Saddh sīl sut cāg paññ 48 texts and 1654 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.32 an2.33 an2.34 an2.36 an2.37 an2.38 an2.41 upaññātaṁ assaddhe saddhāsampadāya dussīle sīlasampadāya cāgasampadāya duppaññe paññāsampadāya saddhiṁ sutaṁ sīlavā paññatte paññāsampi suttantehi saddhammaṁ 25 2 En Ru

Asabbhi hetaṁ, bhikkhave, upaññātaṁ yadidaṁ akataññutā akataveditā.
for the wicked only know how to be ungrateful and thankless.
Sabbhi hetaṁ, bhikkhave, upaññātaṁ yadidaṁ kataññutā kataveditā.
for the virtuous only know how to be grateful and thankful.
Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti, maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, ettāvatā kho, bhikkhave, mātāpitūnaṁ katañca hoti paṭikatañcā”ti.
But you have done enough, more than enough, to repay them if you encourage, settle, and ground unfaithful parents in faith, unethical parents in ethical conduct, stingy parents in generosity, or ignorant parents in wisdom.” paṭikatañcā”ti → patikatañca atikatañcāti (bj, pts1ed)
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ …pe… ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
Then a certain brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ me sutaṁ—
So I have heard.
Idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
It’s a mendicant who is ethical, restrained in the monastic code, conducting themselves well and seeking alms in suitable places. Seeing danger in the slightest fault, they keep the rules they’ve undertaken.
Idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
It’s a mendicant who is ethical, restrained in the monastic code, conducting themselves well and seeking alms in suitable places. Seeing danger in the slightest fault, they keep the rules they’ve undertaken.
Puna caparaṁ, āvuso, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu.
Furthermore, a mendicant is ethical … they keep the rules they’ve undertaken.
Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out.
Tā kho pana, sāriputta, devatā dasapi hutvā vīsampi hutvā tiṁsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṁ byābādhenti.
Those deities, though they number ten, twenty, thirty, forty, fifty, or sixty, can stand on the point of a needle without bumping up against each other. byābādhenti → byābādhentīti (sabbattha)
‘tattha nūna tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ yena tā devatā dasapi hutvā vīsampi hutvā tiṁsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṁ byābādhentī’ti.
‘Surely those deities, since so many of them can stand on the point of a needle without bumping up against each other, must have developed their minds in that place.’
Evaṁ me sutaṁ—
So I have heard.
Atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodi.
Then the brahmin Ārāmadaṇḍa went up to Mahākaccāna, and exchanged greetings with him.
Atha kho kandarāyano brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ …pe… ekamantaṁ nisinno kho kandarāyano brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:
Then the brahmin Kandarāyana went up to Mahākaccāna, and exchanged greetings with him … He sat down to one side and said to Mahākaccāna: kandarāyano → kaṇḍarāyaṇo (bj); kaṇḍarāyano (sya-all, km, pts1ed)
sutaṁ metaṁ, bho kaccāna, ‘na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti.
“I have heard, Master Kaccāna, that the ascetic Kaccāna doesn’t bow to old brahmins, the elderly and senior, who are advanced in years and have reached the final stage of life; nor does he rise in their presence or offer them a seat.
“Ye te, bhikkhave, bhikkhū duggahitehi suttantehi byañjanappatirūpakehi atthañca dhammañca paṭibāhanti te, bhikkhave, bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
“Mendicants, by memorizing the discourses incorrectly, taking only a semblance of the phrasing, some mendicants shut out the meaning and the teaching. They act for the hurt and unhappiness of the people, for the harm, hurt, and suffering of many people, of gods and humans.
Bahuñca te, bhikkhave, bhikkhū apuññaṁ pasavanti, te cimaṁ saddhammaṁ antaradhāpenti.
They create much wickedness and make the true teaching disappear.
Ye te, bhikkhave, bhikkhū suggahitehi suttantehi byañjanappatirūpakehi atthañca dhammañca anulomenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.
But by memorizing the discourses well, not taking only a semblance of the phrasing, some mendicants reinforce the meaning and the teaching. They act for the welfare and happiness of the people, for the benefit, welfare, and happiness of the people, of gods and humans.
Bahuñca te, bhikkhave, bhikkhū puññaṁ pasavanti, te cimaṁ saddhammaṁ ṭhapentī”ti.
They create much merit and make the true teaching continue.” "

an3.48 Pabbatarājasutta The King of Mountains pabbatarājasutta saddhaṁ saddhāya sīlena paññāya sīlasampannaṁ sīlavato sīlaṁ cāgaṁ 11 0 En Ru

Pabbatarājasutta
The King of Mountains
Evamevaṁ kho, bhikkhave, saddhaṁ kulapatiṁ nissāya anto jano tīhi vaḍḍhīhi vaḍḍhati.
In the same way, a family grows in three ways supported by a family head with faith.
Saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati.
Faith, ethics, and wisdom.
Tatheva sīlasampannaṁ,
So too, when the family head
saddhaṁ kulapatiṁ idha;
is ethical and faithful,
Tyāssa sīlavato sīlaṁ,
Seeing the ethical conduct of the virtuous,
cāgaṁ sucaritāni ca;
the generosity and good deeds,

an3.70 Uposathasutta Sabbath uposathasutta sutaṁ saddhiṁ sīlāni sīlaṁ sīluposathaṁ sīlena sīlañcassa saddhāya saddhā sutena cāgena cāgo paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca paññāsa sīlavā 43 7 En Ru

