo …pe… appamāde sagāravo paṭisanthārepi so sagāravo.
A mendicant who respects the Teacher, the teaching, the Saṅgha, the training, immersion, and diligence respects hospitality.
So vata, sāriputta, bhikkhu satthari sagāravo dhammepi sagāravo bhavissatīti ṭhānametaṁ vijjati. Yo so, sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo …pe….
It’s quite possible for a mendicant who does respect the Teacher to respect the teaching. …
So vata, sāriputta, bhikkhu satthari sagāravo …pe… appamāde sagāravo paṭisanthārepi so sagāravo bhavissatīti ṭhānametaṁ vijjati.
an7.70
Yo so, sāriputta, bhikkhu satthari sagāravo …pe… appamāde sagāravo paṭisanthārepi so sagāravoti.
A mendicant who respects the Teacher, the teaching, the Saṅgha, the training, immersion, and diligence respects hospitality.
Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo”ti.
This is how to understand the detailed meaning of what I said in brief.” "

an9.12 Saupādisesasutta With Something Left Over sāriputtassa sāriputta 19 0 Pi En Ru

Atha kho āyasmato sāriputtassa etadahosi:
Then it occurred to him,
“Ke ca, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca saupādisesaṁ vā ‘saupādiseso’ti jānissanti, anupādisesaṁ vā ‘anupādiseso’ti jānissanti.
Sāriputta, these foolish, incompetent wanderers following other religions: who are they to know whether someone has something left over or not? ca → keci (sya-all, pts1ed); te ca (mr) | ca → keci (sya-all, pts1ed, mr)
Navayime, sāriputta, puggalā saupādisesā kālaṁ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā.
There are these nine people who, dying with something left over, are exempt from hell, the animal realm, and the ghost realm. They’re exempt from places of loss, bad places, the underworld.
Idha, sāriputta, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya mattaso kārī.
There’s a person who has fulfilled ethics and immersion, but has limited wisdom.
Ayaṁ, sāriputta, paṭhamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.
This is the first person …
Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya mattaso kārī.
Furthermore, there’s a person who has fulfilled ethics and immersion, but has limited wisdom.
Ayaṁ, sāriputta, pañcamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.
This is the fifth person …
Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.
Furthermore, there’s a person who has fulfilled ethics, but has limited immersion and wisdom.
Ayaṁ, sāriputta, chaṭṭho puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.
This is the sixth person …
Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.
Furthermore, there’s a person who has fulfilled ethics, but has limited immersion and wisdom.
Ayaṁ, sāriputta, sattamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.
This is the seventh person …
Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.
Furthermore, there’s a person who has fulfilled ethics, but has limited immersion and wisdom.
Ayaṁ, sāriputta, aṭṭhamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.
This is the eighth person …
Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.
Furthermore, there’s a person who has fulfilled ethics, but has limited immersion and wisdom.
Ayaṁ, sāriputta, navamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.
This is the ninth person …
Ke ca, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca saupādisesaṁ vā ‘saupādiseso’ti jānissanti, anupādisesaṁ vā ‘anupādiseso’ti jānissanti.
These foolish, incompetent wanderers following other religions: who are they to know whether someone has something left over or not? saupādisesaṁ vā ‘saupādiseso’ti → sopādisesoti (bj)
Ime kho, sāriputta, nava puggalā saupādisesā kālaṁ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā.
These are the nine people who, dying with something left over, are exempt from hell, the animal realm, and the ghost realm. They’re exempt from places of loss, bad places, the underworld.
Na tāvāyaṁ, sāriputta, dhammapariyāyo paṭibhāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.
Up until now, Sāriputta, I have not felt the need to give this exposition of the teaching to the monks, nuns, laymen, and laywomen.
Api ca mayā, sāriputta, dhammapariyāyo pañhādhippāyena bhāsito”ti.
However, I have spoken it in order to answer your question.” " Api ca mayā → api cāyaṁ (?) "

an9.13 Koṭṭhikasutta With Koṭṭhita sāriputtasāriputta 21 0 Pi En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṁ sāriputtaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Sāriputta:
“kiṁ nu kho, āvuso sāriputta, ‘yaṁ kammaṁ diṭṭhadhammavedanīyaṁ, taṁ me kammaṁ samparāyavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Reverend Sāriputta, is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced in this life be experienced by me in lives to come’?”
“Kiṁ panāvuso sāriputta, ‘yaṁ kammaṁ samparāyavedanīyaṁ taṁ me kammaṁ diṭṭhadhammavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Then is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced in lives to come be experienced by me in this life’?”
“Kiṁ nu kho, āvuso sāriputta, ‘yaṁ kammaṁ sukhavedanīyaṁ, taṁ me kammaṁ dukkhavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced as pleasant be experienced by me as painful’?” sukhavedanīyaṁ → sukhavedaniyaṁ (bj, cck, sya2ed, mr) | dukkhavedanīyaṁ → dukkhavedaniyaṁ (bj, cck, sya2ed, mr)
“Kiṁ panāvuso, sāriputta, ‘yaṁ kammaṁ dukkhavedanīyaṁ, taṁ me kammaṁ sukhavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Then is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced as painful be experienced by me as pleasant’?”
“Kiṁ nu kho, āvuso sāriputta, ‘yaṁ kammaṁ paripakkavedanīyaṁ, taṁ me kammaṁ aparipakkavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced when ripe be experienced by me when unripe’?”
“Kiṁ panāvuso sāriputta, ‘yaṁ kammaṁ aparipakkavedanīyaṁ, taṁ me kammaṁ paripakkavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Then is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced when unripe be experienced by me when ripe’?”
“Kiṁ nu kho, āvuso sāriputta, ‘yaṁ kammaṁ bahuvedanīyaṁ, taṁ me kammaṁ appavedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced a lot be experienced by me a little’?”
“Kiṁ panāvuso sāriputta, ‘yaṁ kammaṁ appavedanīyaṁ, taṁ me kammaṁ bahuvedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Then is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced a little be experienced by me a lot’?”
“Kiṁ nu kho, āvuso sāriputta, ‘yaṁ kammaṁ vedanīyaṁ, taṁ me kammaṁ avedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Is the spiritual life lived under the Buddha for this purpose: ‘May deeds to be experienced by me be not experienced’?”
“Kiṁ panāvuso sāriputta, ‘yaṁ kammaṁ avedanīyaṁ, taṁ me kammaṁ vedanīyaṁ hotū’ti, etassa atthāya bhagavati brahmacariyaṁ vussatī”ti?
“Then is the spiritual life lived under the Buddha for this purpose: ‘May deeds not to be experienced be experienced’?”
“‘Kiṁ nu kho, āvuso sāriputta, yaṁ kammaṁ diṭṭhadhammavedanīyaṁ taṁ me kammaṁ samparāyavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
“Reverend Sāriputta, when you were asked whether the spiritual life was lived under the Buddha so that deeds to be experienced in this life are experienced in lives to come, you said, ‘Certainly not’.
‘Kiṁ panāvuso sāriputta, yaṁ kammaṁ samparāyavedanīyaṁ taṁ me kammaṁ diṭṭhadhammavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
When you were asked whether the spiritual life was lived under the Buddha so that deeds to be experienced in lives to come are experienced in this life …
‘Kiṁ nu kho, āvuso sāriputta, yaṁ kammaṁ sukhavedanīyaṁ taṁ me kammaṁ dukkhavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced as pleasant are experienced as painful …
‘Kiṁ panāvuso sāriputta, yaṁ kammaṁ dukkhavedanīyaṁ taṁ me kammaṁ sukhavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced as painful are experienced as pleasant …
‘Kiṁ nu kho, āvuso sāriputta, yaṁ kammaṁ paripakkavedanīyaṁ taṁ me kammaṁ aparipakkavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced when ripe are experienced when unripe …
‘Kiṁ panāvuso sāriputta, yaṁ kammaṁ aparipakkavedanīyaṁ taṁ me kammaṁ paripakkavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced when unripe are experienced when ripe …
‘Kiṁ nu kho, āvuso sāriputta, yaṁ kammaṁ bahuvedanīyaṁ taṁ me kammaṁ appavedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced a lot are experienced a little …
‘Kiṁ panāvuso sāriputta, yaṁ kammaṁ appavedanīyaṁ taṁ me kammaṁ bahuvedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced a little are experienced a lot …
‘Kiṁ nu kho, āvuso sāriputta, yaṁ kammaṁ vedanīyaṁ taṁ me kammaṁ avedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
deeds to be experienced are not experienced …
‘Kiṁ panāvuso sāriputta, yaṁ kammaṁ avedanīyaṁ taṁ me kammaṁ vedanīyaṁ hotūti, etassa atthāya bhagavati brahmacariyaṁ vussatī’ti, iti puṭṭho samāno ‘no hidaṁ, āvuso’ti vadesi.
When you were asked whether the spiritual life was lived under the Buddha so that deeds not to be experienced are experienced, you said, ‘Certainly not.’

