Sātthā 9 texts and 12 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.22 Dutiyauruvelasutta At Uruvelā (2nd) sātthā 2 0 En Ru

Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
They’re very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically. sātthaṁ sabyañjanaṁ → sātthā sabyañjanā (bj); sātthā savyañjanā (pts1ed) | kevalaparipuṇṇaṁ → kevalaparipuṇṇā (bj) | dhātā → dhatā (bj, sya-all, km, pts1ed)

an5.87 Sīlavantasutta Ethical sātthā 1 0 En Ru

bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā;
They’re very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically. sātthaṁ sabyañjanaṁ → sātthā sabyañjanā (bj) | dhātā → dhatā (bj, sya-all, km, pts1ed) "

an5.136 Dutiyapatthanāsutta Aspiration (2nd) sātthā 1 0 En Ru

Ahaṁ khomhi bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
learned … sātthaṁ sabyañjanaṁ → sātthā sabyañjanā (bj) | dhātā → dhatā (bj, pts1ed) "

an10.17 Paṭhamanāthasutta A Protector (1st) sātthā 1 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
Furthermore, a mendicant is very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically. sātthaṁ sabyañjanaṁ → sātthā sabyañjanā (bj) | bahussutā → bahū sutā (?) "

dn33 Saṅgītisutta Сангити Сутта sātthā 2 20 En Ru

Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
И далее, друзья, монах весьма учен, держит [в памяти] и накапливает выученное; и те истины, которые превосходны в начале, превосходны в середине, превосходны в конце в их духе и букве и наставляют в единственно совершенном, чистом целомудрии, он хорошо изучил, держит [в памяти, повторяя] вслух, умножает, сосредоточивает [на них] разум, тщательно проникает [в них] видением. sātthā sabyañjanā → sātthaṁ sabyañjanaṁ (sya-all); sātthaṁ savyañjanaṁ (pts1ed) | dhātā → dhatā (bj, sya-all, km, pts1ed)

dn34 Dasuttarasutta Дасуттара-сутта sātthā 1 17 En Ru

Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
И далее, друзья, монах весьма учен, держит в памяти и накапливает выученное, и те истины, которые превосходны в начале, превосходны в середине, превосходны в конце в их духе и букве и наставляют в единственно совершенном, чистом целомудрии, он хорошо изучил, держит [в памяти, повторяя] вслух, умножает, сосредоточивает [на них] разум, тщательно проникает [в них] видением.

mn32 Mahāgosiṅgasutta Большое наставление в Госинге sātthā 2 4 En Ru

“Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
– Вот, друг Сарипутта, монах много изучал, помнит то, что учил, накапливает [в своём уме] то, что он изучил. Те учения, что прекрасны в начале, прекрасны в середине и прекрасны в конце, правильны в значениях и формулировках, провозглашающие идеально полную и чистую святую жизнь, – таких учений он много изучал, запоминал, повторял вслух [по памяти], исследовал их в уме и тщательно проникал в них воззрением. dhātā → dhatā (bj, sya-all, km, pts1ed)
Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
Ведь Ананда много изучал…”

mn53 Sekhasutta Ученик sātthā 1 1 En Ru

Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
Он много заучивал, помнит то, что выучил, сохраняет в памяти то, что выучил. Учений, что прекрасны в начале, прекрасны в середине и прекрасны в конце – правильные и в значении и во формулировках, провозглашающие святую жизнь, всецело совершенную и чистую, – он много заучивал, запоминал, повторял вслух по памяти, исследовал умом и тщательно проникал [в них] воззрением. dhātā → dhatā (bj, sya-all, km, pts1ed) | bahussutā → bahū sutā (?)

mn108 Gopakamoggallānasutta With Moggallāna the Guardian sātthā 1 4 En Ru

Ye te dhammā ādikalyāṇā, majjhekalyāṇā, pariyosānakalyāṇā, sātthaṁ, sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically. dhātā → dhatā (bj, sya-all, km, pts1ed) | sātthaṁ, sabyañjanaṁ → sātthā sabyañjanā (bj, sya-all, km)