Uposathasutta
Sabbath
Evaṁ me sutaṁ—
So I have heard.
‘ariyasāvako brahmuposathaṁ upavasati, brahmunā saddhiṁ saṁvasati, brahmañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
‘A noble disciple who observes the sabbath of Brahmā, living together with Brahmā. And because they think of Brahmā their mind becomes clear, joy arises, and mental corruptions are given up.’ brahmañcassa → brahmañca (mr)
Ayaṁ vuccati, visākhe, ‘ariyasāvako dhammuposathaṁ upavasati, dhammena saddhiṁ saṁvasati, dhammañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
This is called: ‘A noble disciple who observes the sabbath of Dhamma, living together with Dhamma. And because they think of the Dhamma their mind becomes clear, joy arises, and mental corruptions are given up.’
Ayaṁ vuccati, visākhe, ‘ariyasāvako saṅghuposathaṁ upavasati, saṅghena saddhiṁ saṁvasati, saṅghañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
This is called: ‘A noble disciple who observes the sabbath of the Saṅgha, living together with the Saṅgha. And because they think of the Saṅgha their mind becomes clear, joy arises, and mental corruptions are given up.’
Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.
It’s when a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Tassa sīlaṁ anussarato cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
As they recollect their ethical conduct, their mind becomes clear, joy arises, and mental corruptions are given up. It’s just like cleaning a dirty mirror by applying effort.
Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni …pe… samādhisaṁvattanikāni.
It’s when a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Tassa sīlaṁ anussarato cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti.
As they recollect their ethical conduct, their mind becomes clear, joy arises, and mental corruptions are given up.
Ayaṁ vuccati, visākhe, ‘ariyasāvako sīluposathaṁ upavasati, sīlena saddhiṁ saṁvasati, sīlañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
This is called: ‘A noble disciple who observes the sabbath of ethical conduct, living together with ethics. And because they think of their ethical conduct their mind becomes clear, joy arises, and mental corruptions are given up.’
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’ tatthupapannā → tattha upapannā (bj); tatthūpapannā (sya2ed); tatthuppannā (pts1ed)
Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṁ sīlaṁ saṁvijjati.
an3.70
Yathārūpena sutena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṁ sutaṁ saṁvijjati.
an3.70
Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpo cāgo saṁvijjati.
an3.70
Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṁvijjatī’ti.
an3.70
Tassa attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.
As they recollect the faith, ethics, learning, generosity, and wisdom of both themselves and those deities, their mind becomes clear, joy arises, and mental corruptions are given up. It’s just like cleaning dirty gold by applying effort.
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’
Yathārūpena sīlena …

sutena …

cāgena …

paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṁvijjatī’ti.

Tassa attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti.
As they recollect the faith, ethics, learning, generosity, and wisdom of both themselves and those deities, their mind becomes clear, joy arises, and mental corruptions are given up.
Ayaṁ vuccati, visākhe, ‘ariyasāvako devatuposathaṁ upavasati, devatāhi saddhiṁ saṁvasati, devatā ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
This is called: ‘A noble disciple who observes the sabbath of the deities, living together with the deities. And because they think of the deities their mind becomes clear, joy arises, and mental corruptions are given up.’
Yāni, visākhe, mānusakāni paññāsa vassāni, cātumahārājikānaṁ devānaṁ eso eko rattindivo.
Fifty years in the human realm is one day and night for the gods of the Four Great Kings. rattindivo → rattidivo (mr)
Tasmā hi nārī ca naro ca sīlavā,
So an ethical woman or man,

an4.55 Paṭhamasamajīvīsutta Equality (1st) paṭhamasamajīvīsutta sutaṁ paññatte samasaddhā samasīlā samacāgā samapaññā saddhā samasīlinaṁ samasīlabbatā 10 0 En Ru

Paṭhamasamajīvīsutta
Equality (1st)
Evaṁ me sutaṁ—
So I have heard.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the householder Nakula’s father, where he sat on the seat spread out.
“Ākaṅkheyyuñce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passituṁ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṁ passanti abhisamparāyañca aññamaññaṁ passantīti.
“Householders, if wife and husband want to see each other in both this life and the next, they should be equals in faith, ethics, generosity, and wisdom. ubhova → ubho ca (bj, pts1ed) | passantīti → passissantīti (mr) "
Ubho saddhā vadaññū ca,
When both are faithful and bountiful,
ubhinnaṁ samasīlinaṁ.
when both are equal in ethics.
samasīlabbatā ubho;
both equal in precepts and observances,

an4.56 Dutiyasamajīvīsutta Equality (2nd) dutiyasamajīvīsutta samasaddhā samasīlā samacāgā samapaññā saddhā samasīlinaṁ samasīlabbatā 8 0 En Ru

Dutiyasamajīvīsutta
Equality (2nd)
“Ākaṅkheyyuñce, bhikkhave, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passituṁ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṁ passanti abhisamparāyañca aññamaññaṁ passantīti.
“Mendicants, if wife and husband want to see each other in both this life and the next, they should be equals in faith, ethics, generosity, and wisdom. …”
Ubho saddhā vadaññū ca,
an4.56
ubhinnaṁ samasīlinaṁ.
an4.56
samasīlabbatā ubho;
an4.56

an4.61 Pattakammasutta Fitting Deeds pattakammasutta saddhāsampadā sīlasampadā cāgasampadā paññāsampadā saddho saddhāsampadā sīlasampadā muttacāgo cāgasampadā paññāsampadā mahāpañño puthupañño paññāsampanno sīlavanto paññāsampanno hāsapañño 21 0 En Ru

Pattakammasutta
Fitting Deeds
Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
Accomplishment in faith, ethics, generosity, and wisdom.
Katamā ca, gahapati, saddhāsampadā?
And what is accomplishment in faith?
Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a noble disciple has faith in the Realized One’s awakening:
Ayaṁ vuccati, gahapati, saddhāsampadā.
This is called accomplishment in faith.
Katamā ca, gahapati, sīlasampadā?
And what is accomplishment in ethics?
Ayaṁ vuccati, gahapati, sīlasampadā.
This is called accomplishment in ethics.
Katamā ca, gahapati, cāgasampadā?
And what is accomplishment in generosity?
Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato.
It’s when a noble disciple lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Ayaṁ vuccati, gahapati, cāgasampadā.
This is called accomplishment in generosity.
Katamā ca, gahapati, paññāsampadā?
And what is accomplishment in wisdom?
Ayaṁ vuccati, gahapati, ariyasāvako mahāpañño puthupañño āpātadaso paññāsampanno.
they’re called ‘a noble disciple of great wisdom, of widespread wisdom, who sees what matters, and is accomplished in wisdom’. āpātadaso → āpāthadaso (bj, sya-all, km, pts1ed) | paññāsampanno → hāsapañño (mr)
Ayaṁ vuccati, gahapati, paññāsampadā.
This is called accomplishment in wisdom.
Upaṭṭhitā sīlavanto,
I have served the ethical and

an5.31 Sumanasutta With Sumanā sumanasutta samasaddhā samasīlā samapaññā saddhiṁ sīlasampanno saddho cāgena 8 0 En Ru