mn12 Mahāsīhanādasutta Большое наставление о львином рыке sāriputta 187 32 Pi En Ru

“Kodhano heso, sāriputta, sunakkhatto moghapuriso.
[Благословенный ответил]: Сарипутта, этот заблудший человек Сунаккхатта зол
‘Avaṇṇaṁ bhāsissāmī’ti kho, sāriputta, sunakkhatto moghapuriso vaṇṇaṁyeva tathāgatassa bhāsati.
Думая о том, чтобы обесчестить Татхагату, он в действительности лишь восхваляет его.
Vaṇṇo heso, sāriputta, tathāgatassa yo evaṁ vadeyya:
Ведь это является похвалой Татхагате, когда кто-либо говорит о нём:
Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati:
Сарипутта, этот заблудший человек Сунаккхатта никогда не сможет сделать обо мне вывод в соответствии с Дхаммой:
Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati:
И он никогда не сможет сделать обо мне вывод в соответствии с Дхаммой:
Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati:
И он никогда не сможет сделать обо мне вывод в соответствии с Дхаммой:
Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati:
И он никогда не сможет сделать обо мне вывод в соответствии с Дхаммой:
Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Сарипутта, у Татхагаты есть эти десять сил Татхагаты, обладая которыми, он занимает место быка-вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы
Idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti.
Татхагата понимает в соответствии с действительностью возможное как возможное, а невозможное как невозможное.
Yampi, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
И это сила Татхагаты, которая есть у Татхагаты, обладая которой, он занимает место быка – вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы.
Puna caparaṁ, sāriputta, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью результат свершения предпринятых действий в прошлом, будущем, настоящем в плане возможностей и причин.
Yampi, sāriputta, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты… …
Puna caparaṁ, sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью пути, ведущие во все уделы.
Yampi, sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
И это сила Татхагаты…
Puna caparaṁ, sāriputta, tathāgato anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью мир с его многочисленными и разнообразными элементами.
Yampi, sāriputta, tathāgato anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью разнообразие в предрасположенностях существ.
Yampi, sāriputta, tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью диспозицию качеств других существ, других личностей.
Yampi, sāriputta, tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti.
Далее, Татхагата понимает в соответствии с действительностью загрязнение, очищение и выход [к более высокому состоянию] в отношении джхан, освобождений, сосредоточений и медитативных достижений.
Yampi, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Далее, Татхагата вспоминает свои многочисленные прошлые жизни – одну жизнь, две жизни, три жизни, четыре, пять, десять, двадцать, тридцать, сорок, пятьдесят, сто, тысячу, сто тысяч, многие циклы свёртывания мира, многие циклы развёртывания мира [вспоминая:] «Там у меня было такое-то имя, я жил в таком-то роду, имел такую-то внешность. Таковой была моя пища, таковым было моё переживание удовольствия и боли, таковым был срок моей жизни. Умерев там, я появился где-то ещё; и здесь у меня также было такое-то имя, я жил в таком-то роду, имел такую-то внешность. Таковой была моя пища, таковым было моё переживание удовольствия и боли, таковым был срок моей жизни. Умерев там, я появился здесь». Так он вспоминает свои многочисленные прошлые жизни в подробностях и деталях»
Yampi, sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Далее, за счёт божественного глаза, очищенного и превосходящего человеческий, Татхагата видит смерть и перерождение существ. [Он видит] низших и высочайших, красивых и уродливых, счастливых и несчастных. Он понимает, как существа переходят [из жизни в жизнь] в соответствии с их поступками: «Эти достойные существа, что имели дурное поведение телом, речью и умом, оскорблявшие благородных, придерживавшиеся неправильных воззрений и действовавшие под влиянием неправильных воззрений, с распадом тела, после смерти, родились в состоянии лишений, в плохих местах, в погибели, даже в аду. Но эти достойные существа, что имели хорошее поведение телом, речью и умом, не оскорблявшие благородных, придерживавшиеся правильных воззрений и действовавшие под влиянием правильных воззрений, с распадом тела, после смерти, родились в благих местах, даже в небесном мире». Так, божественным глазом, очищенным и превосходящим человеческий, Татхагата видит умирающих и перерождающихся существ. [Он видит] низших и высочайших, красивых и уродливых, счастливых и несчастных. Он понимает, как существа переходят [из жизни в жизнь] в соответствии с их поступками».
Yampi, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты …
Puna caparaṁ, sāriputta, tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Далее, за счёт уничтожения пятен [умственных загрязнений] Татхагата здесь и сейчас входит и пребывает в незапятнанном освобождении ума, освобождении мудростью, реализовав эти состояния для себя посредством прямого знания.
Yampi, sāriputta, tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Это также сила Татхагаты, которая есть у Татхагаты, обладая которой, он занимает место быка – вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы.
Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
У Татхагаты есть эти десять сил Татхагаты, обладая которыми, он занимает место быка – вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы.
Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:
Сарипутта, когда я знаю и вижу так, то если кто-либо скажет обо мне:
taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения, тогда, как если бы его туда затянули силой, он окажется в аду.
Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.
Подобно тому, как монах, наделённый нравственностью, сосредоточением, мудростью, здесь и сейчас мог бы владеть окончательным знанием, то и в этом случае [с Сунаккхаттой] я говорю, что
Cattārimāni, sāriputta, tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Сарипутта, у Татхагаты есть эти четыре вида неустрашимости, обладая которыми, он занимает место быка – вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы.
‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
Я не вижу какого-либо основания, на котором какой-либо отшельник, жрец, дэва, Мара, Брахма или кто-либо в мире мог бы в соответствии с Дхаммой обвинить меня: «Хоть ты и заявляешь, что ты полностью просветлённый, всё же ты не полностью просветлён в отношении этих вещей».
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости. Etamahaṁ → etampahaṁ (bj, pts1ed)
‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
Я не вижу какого-либо основания, на котором какой-либо отшельник, жрец, дэва, Мара, Брахма или кто-либо в мире мог бы в соответствии с Дхаммой обвинить меня: «Хоть ты и заявляешь, что ты тот, кто уничтожил пятна [умственных загрязнений], всё же, ты не уничтожил эти пятна».
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости.
‘Ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṁ antarāyāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
Я не вижу какого-либо основания, на котором какой-либо отшельник, жрец, дэва, Мара, Брахма или кто-либо в мире мог бы в соответствии с Дхаммой обвинить меня: «Те вещи, которые ты назвал препятствующими, на самом деле не могут воспрепятствовать тому, кто пускается в них».
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости.
‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
Я не вижу какого-либо основания, на котором какой-либо отшельник, жрец, дэва, Мара, Брахма или кто-либо в мире мог бы в соответствии с Дхаммой обвинить меня: «Когда ты обучаешь Дхамме кого-либо, она не ведёт того, кто её практикует, к полному уничтожению страданий».
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости.
Imāni kho, sāriputta, cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
У Татхагаты есть эти четыре вида неустрашимости, обладая которыми, он занимает место быка – вожака стада, рычит своим львиным рыком на собраниях, приводит в движение колесо Брахмы.
Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:
Сарипутта, когда я знаю и вижу так, то если кто-либо скажет обо мне:
taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения, тогда, как если бы его туда затянули силой, он окажется в аду.
Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.
mn12
Aṭṭha kho imā, sāriputta, parisā.
