Sāvak 2 texts and 9 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn152 Indriyabhāvanāsutta The Development of the Faculties sāvakānaṁ 6 6 En Ru

“aññathā kho, ānanda, deseti pārāsiviyo brāhmaṇo sāvakānaṁ indriyabhāvanaṁ, aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī”ti. “Etassa, bhagavā, kālo; etassa, sugata, kālo yaṁ bhagavā ariyassa vinaye anuttaraṁ indriyabhāvanaṁ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tenahānanda, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Ānanda, the development of the faculties taught by Pārāsariya is quite different from the supreme development of the faculties in the training of the Noble One.” “Now is the time, Blessed One! Now is the time, Holy One. Let the Buddha teach the supreme development of the faculties in the training of the Noble One. The mendicants will listen and remember it.” “Well then, Ānanda, listen and apply your mind well, I will speak.”

sn15.7 Sāvakasutta Anamataggasaṁyuttaṁ Disciples sāvakasutta sāvakā 3 0 En Ru

Sāvakasutta Sāvatthiyaṁ viharati. Atha kho sambahulā bhikkhū yena bhagavā …pe… ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: “kīvabahukā nu kho, bhante, kappā abbhatītā atikkantā”ti?
Disciples At Sāvatthī. Then several mendicants went up to the Buddha … and asked him, “Sir, how many eons have passed?”