Sumanasutta
With Sumanā
“Idhassu, bhante, bhagavato dve sāvakā samasaddhā samasīlā samapaññā—
“Sir, suppose there were two disciples equal in faith, ethics, and wisdom.
Yehi kho pana sabrahmacārīhi saddhiṁ viharati tyassa manāpeneva bahulaṁ kāyakammena samudācaranti appaṁ amanāpena, manāpeneva bahulaṁ vacīkammena samudācaranti appaṁ amanāpena, manāpeneva bahulaṁ manokammena samudācaranti appaṁ amanāpena, manāpaṁyeva bahulaṁ upahāraṁ upaharanti appaṁ amanāpaṁ.
When living with other spiritual practitioners, they usually treat them agreeably by way of body, speech, and mind, rarely disagreeably.
Tatheva sīlasampanno,
So too, a faithful individual,
saddho purisapuggalo;
perfect in ethics,
cāgena atirocati.
all the world’s stingy people.

an5.40 Mahāsālaputtasutta Great Sal Trees mahāsālaputtasutta saddhaṁ saddhāya sīlena sutena cāgena paññāya sīlasampannaṁ sīlavato sīlaṁ cāgaṁ kālabhojanasaddhā mahāsālasuttaṁ 16 0 En Ru

Mahāsālaputtasutta
Great Sal Trees Mahāsālaputtasutta → mahāsālasuttaṁ (bj)
Evamevaṁ kho, bhikkhave, saddhaṁ kulaputtaṁ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati.
In the same way, a family grows in five ways supported by a family head with faith.
sīlena vaḍḍhati;
ethics,
sutena vaḍḍhati;
learning,
cāgena vaḍḍhati;
generosity,
paññāya vaḍḍhati.
and wisdom.
Tatheva sīlasampannaṁ,
So too, when the family head
Tyassa sīlavato sīlaṁ,
Seeing the ethical conduct of the virtuous,
cāgaṁ sucaritāni ca;
the generosity and good deeds,
Kālabhojanasaddhā ca,
"

an5.47 Dhanasutta Wealth dhanasutta saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ saddho saddhādhanaṁ sīladhanaṁ bahussuto sutadhanaṁ muttacāgo cāgadhanaṁ paññādhanaṁ paññavā paññāya saddhā sīlañca saddhañca pañcadhanasuttaṁ 27 0 En Ru

Dhanasutta
Wealth Dhanasutta → pañcadhanasuttaṁ (bj)
Saddhādhanaṁ, sīladhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
The wealth of faith, ethics, learning, generosity, and wisdom.
Katamañca, bhikkhave, saddhādhanaṁ?
And what is the wealth of faith?
Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a noble disciple has faith in the Realized One’s awakening:
Idaṁ vuccati, bhikkhave, saddhādhanaṁ.
This is called the wealth of faith.
Katamañca, bhikkhave, sīladhanaṁ?
And what is the wealth of ethics?
Idaṁ vuccati, bhikkhave, sīladhanaṁ.
This is called the wealth of ethics.
Katamañca, bhikkhave, sutadhanaṁ?
And what is the wealth of learning?
Idha, bhikkhave, ariyasāvako bahussuto hoti …pe… diṭṭhiyā suppaṭividdho.
It’s when a noble disciple is very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s totally full and pure. They are very learned in such teachings, remembering them, reciting them, mentally scrutinizing them, and comprehending them theoretically.
Idaṁ vuccati, bhikkhave, sutadhanaṁ.
This is called the wealth of learning.
Katamañca, bhikkhave, cāgadhanaṁ?
And what is the wealth of generosity?
Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato.
It’s when a noble disciple lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share. vosaggarato → vossaggarato (sya-all, pts1ed, csp1ed) "
Idaṁ vuccati, bhikkhave, cāgadhanaṁ.
This is called the wealth of generosity.
Katamañca, bhikkhave, paññādhanaṁ?
And what is the wealth of wisdom?
Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
It’s when a noble disciple is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Idaṁ vuccati, bhikkhave, paññādhanaṁ.
This is called the wealth of wisdom.
Yassa saddhā tathāgate,
Whoever has faith in the Realized One,
Tasmā saddhañca sīlañca,
So let the wise devote themselves

an5.157 Dukkathāsutta Inappropriate Talk saddhammavagga dukkathāsutta assaddhassa saddhākathā dussīlassa sīlakathā appassutassa cāgakathā duppaññassa paññākathā assaddho saddhākathāya saddhāsampadaṁ dussīlo sīlakathāya sīlasampadaṁ appassuto sutasampadaṁ cāgakathāya cāgasampadaṁ duppañño paññākathāya paññāsampadaṁ saddhassa sīlavato bahussutassa cāgavato paññavato saddho sīlavā bahussuto cāgavā paññavā 80 0 En Ru