Сарипутта, есть эти восемь собраний.
imā kho, sāriputta, aṭṭha parisā.
Таковы эти восемь собраний.
Imehi kho, sāriputta, catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati.
Обладая этими четырьмя видами неустрашимости Татхагата подходит и входит в эти собрания.
Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ khattiyaparisaṁ upasaṅkamitā.
Я припоминаю, как подходил к многим сотням собраний знати.
Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ, sāriputta, na samanupassāmi.
но я не вижу ни единого основания считать, что страх или застенчивость могли бы возникнуть во мне там и тогда.
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости.
Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ brāhmaṇaparisaṁ …pe…
Я припоминаю, как подходил к многим сотням собраний брахманов …
Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ, sāriputta, na samanupassāmi.
но я не вижу ни единого основания считать, что страх или застенчивость могли бы возникнуть во мне там и тогда.
Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Поскольку я не вижу ни одного подобного основания, я пребываю в сохранности, бесстрашии, неустрашимости.
Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:
Сарипутта, когда я знаю и вижу так, то если кто-либо скажет обо мне:
taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения, тогда, как если бы его туда затянули силой, он окажется в аду.
Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.
mn12
Catasso kho imā, sāriputta, yoniyo.
Сарипутта есть эти четыре вида рождения.
Katamā ca, sāriputta, aṇḍajā yoni?
И что такое рождение из яйца?
Ye kho te, sāriputta, sattā aṇḍakosaṁ abhinibbhijja jāyanti—
Есть существа, которые рождаются, пробивая скорлупу яйца.
ayaṁ vuccati, sāriputta, aṇḍajā yoni.
Это называется рождением из яйца.
Katamā ca, sāriputta, jalābujā yoni?
И что такое рождение из утробы?
Ye kho te, sāriputta, sattā vatthikosaṁ abhinibbhijja jāyanti—
Есть существа, которые рождаются, пробивая водную оболочку плода.
ayaṁ vuccati, sāriputta, jalābujā yoni.
Это называется рождением из утробы.
Katamā ca, sāriputta, saṁsedajā yoni?
И что такое рождение из влаги?
Ye kho te, sāriputta, sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāye vā oḷigalle vā jāyanti—
Есть существа, которые рождаются в протухшей рыбе, в сгнившем трупе, в гнилой каше, в выгребной яме, в канализации.
ayaṁ vuccati, sāriputta, saṁsedajā yoni.
Это называется рождением из влаги.
Katamā ca, sāriputta, opapātikā yoni?
И что такое спонтанное рождение?
ayaṁ vuccati, sāriputta, opapātikā yoni.
Это называется спонтанным рождением.
Imā kho, sāriputta, catasso yoniyo.
Таковы четыре вида рождения.
Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:
Сарипутта, когда я знаю и вижу так, то если кто-либо скажет обо мне:
taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения, тогда, как если бы его туда затянули силой, он окажется в аду.
Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.
mn12
Pañca kho imā, sāriputta, gatiyo.
Сарипутта, есть эти пять уделов.
Nirayañcāhaṁ, sāriputta, pajānāmi, nirayagāmiñca maggaṁ, nirayagāminiñca paṭipadaṁ;
Я понимаю ад, а также путь, ведущий в ад.
Tiracchānayoniñcāhaṁ, sāriputta, pajānāmi, tiracchānayonigāmiñca maggaṁ, tiracchānayonigāminiñca paṭipadaṁ;
Я понимаю мир животных, а также путь, ведущий в мир животных.
Pettivisayañcāhaṁ, sāriputta, pajānāmi, pettivisayagāmiñca maggaṁ, pettivisayagāminiñca paṭipadaṁ;
mn12
Manusse cāhaṁ, sāriputta, pajānāmi, manussalokagāmiñca maggaṁ, manussalokagāminiñca paṭipadaṁ;
Я понимаю человеческих существ, а также путь, ведущий в мир людей. …
Deve cāhaṁ, sāriputta, pajānāmi, devalokagāmiñca maggaṁ, devalokagāminiñca paṭipadaṁ;
Я понимаю богов, а также путь, ведущий в мир богов.
Nibbānañcāhaṁ, sāriputta, pajānāmi, nibbānagāmiñca maggaṁ, nibbānagāminiñca paṭipadaṁ;
Я понимаю ниббану, а также путь, ведущий к ниббане.
Idhāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ.
Представь яму с горячими углями, глубже человеческого роста, полную раскалённых углей, без дыма и пламени.
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
очно также, охватив [его] ум [своим] умом, я понимаю…
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, gūthakūpo sādhikaporiso, pūro gūthassa.
Представь выгребную яму, глубже человеческого роста.
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Точно также, охватив [его] ум [своим] умом, я понимаю…
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo.
Представь растущее на пересечённой местности дерево со скудной листвой, от которого падает испещрённая тень.
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Точно также, охватив [его] ум [своим] умом, я понимаю…
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo.
Представь растущее на ровной земле дерево с плотной листвой, от которого падает хорошая тень. sandacchāyo → saṇḍacchāyo (sya-all); santacchāyo (mr)
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Точно также, охватив [его] ум [своим] умом, я понимаю…
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, pāsādo, tatrāssa kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ.
Представь особняк, верхние покои которого были бы покрыты штукатуркой изнутри и снаружи, закрытые, с закрытыми окнами, охраняемые засовами,
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
Точно также, охватив [его] ум [своим] умом, я понимаю…
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ cetasā ceto paricca pajānāmi—
Охватив [его] ум [своим] умом, я понимаю о некоем человеке так:
Seyyathāpi, sāriputta, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā.
Представь пруд с чистой, приятной, прохладной, и прозрачной водой, с пологими берегами, восхитительный,
Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
Точно также, охватив [его] ум [своим] умом, я понимаю
Imā kho, sāriputta, pañca gatiyo.
Таковы эти пять уделов.
Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:
Сарипутта, когда я знаю и вижу так, то если кто-либо скажет обо мне:
taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения, тогда, как если бы его туда затянули силой, он окажется в аду.
Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya; evaṁ sampadamidaṁ, sāriputta, vadāmi
Подобно тому, как монах, наделённый нравственностью, сосредоточением, мудростью, здесь и сейчас мог бы владеть окончательным знанием, то и в этом случае [с Сунаккхаттой] я говорю,
Abhijānāmi kho panāhaṁ, sāriputta, caturaṅgasamannāgataṁ brahmacariyaṁ caritā—
Сарипутта, я помню, что жил святой жизнью, которая была наделена четырьмя факторами. caritā → caritvā (mr)
Tatrāssu me idaṁ, sāriputta, tapassitāya hoti—acelako homi muttācāro hatthāpalekhano, naehibhaddantiko natiṭṭhabhaddantiko; nābhihaṭaṁ na uddissakataṁ na nimantanaṁ sādiyāmi.
Моя аскеза была такой, Сарипутта, что я ходил голым, отвергая условности, лизал свои руки, не шёл, когда меня звали, не оставался, когда меня просили. Я не принимал пищу, поднесённую мне или специально приготовленную для меня, не принимал приглашения на обед.
Idaṁsu me, sāriputta, tapassitāya hoti.
Таковой была моя аскеза.
Tatrāssu me idaṁ, sāriputta, lūkhasmiṁ hoti—
Такой была моя суровость [в аскезе], Сарипутта, что,
Seyyathāpi, sāriputta, tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevāssu me, sāriputta, nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ.
Словно ствол дерева тиндуки, который, разрастаясь с годами, отваливается слоями и пластами,
Tassa mayhaṁ, sāriputta, na evaṁ hoti:
И ко мне ни разу не приходила мысль:
Evampi me, sāriputta, na hoti.
Ко мне ни разу не приходила такая мысль.
Idaṁsu me, sāriputta, lūkhasmiṁ hoti.
Таковой была моя суровость.
Tatrāssu me idaṁ, sāriputta, jegucchismiṁ hoti—
Такой была моя щепетильность, Сарипутта, что
so kho ahaṁ, sāriputta, satova abhikkamāmi, satova paṭikkamāmi, yāva udakabindumhipi me dayā paccupaṭṭhitā hoti:
я был всегда осознан, когда шагал вперёд, шагал назад. Я был полон сочувствия даже к капле воды таким образом:
Idaṁsu me, sāriputta, jegucchismiṁ hoti.
Таковой была моя щепетильность.
Tatrāssu me idaṁ, sāriputta, pavivittasmiṁ hoti—
Таким было моё затворничество, Сарипутта, что
so kho ahaṁ, sāriputta, aññataraṁ araññāyatanaṁ ajjhogāhetvā viharāmi.
я уходил в какой-нибудь лес и жил там.
Seyyathāpi, sāriputta, āraññako mago manusse disvā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatati;
Словно выросший в лесу олень, увидев людей, уходит из рощи в рощу, из чащи в чащу, из лощины в лощину, с холма на холм, –
evameva kho ahaṁ, sāriputta, yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatāmi.
