Sabbe saṅkhārā 11 texts and 21 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.136sabbe4Pi En Ru dhamma

Sabbe saṅkhārā aniccā.   all conditions are impermanent.  
‘sabbe saṅkhārā aniccā’ti.  
‘All conditions are impermanent.’  
Sabbe saṅkhārā dukkhā.  
all conditions are suffering.  
‘sabbe saṅkhārā dukkhā’ti.  
‘All conditions are suffering.’  

an8.28sabbe2Pi En Ru dhamma

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

an10.90sabbe2Pi En Ru dhamma

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

dn34sabbe2Pi En Ru dhamma

idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Вот, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной непостоянство всего составленного.  
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti: ‘khīṇā me āsavā’ti.  
Когда же, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной непостоянство всего составленного, то у этого монаха, уничтожившего порочные свойства, возникает сила, и благодаря этой силе монах, уничтоживший порочные свойства, познаёт уничтожение порочных свойств: „Уничтожены во мне порочные свойства“.  
This is a power that a mendicant who has ended the defilements relies on to claim: ‘My defilements have ended.’  

mn35sabbe2Pi En Ru dhamma

Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.   Все формации непостоянны. Все вещи безличностны.  
All conditions are impermanent. All things are not-self.’  
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
Все формации непостоянны. Все вещи безличностны».  
All conditions are impermanent. All things are not-self.’  

sn1.11sabbe1Pi En Ru dhamma

Aniccā sabbasaṅkhārā,   «Непостоянны составные вещи,  
All conditions are impermanent,  
sabbasaṅkhārā → sabbe saṅkhārā (bj, sya-all, km) 

sn12.70sabbe1Pi En Ru dhamma

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā netaṁ mama nesohamasmi na meso attāti; evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.   You should truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’  

sn22.43sabbe1Pi En Ru dhamma

saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.   choices …  

sn22.59sabbe1Pi En Ru dhamma

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.   какие-либо отождествления – прошлые, будущие, текущие, внутренние или внешние, грубые или утончённые, низкое или возвышенные, вдали или вблизи – все отождествления: «Это не моё, это не есть я, это не моя сущность» так как есть правильным пониманием должны быть увидены.  
Any kind of choices at all …  

sn22.72sabbe1Pi En Ru dhamma

sabbe saṅkhārā …    

sn22.90sabbe4Pi En Ru dhamma

Sabbe saṅkhārā aniccā;   All conditions are impermanent.  
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.