Dukkathāsutta
Inappropriate Talk
Assaddhassa, bhikkhave, saddhākathā dukkathā;
It’s inappropriate to talk to an unfaithful person about faith.
dussīlassa sīlakathā dukkathā;
It’s inappropriate to talk to an unethical person about ethics.
appassutassa bāhusaccakathā dukkathā;
It’s inappropriate to talk to an unlearned person about learning.
maccharissa cāgakathā dukkathā;
It’s inappropriate to talk to a stingy person about generosity. maccharissa → macchariyassa (bj, pts1ed, mr)
duppaññassa paññākathā dukkathā.
It’s inappropriate to talk to a witless person about wisdom.
Kasmā ca, bhikkhave, assaddhassa saddhākathā dukkathā?
And why is it inappropriate to talk to an unfaithful person about faith?
Assaddho, bhikkhave, saddhākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.
When an unfaithful person is spoken to about faith they lose their temper, becoming annoyed, hostile, and hard-hearted, and displaying annoyance, hate, and bitterness.
Tañhi so, bhikkhave, saddhāsampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ.
Not seeing that faith in themselves, they don’t get the rapture and joy that faith brings. na samanupassati → na sampassati (bj) "
Tasmā assaddhassa saddhākathā dukkathā.
That’s why it’s inappropriate to talk to an unfaithful person about faith.
Kasmā ca, bhikkhave, dussīlassa sīlakathā dukkathā?
And why is it inappropriate to talk to an unethical person about ethics?
Dussīlo, bhikkhave, sīlakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.
When an unethical person is spoken to about ethics they lose their temper …
Tañhi so, bhikkhave, sīlasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ.
Not seeing that ethical conduct in themselves, they don’t get the rapture and joy that ethical conduct brings.
Tasmā dussīlassa sīlakathā dukkathā.
That’s why it’s inappropriate to talk to an unethical person about ethics.
Kasmā ca, bhikkhave, appassutassa bāhusaccakathā dukkathā?
And why is it inappropriate to talk to an unlearned person about learning?
Appassuto, bhikkhave, bāhusaccakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.
When an unlearned person is spoken to about learning they lose their temper …
Tañhi so, bhikkhave, sutasampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ.
Not seeing that learning in themselves, they don’t get the rapture and joy that learning brings.
Tasmā appassutassa bāhusaccakathā dukkathā.
That’s why it’s inappropriate to talk to an unlearned person about learning.
Kasmā ca, bhikkhave, maccharissa cāgakathā dukkathā?
And why is it inappropriate to talk to a stingy person about generosity?
Maccharī, bhikkhave, cāgakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.
When an stingy person is spoken to about generosity they lose their temper …
Tañhi so, bhikkhave, cāgasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ.
Not seeing that generosity in themselves, they don’t get the rapture and joy that generosity brings.
Tasmā maccharissa cāgakathā dukkathā.
That’s why it’s inappropriate to talk to a stingy person about generosity.
Kasmā ca, bhikkhave, duppaññassa paññākathā dukkathā?
And why is it inappropriate to talk to a witless person about wisdom?
Duppañño, bhikkhave, paññākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.
When a witless person is spoken to about wisdom they lose their temper, becoming annoyed, hostile, and hard-hearted, and displaying annoyance, hate, and bitterness.
Tañhi so, bhikkhave, paññāsampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ.
Not seeing that wisdom in themselves, they don’t get the rapture and joy that wisdom brings.
Tasmā duppaññassa paññākathā dukkathā.
That’s why it’s inappropriate to talk to a witless person about wisdom.
Saddhassa, bhikkhave, saddhākathā sukathā;
It’s appropriate to talk to a faithful person about faith.
sīlavato sīlakathā sukathā;
It’s appropriate to talk to an ethical person about ethical conduct.
bahussutassa bāhusaccakathā sukathā;
It’s appropriate to talk to a learned person about learning.
cāgavato cāgakathā sukathā;
It’s appropriate to talk to a generous person about generosity.
paññavato paññākathā sukathā.
It’s appropriate to talk to a wise person about wisdom.
Kasmā ca, bhikkhave, saddhassa saddhākathā sukathā?
And why is it appropriate to talk to a faithful person about faith?
Saddho, bhikkhave, saddhākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.
When a faithful person is spoken to about faith they don’t lose their temper, they don’t get annoyed, hostile, and hard-hearted, or display annoyance, hate, and bitterness.
Tañhi so, bhikkhave, saddhāsampadaṁ attani samanupassati labhati ca tatonidānaṁ pītipāmojjaṁ.
Seeing that faith in themselves, they get the rapture and joy that faith brings.
Tasmā saddhassa saddhākathā sukathā.
That’s why it’s appropriate to talk to a faithful person about faith.
Kasmā ca, bhikkhave, sīlavato sīlakathā sukathā?
And why is it appropriate to talk to an ethical person about ethical conduct?
Sīlavā, bhikkhave, sīlakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.
When an ethical person is spoken to about ethical conduct they don’t lose their temper …
Tañhi so, bhikkhave, sīlasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ.
Seeing that ethical conduct in themselves, they get the rapture and joy that ethical conduct brings.
Tasmā sīlavato sīlakathā sukathā.
That’s why it’s appropriate to talk to an ethical person about ethical conduct.
Kasmā ca, bhikkhave, bahussutassa bāhusaccakathā sukathā?
And why is it appropriate to talk to a learned person about learning?
Bahussuto, bhikkhave, bāhusaccakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.
When a learned person is spoken to about learning they don’t lose their temper …
Tañhi so, bhikkhave, sutasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ.
Seeing that learning in themselves, they get the rapture and joy that learning brings.
Tasmā bahussutassa bāhusaccakathā sukathā.
That’s why it’s appropriate to talk to a learned person about learning.
Kasmā ca, bhikkhave, cāgavato cāgakathā sukathā?
And why is it appropriate to talk to a generous person about generosity?
Cāgavā, bhikkhave, cāgakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.
When a generous person is spoken to about generosity they don’t lose their temper …
Tañhi so, bhikkhave, cāgasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ.
Seeing that generosity in themselves, they get the rapture and joy that generosity brings.
Tasmā cāgavato cāgakathā sukathā.
That’s why it’s appropriate to talk to a generous person about generosity.
Kasmā ca, bhikkhave, paññavato paññākathā sukathā?
And why is it appropriate to talk to a wise person about wisdom?
Paññavā, bhikkhave, paññākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.
When a wise person is spoken to about wisdom they don’t lose their temper, they don’t get annoyed, hostile, and hard-hearted, or display annoyance, hate, and bitterness.
Tañhi so, bhikkhave, paññāsampadaṁ attani samanupassati labhati ca tatonidānaṁ pītipāmojjaṁ.
Seeing that wisdom in themselves, they get the rapture and joy that wisdom brings.
Tasmā paññavato paññākathā sukathā.
That’s why it’s appropriate to talk to a wise person about wisdom.

an6.10 Mahānāmasutta With Mahānāma mahānāmasutta passaddhakāyo sīlāni sīlaṁ sīlānussatiṁ cāgaṁ muttacāgo cāgānussatiṁ saddhāya saddhā sīlena sutena sutaṁ cāgena cāgo paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca 31 0 En Ru