точно также и я, увидев пастуха…
Idaṁsu me, sāriputta, pavivittasmiṁ hoti.
Таковым было мое затворничество.
So kho ahaṁ, sāriputta, ye te goṭṭhā paṭṭhitagāvo apagatagopālakā, tattha catukkuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṁ taruṇakānaṁ dhenupakānaṁ gomayāni tāni sudaṁ āhāremi.
Я ползал на четвереньках в загоне для скота, и когда скот выходил и пастух оставлял его, я кормился навозом молодых телят.
Yāvakīvañca me, sāriputta, sakaṁ muttakarīsaṁ apariyādinnaṁ hoti, sakaṁyeva sudaṁ muttakarīsaṁ āhāremi.
Покуда у меня были свои испражнения и моча, я кормился собственными испражнениями и мочой.
Idaṁsu me, sāriputta, mahāvikaṭabhojanasmiṁ hoti.
Таковой была моя практика поедания нечистот.
So kho ahaṁ, sāriputta, aññataraṁ bhiṁsanakaṁ vanasaṇḍaṁ ajjhogāhetvā viharāmi.
Я уходил во вселяющие страх рощи и пребывал там –
Tatrāssudaṁ, sāriputta, bhiṁsanakassa vanasaṇḍassa bhiṁsanakatasmiṁ hoti—
в рощи настолько вселяющие страх,
So kho ahaṁ, sāriputta, yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā tathārūpāsu rattīsu rattiṁ abbhokāse viharāmi, divā vanasaṇḍe;
Когда наступали те холодные зимние ночи во время восьмидневного периода снегопада, я пребывал ночью на открытой местности, а днём – в роще. antaraṭṭhakā himapātasamayā → antaraṭṭhake himapātasamaye (bj, pts1ed)
Apissu maṁ, sāriputta, ayaṁ anacchariyagāthā paṭibhāsi pubbe assutapubbā:
И там ко мне пришла строфа, никогда не слышанная прежде:
So kho ahaṁ, sāriputta, susāne seyyaṁ kappemi chavaṭṭhikāni upadhāya.
Я устраивал постель на кладбище, [используя в качестве] подушки кости умерших.
Apissu maṁ, sāriputta, gāmaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṁsukenapi okiranti, kaṇṇasotesupi salākaṁ pavesenti.
Мальчики-пастухи подходили ко мне, плевали на меня, мочились на меня, бросали в меня грязь, тыкали мне в уши палками. gāmaṇḍalā → gomaṇḍalā (bahūsu)
Na kho panāhaṁ, sāriputta, abhijānāmi tesu pāpakaṁ cittaṁ uppādetā.
И всё же я не припомню, чтобы хоть когда-либо зародил порочный ум [ненависти] по отношению к ним.
Idaṁsu me, sāriputta, upekkhāvihārasmiṁ hoti.
Таковым было моё пребывание в невозмутимости.
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Сарипутта, есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva kolaṁ āhāraṁ āhāritā.
Я помню, что ел один плод колы в день.
Siyā kho pana te, sāriputta, evamassa:
Сарипутта, ты можешь подумать,
Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ.
но тебе не следует так думать.
Tassa mayhaṁ, sāriputta, ekaṁyeva kolaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti.
Из-за питания единственным плодом колы в день моё тело дошло до состояния крайнего истощения.
So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi, yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Из-за того, что я ел так мало, кожа моего живота прилипла к позвоночнику. Если я хотел дотронуться до своей кожи живота, то касался позвоночника. Если хотел коснуться позвоночника, то касался кожи живота.
So kho ahaṁ, sāriputta, ‘vaccaṁ vā muttaṁ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya.
Из-за того, что я ел так мало, то если хотел испражниться или помочиться, я падал там же на землю лицом вниз.
So kho ahaṁ, sāriputta, tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.
Из-за того, что я ел так мало, то если я пытался облегчить своё тело, растирая его члены своими руками, волосы, сгнившие у своих корней, падали с моего тела по мере того, как я тёр.
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Сарипутта, есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva taṇḍulaṁ āhāraṁ āhāritā.
что рисовое зёрнышко было больше в то время,
Siyā kho pana te, sāriputta, evamassa:
но тебе не следует так думать.
Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ.
Из-за того, что я питался единственным рисовым зёрнышком в день моё тело дошло до состояния крайнего истощения…
Tassa mayhaṁ, sāriputta, ekaṁyeva taṇḍulaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti.
mn12
So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi. Yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
mn12
So kho ahaṁ, sāriputta, ‘vaccaṁ vā muttaṁ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya.
mn12
So kho ahaṁ, sāriputta, tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.
Из-за того, что я ел так мало, то если я пытался облегчить своё тело, растирая его члены своими руками, волосы, сгнившие у своих корней, падали с моего тела по мере того, как я тёр.
Tāyapi kho ahaṁ, sāriputta, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṁ uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ.
И всё же, Сарипутта, за счёт подобного поведения, за счёт такой практики, за счёт такого исполнения аскезы я не достиг каких-либо сверхчеловеческих состояний, какого-либо отличия в знании и видении, что достойно благородных.
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Сарипутта, есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho pana so, sāriputta, saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти тот мир в круговерти, через который я бы уже не проходил за это долгое странствие, за исключением [мира] богов Чистых обителей. Na kho pana so → na kho paneso (bj, sya-all)
Suddhāvāse cāhaṁ, sāriputta, deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
Если бы я прошёл по круговерти как божество Чистых обителей, то я бы никогда более не вернулся в этот мир
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho pana sā, sāriputta, upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти вид перерождения, в котором бы я не перерождался за это долгое странствие, за исключением [перерождения] богом Чистых обителей… …
Suddhāvāse cāhaṁ, sāriputta, deve upapajjeyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho pana so, sāriputta, āvāso sulabharūpo yo mayā anāvuṭṭhapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти вид обители, в которой бы я не пребывал за это долгое странствие, за исключением [мира] богов Чистых обителей… anāvuṭṭhapubbo → anāvutthapubbo (bj, pts1ed)
Suddhāvāse cāhaṁ, sāriputta, deve āvaseyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho pana so, sāriputta, yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.
Но непросто найти вид жертвоприношения, которое бы не совершалось мной за это долгое странствие, когда я был либо помазанным на царство благородным царём, либо зажиточным брахманом.
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho pana so, sāriputta, aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.
Но непросто найти вид огня, которому бы я не поклонялся за это долгое странствие, когда я был либо помазанным на царство благородным царём, либо зажиточным брахманом.
Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Есть некоторые жрецы и отшельники, чьи доктрина и воззрение таковы:
Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ.
Но не следует так думать.
Ahaṁ kho pana, sāriputta, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto, āsītiko me vayo vattati.
Сейчас я старый, пожилой, отягощён годами, много прожил, мои дни подходят к концу, идёт мне восьмидесятый год.
Idha me assu, sāriputta, cattāro sāvakā vassasatāyukā vassasatajīvino, paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena.
И представь, как если бы у меня было бы четыре ученика, совершенных в осознанности, обладающих отличным запоминанием, памятью, ясностью мудрости, и срок жизни каждого составлял бы сотню лет.
Seyyathāpi, sāriputta, daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya,
Подобно тому, как если бы умелый лучник – обученный, натренированный, испытанный – мог без труда выпустить по тени банановой пальмы лёгкую стрелу, представь, что daḷhadhammā → daḷhadhammo (sabbattha)
Aññatra asitapītakhāyitasāyitā aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā, apariyādinnaṁyevassa tathāgatassa dhammapadabyañjanaṁ, apariyādinnaṁyevassa tathāgatassa pañhapaṭibhānaṁ.
и не останавливались бы кроме как на то, чтобы поесть, попить, употребить пищу, распробовать её на вкус, помочиться, испражниться, отдохнуть, чтобы устранить сонливость и усталость. И всё равно изложение Татхагатой Дхаммы, его объяснение факторов Дхаммы и его ответы на вопросы не подошли бы к концу,
Mañcakena cepi maṁ, sāriputta, pariharissatha, nevatthi tathāgatassa paññāveyyattiyassa aññathattaṁ.
Сарипутта, даже если бы тебе пришлось носить меня на кровати, всё равно не было бы перемены в ясности мудрости Татхагаты.
Yaṁ kho taṁ, sāriputta, sammā vadamāno vadeyya:
Если бы кто-либо, говоря правдиво, сказал бы о ком-либо: Yaṁ kho taṁ → yaṁ kho panetaṁ (bj) "

mn32 Mahāgosiṅgasutta Большое наставление в Госинге sāriputta sāriputtasāriputtassa sāriputta 47 4 Pi En Ru

“Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
– Вот, друг Сарипутта, монах много изучал, помнит то, что учил, накапливает [в своём уме] то, что он изучил. Те учения, что прекрасны в начале, прекрасны в середине и прекрасны в конце, правильны в значениях и формулировках, провозглашающие идеально полную и чистую святую жизнь, – таких учений он много изучал, запоминал, повторял вслух [по памяти], исследовал их в уме и тщательно проникал в них воззрением. dhātā → dhatā (bj, sya-all, km, pts1ed)
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
“Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.
– Вот, друг Сарипутта, монах радуется уединённой медитации, находит радость в уединённой медитации. Он предаётся внутреннему успокоению ума, не пренебрегает медитацией, обладает прозрением, проживает в пустых хижинах.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
“Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.
– Вот, друг Сарипутта, божественным глазом, очищенным и превосходящим человеческий, монах обозревает тысячу миров.
Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya;
Подобно человеку с хорошим зрением, который поднялся в верхние покои дворца и может обозреть тысячу ободов колёс,
evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.
точно также божественным глазом, очищенным и превосходящим человеческий, монах обозревает тысячу миров.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
“Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
– Вот, друг Сарипутта, монах сам является тем, кто проживает в лесу, и восхваляет проживание в лесу. Он сам ест [только ту] еду, что получена с хождения за подаяниями и восхваляет употребление [только той] еды, что получена с хождения за подаяниями. Он сам носит одеяние из обносков и восхваляет ношение одеяния из обносков. Он сам является тем, кто использует комплект [только] из трёх одежд и восхваляет использование комплекта из трёх одежд. У него самого мало желаний, и он восхваляет малое количество желаний. Он сам довольствуется [тем, что есть] и восхваляет [такое] довольствование. Он сам проживает в затворничестве и восхваляет затворничество. Он сам сторонится общества и восхваляет отчуждённость от общества. Он сам усердный и восхваляет зарождение усердия. Он сам достиг нравственности и восхваляет достижение нравственности. Он сам достиг сосредоточения и восхваляет достижение сосредоточения. Он сам достиг мудрости и восхваляет достижение мудрости. Он сам достиг освобождения и восхваляет достижение освобождения. Он сам достиг знания и видения освобождения и восхваляет достижение знания и видения освобождения.
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
“Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.
– Вот, друг Сарипутта, два монаха беседуют о высшей Дхамме, они расспрашивают друг друга, и когда одному задают вопрос, то другой отвечает без заминок, и их беседа идёт в соответствии с Дхаммой. saṁsādenti → saṁsārenti (mr)
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.
Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:
Когда так было сказано, достопочтенный Махамоггаллана обратился к достопочтенному Сарипутте:
“byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ.
«Друг Сарипутта, мы все высказались, исходя из собственного вдохновения.
Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma:
Теперь мы спрашиваем достопочтенного Сарипутту:
‘ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;
Друг Сарипутта, лес Саловых Деревьев Госинги восхитителен, ночь залита лунным светом, все саловые деревья цветут, и будто небесный аромат витает в воздухе.
kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?
Какой монах, друг Сарипутта, мог бы наполнить светом лес Саловых Деревьев Госинги?
“Evamāvuso”ti kho te āyasmanto āyasmato sāriputtassa paccassosuṁ.
- Да, друг, - ответили они.
‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo …pe…
«Вот, друг Сарипутта, монах много изучал… …
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, sāriputta.
– Хорошо, хорошо, Сарипутта.
Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
Ведь Ананда много изучал…”
‘idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.
Вот, друг Сарипутта, монах радуется уединённой медитации…
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, sāriputta.
– Хорошо, хорошо, Сарипутта.
Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti.
Ведь Ревата радуется уединённой медитации, находит радость в уединённой медитации. Он предаётся внутреннему успокоению ума, не пренебрегает медитацией, обладает прозрением, проживает в пустых хижинах.
‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.
«Вот, друг Сарипутта, божественным глазом…
Seyyathāpi, āvuso sāriputta, cakkhumā puriso …pe…
mn32
evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, sāriputta, yathā taṁ anuruddhova sammā byākaramāno byākareyya.
– Хорошо, хорошо, Сарипутта. Ануруддха сказал так, говоря правдиво.
Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketī”ti.
Ведь божественным глазом, очищенным и превосходящим человеческий, Ануруддха обозревает тысячу миров.
‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti …pe… attanā ca paṁsukūliko hoti …pe… attanā ca tecīvariko hoti …pe… attanā ca appiccho hoti …pe… attanā ca santuṭṭho hoti …pe… attanā ca pavivitto hoti …pe… attanā ca asaṁsaṭṭho hoti …pe… attanā ca āraddhavīriyo hoti …pe… attanā ca sīlasampanno hoti …pe… attanā ca samādhisampanno hoti …pe… attanā ca paññāsampanno hoti … attanā ca vimuttisampanno hoti … attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
«Вот, друг Сарипутта, монах сам является тем, кто проживает в лесу…
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, sāriputta.
– Хорошо, хорошо, Сарипутта.
Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti.
Ведь Кассапа сам является тем, кто проживает в лесу… Он сам достиг знания и видения освобождения и восхваляет достижение знания и видения освобождения.
‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti. Te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.
«Вот, друг Сарипутта, два монаха беседуют о высшей Дхамме… …
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.
Такой монах мог бы наполнить светом этот лес Саловых Деревьев Госинги».
“Sādhu sādhu, sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya.
– Хорошо, хорошо, Сарипутта. Моггаллана сказал так, говоря правдиво.
Moggallāno hi, sāriputta, dhammakathiko”ti.
Ведь Моггаллана тот, кто беседует о Дхамме.
“atha khvāhaṁ, bhante, āyasmantaṁ sāriputtaṁ etadavocaṁ:
– А затем, уважаемый, я обратился к достопочтенному Сарипутте так:
‘byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ.
«Друг Сарипутта, мы все высказались, исходя из собственного вдохновения.
Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma—
Теперь мы спрашиваем достопочтенного Сарипутту:
ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti.
Друг Сарипутта, лес Саловых Деревьев Госинги восхитителен, ночь залита лунным светом, все саловые деревья цветут, и будто небесный аромат витает в воздухе.
Kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?
Какой монах, друг Сарипутта, мог бы наполнить светом лес Саловых Деревьев Госинги?»
“Sabbesaṁ vo, sāriputta, subhāsitaṁ pariyāyena.
– Вы все высказались хорошо, Сарипутта, каждый по-своему.
Idha, sāriputta, bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā:
Вот, Сарипутта, когда монах вернулся с хождения за подаяниями, после принятия пищи он садится, скрестив ноги, выпрямив тело, установив осознанность впереди, и настраивается:
Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.
Этот монах мог бы наполнить светом этот лес Саловых Деревьев Госинги.

mn97 Dhanañjānisutta К Дхананьджани sāriputtasāriputta sāriputtassa sāriputta 78 4 Pi En Ru