Mahānāmasutta
With Mahānāma
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When they’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when they’re blissful, the mind becomes immersed in samādhi.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an6.10
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an6.10
Puna caparaṁ, mahānāma, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.
Furthermore, a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Yasmiṁ, mahānāma, samaye ariyasāvako sīlaṁ anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their ethical conduct their mind is not full of greed, hate, and delusion. …
ujugatamevassa tasmiṁ samaye cittaṁ hoti sīlaṁ ārabbha.
an6.10
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an6.10
‘ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotaṁ samāpanno sīlānussatiṁ bhāveti’.
an6.10 a noble disciple who lives in balance among people who are unbalanced, and lives untroubled among people who are troubled. They’ve entered the stream of the teaching and develop the recollection of ethics.
Puna caparaṁ, mahānāma, ariyasāvako attano cāgaṁ anussarati:
Furthermore, a noble disciple recollects their own generosity:
Yohaṁ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṁ ajjhāvasāmi muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato’ti.
Among people full of the stain of stinginess I live at home rid of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.’
Yasmiṁ, mahānāma, samaye ariyasāvako cāgaṁ anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their own generosity their mind is not full of greed, hate, and delusion. …
ujugatamevassa tasmiṁ samaye cittaṁ hoti cāgaṁ ārabbha.
an6.10
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an6.10
‘ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotaṁ samāpanno cāgānussatiṁ bhāveti’.
an6.10 a noble disciple who lives in balance among people who are unbalanced, and lives untroubled among people who are troubled. They’ve entered the stream of the teaching and develop the recollection of generosity.
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’
Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṁ sīlaṁ saṁvijjati.
an6.10
Yathārūpena sutena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṁ sutaṁ saṁvijjati.
an6.10
Yathārūpena cāgena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpo cāgo saṁvijjati.
an6.10
Yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṁvijjatī’ti.
an6.10
Yasmiṁ, mahānāma, samaye ariyasāvako attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects the faith, ethics, learning, generosity, and wisdom of both themselves and the deities their mind is not full of greed, hate, and delusion.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When you’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, you feel bliss. And when you’re blissful, the mind becomes immersed in samādhi.

an6.25 Anussatiṭṭhānasutta Topics for Recollection anussatiṭṭhānasutta sīlāni sīlaṁ cāgaṁ saddhāya saddhā sīlena sutena cāgena paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca 16 5 En Ru

Anussatiṭṭhānasutta
Topics for Recollection
Puna caparaṁ, bhikkhave, ariyasāvako attano sīlāni anussarati akhaṇḍāni …pe… samādhisaṁvattanikāni.
Furthermore, a noble disciple recollects their own ethical precepts, which are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Yasmiṁ, bhikkhave, samaye ariyasāvako sīlaṁ anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their ethical precepts their mind is not full of greed, hate, and delusion. …
Puna caparaṁ, bhikkhave, ariyasāvako attano cāgaṁ anussarati:
Furthermore, a noble disciple recollects their own generosity:
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’
Yathārūpena sīlena …

sutena …

cāgena …

paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṁvijjatī’ti.

Yasmiṁ, bhikkhave, samaye ariyasāvako attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects the faith, ethics, learning, generosity, and wisdom of both themselves and the deities their mind is not full of greed, hate, and delusion.

an6.26 Mahākaccānasutta With Mahākaccāna mahākaccānasutta sīlāni sīlaṁ cāgaṁ saddhāya saddhā sīlena sutena cāgena paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca 17 6 En Ru

Mahākaccānasutta
With Mahākaccāna
Puna caparaṁ, āvuso, ariyasāvako attano sīlāni anussarati akhaṇḍāni …pe… samādhisaṁvattanikāni.
Furthermore, a noble disciple recollects their own ethical precepts, which are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Yasmiṁ, āvuso, samaye ariyasāvako attano sīlaṁ anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their ethical precepts their mind is not full of greed, hate, and delusion. …
Puna caparaṁ, āvuso, ariyasāvako attano cāgaṁ anussarati:
Furthermore, a noble disciple recollects their own generosity:
Yasmiṁ, āvuso, samaye ariyasāvako attano cāgaṁ anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their own generosity their mind is not full of greed, hate, and delusion. …
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’
Yathārūpena sīlena …

sutena …

cāgena …

paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṁvijjatī’ti.

Yasmiṁ, āvuso, samaye ariyasāvako attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects the faith, ethics, learning, generosity, and wisdom of both themselves and the deities their mind is not full of greed, hate, and delusion.

an6.45 Iṇasutta Debt iṇasutta saddhā paññā saddhāya paññāya saddhassa cāgo paññavā sīlasaṁvuto 11 0 En Ru

Iṇasutta
Debt
evamevaṁ kho, bhikkhave, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu—
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
Sa kho so, bhikkhave, daliddo assako anāḷhiko saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, vīriye asati kusalesu dhammesu, paññāya asati kusalesu dhammesu, kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati.
Since they have no faith, conscience, prudence, energy, or wisdom when it comes to skillful qualities, they do bad things by way of body, speech, and mind.
saddhā yassa na vijjati;
whoever has no faith,
saddhassa gharamesino;
wins both ways:
cāgo puññaṁ pavaḍḍhati.
merit grows by generosity.
saddhā yassa patiṭṭhitā;
whoever is grounded in faith,
paññavā sīlasaṁvuto.
wise, and ethically restrained,

an6.55 Soṇasutta With Soṇa soṇasutta sutaṁ paññatte kevalaṁsaddhāmattakaṁ sīlabbataparāmāsaṁ paccāgacchanto 6 3 En Ru

Soṇasutta
With Soṇa
Evaṁ me sutaṁ—
So I have heard.
Nisīdi bhagavā paññatte āsane.
and sat on the seat spread out.
‘kevalaṁsaddhāmattakaṁ nūna ayamāyasmā nissāya nekkhammādhimutto’ti.
‘Maybe this venerable is dedicated to renunciation solely out of mere faith.’
sīlabbataparāmāsaṁ nūna ayamāyasmā sārato paccāgacchanto abyāpajjādhimutto’ti.
‘Maybe this venerable is dedicated to kindness because they believe that adhering to precepts and observances is the most important thing.’

an7.5 Saṅkhittadhanasutta Wealth in Brief saṅkhittadhanasutta saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ sutadhanañca cāgo paññā saddhañca sīlañca 13 0 En Ru

Saṅkhittadhanasutta
Wealth in Brief
Saddhādhanaṁ, sīladhanaṁ, hirīdhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
The wealth of faith, ethics, conscience, prudence, learning, generosity, and wisdom.
Saddhādhanaṁ sīladhanaṁ,
Faith and ethical conduct are kinds of wealth,
Sutadhanañca cāgo ca,
learning and generosity,
paññā ve sattamaṁ dhanaṁ.
and wisdom is the seventh kind of wealth.
Tasmā saddhañca sīlañca,
So let the wise devote themselves

an7.6 Vitthatadhanasutta Wealth in Detail vitthatadhanasutta saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ saddho saddhādhanaṁ sīladhanaṁ bahussuto sutadharo sutasannicayo bahussutā sutadhanaṁ muttacāgo cāgadhanaṁ paññādhanaṁ paññavā sutadhanañca cāgo paññā saddhañca sīlañca 30 0 En Ru