Addasā kho dhanañjāni brāhmaṇo āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ.
Брахман Дхананьджани увидел достопочтенного Сарипутту издали, ",
Disvāna yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca:
подошёл к нему и сказал: ",
“ito, bho sāriputta, payo, pīyataṁ tāva bhattassa kālo bhavissatī”ti.
«Попейте свежего молока, господин Сарипутта, пока ещё [позволительное] время для принятия пищи». ",
“Evaṁ, bho”ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi.
«Да, господин» – ответил он. ",
“Kuto, bho sāriputta, amhākaṁ appamādo yesaṁ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakarā posetabbā, mittāmaccānaṁ mittāmaccakaraṇīyaṁ kātabbaṁ, ñātisālohitānaṁ ñātisālohitakaraṇīyaṁ kātabbaṁ, atithīnaṁ atithikaraṇīyaṁ kātabbaṁ, pubbapetānaṁ pubbapetakaraṇīyaṁ kātabbaṁ, devatānaṁ devatākaraṇīyaṁ kātabbaṁ, rañño rājakaraṇīyaṁ kātabbaṁ, ayampi kāyo pīṇetabbo brūhetabbo”ti?
«Как мы можем быть прилежными, господин Сарипутта, когда нам нужно содержать наших родителей, жену и детей, наших рабов, слуг, рабочих. Нам нужно исполнять свой долг по отношению к друзьям и товарищам, близким и родственникам, нашим гостям, нашим умершим предкам, божествам, царю; [да ещё] и когда это тело тоже нужно освежать и питать». ",
“No hidaṁ, bho sāriputta.
«Нет, господин Сарипутта. ",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
",
“No hidaṁ, bho sāriputta.
«Нет, господин Сарипутта. ",
“Yo hi, bho sāriputta, mātāpitūnaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
«Господин Сарипутта, тот, кто ради своих родителей ведёт себя так, что это противоположно Дхамме, ведёт себя неправедно, не является лучшим. Тот, кто ради своих родителей ведёт себя в соответствии с Дхаммой, ведёт себя праведно, является лучшим. ",
yo ca kho, bho sāriputta, mātāpitūnaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
Поведение в соответствии с Дхаммой, праведное поведение, лучше, чем поведение, противоположное Дхамме, неправедное поведение». ",
“Yo hi, bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, mittāmaccānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, mittāmaccānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, ñātisālohitānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, ñātisālohitānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, atithīnaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, atithīnaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, pubbapetānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, pubbapetānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, devatānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;
",
yo ca kho, bho sāriputta, devatānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṁ seyyo;
царя… ",
yo ca kho, bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
",
“Yo hi, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṁ seyyo;
«Господин Сарипутта, тот, кто ради освежения и питания этого тела ведёт себя так, что это противоположно Дхамме, ведёт себя неправедно, не является лучшим. Тот, кто ради освежения и питания этого тела ведёт себя в соответствии с Дхаммой, ведёт себя праведно, является лучшим. ",
yo ca kho, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo.
",
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo”ti.
Поведение в соответствии с Дхаммой, праведное поведение, лучше, чем поведение, противоположное Дхамме, неправедное поведение». ",
Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
И тогда брахман Дхананьджани, восхитившись и возрадовавшись словам достопочтенного Сарипутты, поднялся со своего сиденья и ушёл. ",
Yena cāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi:
И затем отправляйся к достопочтенному Сарипутте, поклонись ему от моего имени, упав ему в ноги, и скажите: ",
So āyasmato sāriputtassa pāde sirasā vandatī’ti.
Он кланяется достопочтенному Сарипутте, припадая к его ногам». ",
Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca:
",
So āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti:
",
“Na me, bho sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo.
«Господин Сарипутта, я не поправляюсь, мне не становится лучше. Сильные болезненные ощущения возрастают во мне, а не спадают, и можно увидеть их увеличение, а не спад. ",
Seyyathāpi, bho sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evameva kho, bho sāriputta, adhimattā vātā muddhani ca ūhananti.
Подобно тому, как если бы сильный человек раскроил мою голову острым мечом – вот какие жестокие ветра прорезают мою голову. ", muddhani → muddhānaṁ (sya-all, km, pts1ed)
Na me, bho sāriputta, khamanīyaṁ, na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo.
Я не поправляюсь, мне не становится лучше. ",
Seyyathāpi, bho sāriputta, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṁ dadeyya; evameva kho, bho sāriputta, adhimattā sīse sīsavedanā.
Подобно тому, как если бы сильный человек стянул прочным кожаным ремнём мою голову – вот какие жестокие боли у меня в голове. ",
Na me, bho sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo.
Я не поправляюсь, мне не становится лучше. ",
Seyyathāpi, bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya; evameva kho, bho sāriputta, adhimattā vātā kucchiṁ parikantanti.
Подобно тому, как если бы умелый мясник или его ученик вскрыл брюхо быка острым мясницким ножом – вот какие жестокие ветра прорезают мой живот. ",
Na me, bho sāriputta, khamanīyaṁ, na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo.
Я не поправляюсь, мне не становится лучше. ",
Seyyathāpi, bho sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evameva kho, bho sāriputta, adhimatto kāyasmiṁ ḍāho.
Как если бы два сильных человека схватили слабого за обе руки и поджаривали его над ямой с горячими углями – вот какое жестокое жжение в моём теле. ",
Na me, bho sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo”ti.
Господин Сарипутта, я не поправляюсь, мне не становится лучше. Сильные болезненные ощущения возрастают во мне, а не спадают, и можно увидеть их увеличение, а не спад». ",
“Nirayā, bho sāriputta, tiracchānayoni seyyo”ti.
«Мир животных, господин Сарипутта». ",
“Tiracchānayoniyā, bho sāriputta, pettivisayo seyyo”ti.
«Мир духов, господин Сарипутта». ",
“Pettivisayā, bho sāriputta, manussā seyyo”ti.
«Людей, господин Сарипутта». ",
“Manussehi, bho sāriputta, cātumahārājikā devā seyyo”ti.
«Божества небесного мира Четырёх великих царей, господин Сарипутта». ",
“Cātumahārājikehi, bho sāriputta, devehi tāvatiṁsā devā seyyo”ti.
«Божества небесного мира Тридцати трёх, господин Сарипутта». ",
“Tāvatiṁsehi, bho sāriputta, devehi yāmā devā seyyo”ti.
«Божества Ямы, господин Сарипутта». ",
“Yāmehi, bho sāriputta, devehi tusitā devā seyyo”ti.
«Божества небесного мира Туситы, господин Сарипутта». ",
“Tusitehi, bho sāriputta, devehi nimmānaratī devā seyyo”ti.
«Божества, наслаждающиеся творением, господин Сарипутта». ",
“Nimmānaratīhi, bho sāriputta, devehi paranimmitavasavattī devā seyyo”ti.
«Божества, имеющие власть над творениями других, господин Сарипутта». ",
Atha kho āyasmato sāriputtassa etadahosi:
И тогда достопочтенный Сарипутта подумал: ",
“Evaṁ, bho”ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi.
«Да, господин» – ответил он. ",
“Tena hi, bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi:
«Тогда, господин Сарипутта, поклонитесь от моего имени, упав в ноги Благословенному, и скажите: ",
“Kiṁ pana tvaṁ, sāriputta, dhanañjāniṁ brāhmaṇaṁ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto”ti?
«Сарипутта, почему ты, утвердив брахмана Дхананьджани в низшем мире Брахмы, поднялся со своего сиденья и ушёл, хотя нужно было сделать кое-что ещё?» ",
“Kālaṅkato ca, sāriputta, dhanañjāni brāhmaṇo, brahmalokañca upapanno”ti.
«Сарипутта, брахман Дхананьджани скончался и переродился в мире Брахмы». " Kālaṅkato ca → kālakato ca (bj, pts1ed); kālakatova (sya-all); kālaṅkatova (km, mr) "

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated sāriputta sāriputta 69 0 Pi En Ru