Vitthatadhanasutta
Wealth in Detail
Saddhādhanaṁ, sīladhanaṁ, hirīdhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
The wealth of faith, ethics, conscience, prudence, learning, generosity, and wisdom.
Katamañca, bhikkhave, saddhādhanaṁ?
And what is the wealth of faith?
Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a noble disciple has faith in the Realized One’s awakening …
Idaṁ vuccati, bhikkhave, saddhādhanaṁ.
This is called the wealth of faith.
Katamañca, bhikkhave, sīladhanaṁ?
And what is the wealth of ethical conduct?
Idaṁ vuccati, bhikkhave, sīladhanaṁ.
This is called the wealth of ethical conduct.
Katamañca, bhikkhave, sutadhanaṁ?
And what is the wealth of learning?
Idha, bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
It’s when a noble disciple is very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reciting them, mentally scrutinizing them, and comprehending them theoretically.
Idaṁ vuccati, bhikkhave, sutadhanaṁ.
This is called the wealth of learning.
Katamañca, bhikkhave, cāgadhanaṁ?
And what is the wealth of generosity?
Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato.
It’s when a noble disciple lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Idaṁ vuccati, bhikkhave, cāgadhanaṁ.
This is called the wealth of generosity.
Katamañca, bhikkhave, paññādhanaṁ?
And what is the wealth of wisdom?
Idha, bhikkhave, ariyasāvako paññavā hoti …pe… sammā dukkhakkhayagāminiyā.
It’s when a noble disciple is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Idaṁ vuccati, bhikkhave, paññādhanaṁ.
This is called the wealth of wisdom.
Saddhādhanaṁ sīladhanaṁ,
Faith and ethical conduct are kinds of wealth,
Sutadhanañca cāgo ca,
learning and generosity,
paññā ve sattamaṁ dhanaṁ.
and wisdom is the seventh kind of wealth.
Tasmā saddhañca sīlañca,
So let the wise devote themselves

an7.7 Uggasutta With Ugga uggasutta saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ sutadhanañca cāgo paññā saddhañca sīlañca uggamahāmaggasuttaṁ 15 0 En Ru

Uggasutta
With Ugga Uggasutta → uggamahāmaggasuttaṁ (bj)
Saddhādhanaṁ, sīladhanaṁ, hirīdhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
The wealth of faith, ethics, conscience, prudence, learning, generosity, and wisdom.
Saddhādhanaṁ sīladhanaṁ,
Faith and ethical conduct are kinds of wealth,
Sutadhanañca cāgo ca,
learning and generosity,
paññā ve sattamaṁ dhanaṁ.
and wisdom is the seventh kind of wealth.
Tasmā saddhañca sīlañca,
So let the wise devote themselves

an7.68 Dhammaññūsutta One Who Knows the Teachings dhammaññūsutta suttaṁ saddhāya sīlena sutena cāgena paññāya saddhammaṁ sut 29 0 En Ru

Dhammaññūsutta
One Who Knows the Teachings
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.
statements, mixed prose & verse, discussions, verses, inspired exclamations, legends, stories of past lives, amazing stories, and elaborations.
suttaṁ geyyaṁ …pe… abbhutadhammaṁ vedallaṁ, nayidha ‘dhammaññū’ti vucceyya.
they would not be called ‘one who knows the teachings’.
suttaṁ geyyaṁ …pe… abbhutadhammaṁ vedallaṁ, tasmā ‘dhammaññū’ti vuccati.
they are called ‘one who knows the teachings’.
‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti.
‘This is the extent of my faith, ethics, learning, generosity, wisdom, and eloquence.’
‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, nayidha ‘attaññū’ti vucceyya.
they would not be called ‘one who has self-knowledge’.
‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, tasmā ‘attaññū’ti vuccati.
they are called ‘one who has self-knowledge’.
eko saddhammaṁ sotukāmo, eko saddhammaṁ na sotukāmo.
one likes to hear the true teaching, one does not.
Yvāyaṁ puggalo saddhammaṁ na sotukāmo,
The person who doesn’t like to hear the true teaching
Yvāyaṁ puggalo saddhammaṁ sotukāmo,
The person who does like to hear the true teaching
Dve puggalā saddhammaṁ sotukāmā—
Two people like to hear the true teaching:
eko sutvā dhammaṁ dhāreti, eko sutvā dhammaṁ na dhāreti.
one remembers the teaching they’ve heard, one does not.
Yvāyaṁ puggalo sutvā na dhammaṁ dhāreti,
The person who doesn’t remember the teaching they’ve heard
Yvāyaṁ puggalo sutvā dhammaṁ dhāreti,
The person who does remember the teaching they’ve heard
Dve puggalā sutvā dhammaṁ dhārenti—
Two people remember the teaching they’ve heard: dhārenti → dhārentā (mr)

an8.49 Paṭhamaidhalokikasutta Winning in This Life (1st) paṭhamaidhalokikasutta saddhāsampanno sīlasampanno cāgasampanno paññāsampanno saddho muttacāgā paññavā saddhā sīlena sīlavatiṁ sīlavatī paṭhamalokavijayasuttaṁ 22 0 En Ru

Paṭhamaidhalokikasutta
Winning in This Life (1st) Paṭhamaidhalokikasutta → paṭhamalokavijayasuttaṁ (bj) "
Idha, visākhe, mātugāmo saddhāsampanno hoti, sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.
It’s when a female is accomplished in faith, ethics, generosity, and wisdom.
Kathañca, visākhe, mātugāmo saddhāsampanno hoti?
And how is a female accomplished in faith?
Idha, visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a female has faith in the Realized One’s awakening:
Evaṁ kho, visākhe, mātugāmo saddhāsampanno hoti.
That’s how a female is accomplished in faith.
Kathañca, visākhe, mātugāmo sīlasampanno hoti?
And how is a female accomplished in ethics?
Evaṁ kho, visākhe, mātugāmo sīlasampanno hoti.
That’s how a female is accomplished in ethics.
Kathañca, visākhe, mātugāmo cāgasampanno hoti?
And how is a female accomplished in generosity?
Idha, visākhe, mātugāmo vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgā payatapāṇinī vossaggaratā yācayogā dānasaṁvibhāgaratā.
It’s when she lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Evaṁ kho, visākhe, mātugāmo cāgasampanno hoti.
That’s how a female is accomplished in generosity.
Kathañca, visākhe, mātugāmo paññāsampanno hoti?
And how is a female accomplished in wisdom?
Idha, visākhe, mātugāmo paññavā hoti …pe…
It’s when a female is wise. She has the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
evaṁ kho, visākhe, mātugāmo paññāsampanno hoti.
That’s how a female is accomplished in wisdom.
Saddhā sīlena sampannā,
Faithful, accomplished in ethics,
Tampi sīlavatiṁ āhu,
is known as virtuous,
Tādisī sīlavatī upāsikā,
an8.49 a virtuous laywoman such as she

an8.50 Dutiyaidhalokikasutta Winning in This Life (2nd) dutiyaidhalokikasutta saddhāsampanno sīlasampanno cāgasampanno paññāsampanno saddho paññavā saddhā sīlena sīlavatiṁ sīlavatī 19 0 En Ru