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāsi.
It’s good that you understand the detailed meaning of my brief statement in this way.”
Yathārūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo;
mn114
yathārūpañca kho, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—
mn114
Kathaṁrūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?
mn114
Idha, sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu;
mn114
evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
mn114
Kathaṁrūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?
mn114
Idha, sāriputta, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati;
mn114
evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
mn114
Yathārūpaṁ, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo;
mn114
yathārūpañca kho, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—
mn114
Kathaṁrūpaṁ, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?
mn114
Sabyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;
mn114
abyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
mn114
Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.
mn114
Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—
“I say that there are two kinds of sight known by the eye:
sotaviññeyyaṁ saddampāhaṁ, sāriputta, duvidhena vadāmi—
I say that there are two kinds of sound known by the ear …
ghānaviññeyyaṁ gandhampāhaṁ, sāriputta, duvidhena vadāmi—
two kinds of smell known by the nose …
jivhāviññeyyaṁ rasampāhaṁ, sāriputta, duvidhena vadāmi—
two kinds of taste known by the tongue …
kāyaviññeyyaṁ phoṭṭhabbampāhaṁ, sāriputta, duvidhena vadāmi—
two kinds of touch known by the body …
manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—
two kinds of idea known by the mind:
‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—
‘I say that there are two kinds of sight known by the eye:
‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—
‘I say that there are two kinds of sight known by the eye:
Sotaviññeyyaṁ saddampāhaṁ, sāriputta …pe…
‘I say that there are two kinds of sound known by the ear …
kāyaviññeyyaṁ phoṭṭhabbampāhaṁ, sāriputta
two kinds of touch known by the body …
‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—
two kinds of idea known by the mind:
‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—
‘I say that there are two kinds of idea known by the mind:
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāsi.
It’s good that you understand the detailed meaning of my brief statement in this way.”
‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—
And the Buddha went on to repeat and endorse Venerable Sāriputta’s explanation in full. Then he went on to explain further:
Yathārūpaṁ, sāriputta, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ;
mn114
yathārūpañca kho, sāriputta, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ.
mn114
‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—
mn114
Sotaviññeyyaṁ saddampāhaṁ, sāriputta …pe…
mn114
Manoviññeyyaṁ dhammampāhaṁ, sāriputta …pe…
mn114
‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—
mn114
Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.
mn114
Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—
“I say that there are two kinds of robes:
piṇḍapātaṁpāhaṁ, sāriputta
I say that there are two kinds of almsfood …
senāsanaṁpāhaṁ, sāriputta
lodging …
gāmampāhaṁ, sāriputta
village …
nigamampāhaṁ, sāriputta
town …
nagarampāhaṁ, sāriputta
city …
janapadampāhaṁ, sāriputta
country …
puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—
person:
‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—
‘I say that there are two kinds of robes …
‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—
mn114
Piṇḍapātaṁpāhaṁ, sāriputta …pe…
almsfood …
senāsanaṁpāhaṁ, sāriputta …pe…
lodging …
gāmampāhaṁ, sāriputta …pe…
village …
‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—
person:
‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—
‘I say that there are two kinds of person:
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.
It’s good that you understand the detailed meaning of my brief statement in this way.”
‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—
And the Buddha went on to repeat and endorse Venerable Sāriputta’s explanation in full. Then he added:
Yathārūpaṁ, sāriputta, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cīvaraṁ na sevitabbaṁ;
mn114
yathārūpañca kho, sāriputta, cīvaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cīvaraṁ sevitabbaṁ.
mn114
‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—
mn114
‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—
mn114
Yathārūpaṁ, sāriputta, puggalaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo;
mn114
yathārūpañca kho, sāriputta, puggalaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo.
mn114
‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—
mn114
Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.
mn114
Sabbepi ce, sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sabbesānampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya.
“If all the aristocrats, brahmins, peasants, and menials were to understand the detailed meaning of my brief statement in this way, it would be for their lasting welfare and happiness.
Sabbepi ce, sāriputta, brāhmaṇā …pe…
mn114
sabbepi ce, sāriputta, vessā …
mn114
sabbepi ce, sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sabbesānampissa suddānaṁ dīgharattaṁ hitāya sukhāya.
mn114
Sadevakopi ce, sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyā”ti.
If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—was to understand the detailed meaning of my brief statement in this way, it would be for the whole world’s lasting welfare and happiness.”

mn144 Channovādasutta Advice to Channa sāriputtassa sāriputta 37 4 Pi En Ru

“Evamāvuso”ti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.
“Yes, reverend,” replied Mahācunda.
“Na me, āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo.
“Reverend Sāriputta, I’m not keeping well, I’m not getting by. The pain is terrible and growing, not fading; its growing is evident, not its fading.
Seyyathāpi, āvuso sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evameva kho me, āvuso sāriputta, adhimattā vātā muddhani ūhananti.
The winds piercing my head are so severe, it feels like a strong man drilling into my head with a sharp point.
Na me, āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati no paṭikkamo.
mn144
Seyyathāpi, āvuso sāriputta, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṁ dadeyya; evameva kho me, āvuso sāriputta, adhimattā sīse sīsavedanā.
The pain in my head is so severe, it feels like a strong man tightening a tough leather strap around my head.
Na me, āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo.
mn144
Seyyathāpi, āvuso sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya; evameva kho me, āvuso sāriputta, adhimattā vātā kucchiṁ parikantanti.
The winds slicing my belly are so severe, like a deft butcher or their apprentice were slicing open a cows’s belly with a meat cleaver.
Na me, āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo.
mn144
Seyyathāpi, āvuso sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evameva kho me, āvuso sāriputta, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals.
Na me, āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo.
I’m not keeping well, I’m not getting by. The pain is terrible and growing, not fading; its growing is evident, not its fading.
Satthaṁ, āvuso sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan”ti.
Reverend Sāriputta, I will slit my wrists. I don’t wish to live.”
“Napi me, āvuso sāriputta, natthi sappāyāni bhojanāni;
“Reverend Sāriputta, it’s not that I don’t have suitable food,
api cāvuso sāriputta, pariciṇṇo me satthā dīgharattaṁ manāpeneva no amanāpena.
Moreover, for a long time now I have served the Teacher with love, not without love.
Etañhi, āvuso sāriputta, sāvakassa patirūpaṁ yaṁ satthāraṁ paricareyya manāpeneva no amanāpena.
For it is proper for a disciple to serve the Teacher with love, not without love.
‘Anupavajjaṁ channo bhikkhu satthaṁ āharissatī’ti evametaṁ, āvuso sāriputta, dhārehī”ti.
You should remember this: ‘The mendicant Channa will slit his wrists blamelessly.’” evametaṁ → evameva kho tvaṁ (mr)
“Pucchāvuso sāriputta, sutvā vedissāmī”ti.
“Ask, Reverend Sāriputta. When I’ve heard it I’ll know.”
“Cakkhuṁ, āvuso sāriputta, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassāmi.
“Reverend Sāriputta, I regard the eye, eye consciousness, and things knowable by eye consciousness in this way: ‘This is not mine, I am not this, this is not my self.’
Sotaṁ, āvuso sāriputta …pe…
I regard the ear …
ghānaṁ, āvuso sāriputta
nose …
jivhaṁ, āvuso sāriputta
tongue …
kāyaṁ, āvuso sāriputta
body …
manaṁ, āvuso sāriputta, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassāmī”ti.
mind, mind consciousness, and things knowable by mind consciousness in this way: ‘This is not mine, I am not this, this is not my self’.”
“Cakkhusmiṁ, āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassāmi.
“Reverend Sāriputta, after seeing cessation, after directly knowing cessation in these things I regard them in this way: ‘This is not mine, I am not this, this is not my self’.”
Sotasmiṁ, āvuso sāriputta, sotaviññāṇe …
mn144
ghānasmiṁ, āvuso sāriputta, ghānaviññāṇe …
mn144
jivhāya, āvuso sāriputta, jivhāviññāṇe …
mn144
kāyasmiṁ, āvuso sāriputta, kāyaviññāṇe …
mn144
manasmiṁ, āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassāmī”ti.
mn144
“Nanu te, sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatā”ti?
Sāriputta, didn’t the mendicant Channa declare his blamelessness to you personally?”
“Honti hete, sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni.
“The mendicant Channa did indeed have such families. Honti → posanti (mr) "
Nāhaṁ, sāriputta, ettāvatā ‘saupavajjo’ti vadāmi.
But this is not enough for me to call someone ‘blameworthy’.
Yo kho, sāriputta, imañca kāyaṁ nikkhipati aññañca kāyaṁ upādiyati tamahaṁ ‘saupavajjo’ti vadāmi.
When someone lays down this body and takes up another body, I call them ‘blameworthy’.
‘Anupavajjo channo bhikkhu satthaṁ āharesī’ti evametaṁ, sāriputta, dhārehī”ti.
You should remember this: ‘The mendicant Channa slit his wrists blamelessly.’”

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms sāriputtasāriputta sāriputta 85 0 Pi En Ru

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed and sat down to one side. The Buddha said to him,
“Vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto.
Sāriputta, your faculties are so very clear, and your complexion is pure and bright.
Katamena kho tvaṁ, sāriputta, vihārena etarahi bahulaṁ viharasī”ti?
What kind of meditation are you usually practicing these days?” bahulaṁ → etarahi bahulaṁ (bj, pts1ed)
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Mahāpurisavihārena kira tvaṁ, sāriputta, etarahi bahulaṁ viharasi.
It seems you usually practice the meditation of a great man.
Mahāpurisavihāro eso, sāriputta, yadidaṁ—
For emptiness is the meditation of a great man. eso → hesa (bj, sya-all, km, pts1ed)
Tasmātiha, sāriputta, bhikkhu sace ākaṅkheyya:
Now, a mendicant might wish:
‘suññatāvihārena bahulaṁ vihareyyan’ti, tena, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
‘May I usually practice the meditation on emptiness.’ So they should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
there was such desire or greed or hate or delusion or repulsion in their heart, they should make an effort to give up those unskillful qualities.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
there was such desire or greed or hate or delusion or repulsion in their heart, they should make an effort to give up those unskillful qualities.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘appahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ.
they have not given them up, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘pahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘appahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ nīvaraṇānaṁ pahānāya vāyamitabbaṁ.
they have not given them up, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘pahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘apariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā pañcannaṁ upādānakkhandhānaṁ pariññāya vāyamitabbaṁ.
they have not completely understood them, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘pariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have completely understood them, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘abhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ satipaṭṭhānānaṁ bhāvanāya vāyamitabbaṁ.
they haven’t developed them, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘bhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘abhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ sammappadhānānaṁ bhāvanāya vāyamitabbaṁ.
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘bhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn151
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘abhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā catunnaṁ iddhipādānaṁ bhāvanāya vāyamitabbaṁ.
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘bhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn151
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘abhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ indriyānaṁ bhāvanāya vāyamitabbaṁ.
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘bhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn151
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘abhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ.
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘bhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn151
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘abhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā sattannaṁ bojjhaṅgānaṁ bhāvanāya vāyamitabbaṁ.
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
‘bhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn151
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘abhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṁ.
they haven’t developed it, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘bhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have developed it, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘abhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ.
they haven’t developed them, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.
Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:
Furthermore, a mendicant should reflect:
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
‘asacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā vijjāya vimuttiyā sacchikiriyāya vāyamitabbaṁ.
they haven’t realized them, they should make an effort to do so.
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
‘sacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have realized them, they should meditate with rapture and joy, training day and night in skillful qualities.
Ye hi keci, sāriputta, atītamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhesuṁ, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhesuṁ.
Whether in the past, future, or present, all those who purify their almsfood do so by continually checking in this way.
Yepi hi keci, sāriputta, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessanti.
mn151
Yepi hi keci, sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhenti.
mn151
Tasmātiha, sāriputta, ‘paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessāmā’ti—
So, Sāriputta, you should all train like this: ‘We shall purify our almsfood by continually checking.’” Tasmātiha, sāriputta → tena hi vo sāriputta evaṁ sikkhitabbaṁ (bj, pts1ed); tasmātiha vo sāriputta sikkhitabbaṁ (cck, sya1ed); tasmātiha vo sārīputta sikkhitabbaṁ (sya2ed) "
evañhi vo, sāriputta, sikkhitabban”ti.
mn151

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat sāriputtasāriputta sāriputta sāriputtassa 48 0 Pi En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṁ sāriputtaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to him,
“moḷiyaphagguno, āvuso sāriputta, bhikkhu sikkhaṁ paccakkhāya hīnāyāvatto”ti.
“Reverend Sāriputta, the mendicant Phagguna of the Top-Knot has resigned the training and returned to a lesser life.”
“ehi tvaṁ, bhikkhu, mama vacanena sāriputtaṁ āmantehi:
“Please, monk, in my name tell Sāriputta that
‘satthā taṁ, āvuso sāriputta, āmantetī’”ti.
the teacher summons him.”
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca:
“Yes, sir,” that monk replied. He went to Sāriputta and said to him,
“satthā taṁ, āvuso sāriputta, āmantetī”ti.
“Reverend Sāriputta, the teacher summons you.”
“Evaṁ, āvuso”ti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
“Yes, reverend,” replied Sāriputta. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,
“saccaṁ kira tayā, sāriputta, aññā byākatā:
Sāriputta, is it really true that you have declared enlightenment:
“Yena kenacipi, sāriputta, pariyāyena kulaputto aññaṁ byākaroti, atha kho byākataṁ byākatato daṭṭhabban”ti.
Sāriputta, no matter how a gentleman declares enlightenment, what he has declared should be regarded as such.”
“Sace taṁ, sāriputta, evaṁ puccheyyuṁ:
Sāriputta, suppose they were to ask you:
‘kathaṁ jānatā pana tayā, āvuso sāriputta, kathaṁ passatā aññā byākatā—
‘But Reverend Sāriputta, how have you known and seen so that you’ve declared enlightenment:
Evaṁ puṭṭho tvaṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘kathaṁ jānatā pana tayā, āvuso sāriputta, kathaṁ passatā aññā byākatā—
sn12.32
“Sace pana taṁ, sāriputta, evaṁ puccheyyuṁ:
“But Sāriputta, suppose they were to ask you:
‘jāti panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
‘But what is the source, origin, birthplace, and inception of rebirth?’
Evaṁ puṭṭho taṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘jāti panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
sn12.32
“Sace pana taṁ, sāriputta, evaṁ puccheyyuṁ:
“But Sāriputta, suppose they were to ask you:
‘bhavo panāvuso sāriputta, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?
‘What is the source of continued existence?’
Evaṁ puṭṭho tvaṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘bhavo panāvuso sāriputta, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?
sn12.32
“Sace pana taṁ, sāriputta, evaṁ puccheyyuṁ:
“But Sāriputta, suppose they were to ask you:
sace pana taṁ, sāriputta, evaṁ puccheyyuṁ—
But Sāriputta, suppose they were to ask you:
taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
‘What is the source of craving?’
Evaṁ puṭṭho tvaṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
sn12.32
“Sace pana taṁ, sāriputta, evaṁ puccheyyuṁ:
“But Sāriputta, suppose they were to ask you:
‘kathaṁ jānato pana te, āvuso sāriputta, kathaṁ passato yā vedanāsu nandī sā na upaṭṭhāsī’ti.
‘But how have you known and seen so that the relishing of feelings is no longer present?’
Evaṁ puṭṭho tvaṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘kathaṁ jānato pana te, āvuso sāriputta, kathaṁ passato yā vedanāsu nandī sā na upaṭṭhāsī’ti evaṁ puṭṭhohaṁ, bhante, evaṁ byākareyyaṁ:
I’d answer:
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Ayampi kho, sāriputta, pariyāyo, etasseva atthassa saṅkhittena veyyākaraṇāya:
The same point may also be briefly explained in this way:
“Sace pana taṁ, sāriputta, evaṁ puccheyyuṁ:
But Sāriputta, suppose they were to ask you:
‘kathaṁ vimokkhā pana tayā, āvuso sāriputta, aññā byākatā—
‘But Reverend, how have you been released that you declare enlightenment:
Evaṁ puṭṭho tvaṁ, sāriputta, kinti byākareyyāsī”ti?
How would you answer?”
‘kathaṁ vimokkhā pana tayā, āvuso sāriputta, aññā byākatā—
sn12.32
“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!
Ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya—
The same point may also be briefly explained in this way:
“Sā hi, bhikkhu, sāriputtassa dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā divasaṁ cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, divasampi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
“Mendicant, Sāriputta has clearly comprehended the principle of the teachings, so that he could answer any questions I might ask him in different words and ways up to the seventh day and night.”
Rattiṁ cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, rattimpi me sāriputto etamatthaṁ byākareyya …pe…
sn12.32
rattindivaṁ cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, rattindivampi me sāriputto etamatthaṁ byākareyya …
sn12.32
dve rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, dve rattindivānipi me sāriputto etamatthaṁ byākareyya …
sn12.32
tīṇi rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, tīṇi rattindivānipi me sāriputto etamatthaṁ byākareyya …
sn12.32
cattāri rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, cattāri rattindivānipi me sāriputto etamatthaṁ byākareyya …
sn12.32
pañca rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, pañca rattindivānipi me sāriputto etamatthaṁ byākareyya …
sn12.32
cha rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ, cha rattindivānipi me sāriputto etamatthaṁ byākareyya …
sn12.32
satta rattindivāni cepāhaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehī”ti.
"