Dutiyaidhalokikasutta
Winning in This Life (2nd)
Idha, bhikkhave, mātugāmo saddhāsampanno hoti, sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.
It’s when a female is accomplished in faith, ethics, generosity, and wisdom.
Kathañca, bhikkhave, mātugāmo saddhāsampanno hoti?
And how is a female accomplished in faith?
Idha, bhikkhave, mātugāmo saddho hoti …pe…
It’s when a female has faith in the Realized One’s awakening …
evaṁ kho, bhikkhave, mātugāmo saddhāsampanno hoti.
That’s how a female is accomplished in faith.
Kathañca, bhikkhave, mātugāmo sīlasampanno hoti?
And how is a female accomplished in ethics?
Evaṁ kho, bhikkhave, mātugāmo sīlasampanno hoti.
That’s how a female is accomplished in ethics.
Kathañca, bhikkhave, mātugāmo cāgasampanno hoti?
And how is a female accomplished in generosity?
evaṁ kho, bhikkhave, mātugāmo cāgasampanno hoti.
That’s how a female is accomplished in generosity.
Kathañca, bhikkhave, mātugāmo paññāsampanno hoti?
And how is a female accomplished in wisdom?
Idha, bhikkhave, mātugāmo paññavā hoti …pe…
It’s when a female is wise. She has the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
evaṁ kho, bhikkhave, mātugāmo paññāsampanno hoti.
That’s how a female is accomplished in wisdom.
Saddhā sīlena sampannā,
Faithful, accomplished in ethics,
Tampi sīlavatiṁ āhu,
is known as virtuous,
Tādisī sīlavatī upāsikā,
an8.50 a virtuous laywoman such as she

an8.54 Dīghajāṇusutta With Dīghajāṇu dīghajāṇusutta sippaññatarena vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā saddhiṁ saddhāsampannānaṁ saddhāsampadaṁ sīlasampannānaṁ sīlasampadaṁ cāgasampannānaṁ cāgasampadaṁ paññāsampannānaṁ paññāsampadaṁ saddhāsampadā sīlasampadā cāgasampadā paññāsampadā saddho saddhāsampadā sīlasampadā muttacāgo cāgasampadā paññāsampadā paññavā paññāya sīlena saddhassa cāgo vyagghapajjasuttaṁ 39 3 En Ru

Dīghajāṇusutta
With Dīghajāṇu Dīghajāṇusutta → vyagghapajjasuttaṁ (bj)
yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena—
farming, trade, raising cattle, archery, government service, or one of the professions. issattena → issatthena (bj, sya-all, pts1ed)
Idha, byagghapajja, kulaputto yasmiṁ gāme vā nigame vā paṭivasati, tattha ye te honti—gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā—tehi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati; yathārūpānaṁ saddhāsampannānaṁ saddhāsampadaṁ anusikkhati, yathārūpānaṁ sīlasampannānaṁ sīlasampadaṁ anusikkhati, yathārūpānaṁ cāgasampannānaṁ cāgasampadaṁ anusikkhati, yathārūpānaṁ paññāsampannānaṁ paññāsampadaṁ anusikkhati.
It’s when a gentleman resides in a town or village. And in that place there are householders or their children who may be young or old, but are mature in conduct, accomplished in faith, ethics, generosity, and wisdom. He associates with them, converses and engages in discussion. And he emulates the same kind of accomplishment in faith, ethics, generosity, and wisdom.
Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
Accomplishment in faith, ethics, generosity, and wisdom.
Katamā ca, byagghapajja, saddhāsampadā?
And what is accomplishment in faith?
Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a gentleman has faith in the Realized One’s awakening:
Ayaṁ vuccati, byagghapajja, saddhāsampadā.
This is called accomplishment in faith.
Katamā ca, byagghapajja, sīlasampadā?
And what is accomplishment in ethics?
Ayaṁ vuccati, byagghapajja, sīlasampadā.
This is called accomplishment in ethics.
Katamā ca, byagghapajja, cāgasampadā?
And what is accomplishment in generosity?
Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato.
It’s when a gentleman lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Ayaṁ vuccati, byagghapajja, cāgasampadā.
This is called accomplishment in generosity.
Katamā ca, byagghapajja, paññāsampadā?
And what is accomplishment in wisdom?
Idha, byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
It’s when a gentleman is wise. He has the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Ayaṁ vuccati, byagghapajja, paññāsampadā.
This is called accomplishment in wisdom.
Saddho sīlena sampanno,
Faithful, accomplished in ethics,
saddhassa gharamesino;
of a faithful householder
cāgo puññaṁ pavaḍḍhatī”ti.
merit grows by generosity.” "

an8.55 Ujjayasutta With Ujjaya ujjayasutta saddhiṁ sippaññatarena vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā saddhāsampannānaṁ saddhāsampadaṁ sīlasampannānaṁ sīlasampadaṁ cāgasampannānaṁ cāgasampadaṁ paññāsampannānaṁ paññāsampadaṁ saddhāsampadā sīlasampadā cāgasampadā paññāsampadā saddho saddhāsampadā sīlasampadā muttacāgo cāgasampadā paññāsampadā paññavā sīlena saddhassa cāgo 37 3 En Ru

Ujjayasutta
With Ujjaya
Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Then Ujjaya the brahmin went up to the Buddha, and exchanged greetings with him.
yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena—
farming, trade, raising cattle, archery, government service, or one of the professions.
Idha, brāhmaṇa, kulaputto yasmiṁ gāme vā nigame vā paṭivasati tatra ye te honti—gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā—tehi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati; yathārūpānaṁ saddhāsampannānaṁ saddhāsampadaṁ anusikkhati, yathārūpānaṁ sīlasampannānaṁ sīlasampadaṁ anusikkhati, yathārūpānaṁ cāgasampannānaṁ cāgasampadaṁ anusikkhati, yathārūpānaṁ paññāsampannānaṁ paññāsampadaṁ anusikkhati.
It’s when a gentleman resides in a town or village. And in that place there are householders or their children who may be young or old, but are mature in conduct, accomplished in faith, ethics, generosity, and wisdom. He associates with them, converses and engages in discussion. And he emulates the same kind of accomplishment in faith, ethics, generosity, and wisdom.
Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
Accomplishment in faith, ethics, generosity, and wisdom.
Katamā ca, brāhmaṇa, saddhāsampadā?
And what is accomplishment in faith?
Idha, brāhmaṇa, kulaputto saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a gentleman has faith in the Realized One’s awakening:
Ayaṁ vuccati, brāhmaṇa, saddhāsampadā.
This is called accomplishment in faith.
Katamā ca, brāhmaṇa, sīlasampadā?
And what is accomplishment in ethics?
Ayaṁ vuccati, brāhmaṇa, sīlasampadā.
This is called accomplishment in ethics.
Katamā ca, brāhmaṇa, cāgasampadā?
And what is accomplishment in generosity?
Idha, brāhmaṇa, kulaputto vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato.
It’s when a gentleman lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Ayaṁ vuccati, brāhmaṇa, cāgasampadā.
This is called accomplishment in generosity.
Katamā ca, brāhmaṇa, paññāsampadā?
And what is accomplishment in wisdom?
Idha, brāhmaṇa, kulaputto paññavā hoti …pe… sammā dukkhakkhayagāminiyā.
It’s when a gentleman is wise. He has the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Ayaṁ vuccati, brāhmaṇa, paññāsampadā.
This is called accomplishment in wisdom.
Saddho sīlena sampanno,
Faithful, accomplished in ethics,
saddhassa gharamesino;
of a faithful householder
cāgo puññaṁ pavaḍḍhatī”ti.
merit grows by generosity.” "

an8.75 Paṭhamasampadāsutta Accomplishments (1st) paṭhamasampadāsutta saddhāsampadā sīlasampadā cāgasampadā paññāsampadā saddho sīlena saddhassa cāgo 9 0 En Ru

Paṭhamasampadāsutta
Accomplishments (1st)
Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā—
Accomplishment in initiative, protection, good friendship, and balanced finances. And accomplishment in faith, ethics, generosity, and wisdom.
Saddho sīlena sampanno,
Faithful, accomplished in ethics,
saddhassa gharamesino;
of a faithful householder
cāgo puññaṁ pavaḍḍhatī”ti.
merit grows by generosity.” "

an8.76 Dutiyasampadāsutta Accomplishments (2nd) dutiyasampadāsutta saddhāsampadā sīlasampadā cāgasampadā paññāsampadā sippaññatarena vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā saddhiṁ saddhāsampannānaṁ saddhāsampadaṁ sīlasampannānaṁ sīlasampadaṁ cāgasampannānaṁ cāgasampadaṁ paññāsampannānaṁ paññāsampadaṁ saddho saddhāsampadā sīlasampadā cāgasampadā paññāsampadā paññavā sīlena saddhassa cāgo 35 1 En Ru

Dutiyasampadāsutta
Accomplishments (2nd)
Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
Accomplishment in initiative, protection, good friendship, and balanced finances. And accomplishment in faith, ethics, generosity, and wisdom.
yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issattena yadi rājaporisena yadi sippaññatarena—
farming, trade, raising cattle, archery, government service, or one of the professions.
Idha, bhikkhave, kulaputto yasmiṁ gāme vā nigame vā paṭivasati, tattha ye te honti gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino vuddhā vā vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā, tehi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati; yathārūpānaṁ saddhāsampannānaṁ saddhāsampadaṁ anusikkhati, yathārūpānaṁ sīlasampannānaṁ sīlasampadaṁ anusikkhati, yathārūpānaṁ cāgasampannānaṁ cāgasampadaṁ anusikkhati, yathārūpānaṁ paññāsampannānaṁ paññāsampadaṁ anusikkhati.
It’s when a gentleman resides in a town or village. And in that place there are householders or their children who may be young or old, but are mature in conduct, accomplished in faith, ethics, generosity, and wisdom. He associates with them, converses and engages in discussion. And he emulates the same kind of accomplishment in faith, ethics, generosity, and wisdom.
Katamā ca, bhikkhave, saddhāsampadā?
And what is accomplishment in faith?
Idha, bhikkhave, kulaputto saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a gentleman has faith in the Realized One’s awakening:
Ayaṁ vuccati, bhikkhave, saddhāsampadā.
This is called accomplishment in faith.
Katamā ca, bhikkhave, sīlasampadā?
And what is accomplishment in ethics?
Ayaṁ vuccati, bhikkhave, sīlasampadā.
This is called accomplishment in ethics.
Katamā ca, bhikkhave, cāgasampadā?
And what is accomplishment in generosity?
Ayaṁ vuccati, bhikkhave, cāgasampadā.
This is called accomplishment in generosity.
Katamā ca, bhikkhave, paññāsampadā?
And what is accomplishment in wisdom?
Idha, bhikkhave, kulaputto paññavā hoti …pe… sammā dukkhakkhayagāminiyā.
It’s when a gentleman is wise. He has the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Ayaṁ vuccati, bhikkhave, paññāsampadā.
This is called accomplishment in wisdom.
Saddho sīlena sampanno,
Faithful, accomplished in ethics,
saddhassa gharamesino;
of a faithful householder
cāgo puññaṁ pavaḍḍhatī”ti.
merit grows by generosity.” "

an9.5 Balasutta Powers balasutta paññābalaṁ paññāya paññābalaṁ assaddhaṁ saddhāsampadāya dussīlaṁ sīlasampadāya cāgasampadāya duppaññaṁ paññāsampadāya duppañño balasaṅgahavatthusuttaṁ 18 0 En Ru

Balasutta
Powers Balasutta → balasaṅgahavatthusuttaṁ (bj) "
Katamañca, bhikkhave, paññābalaṁ?
And what is the power of wisdom?
Ye dhammā kusalā kusalasaṅkhātā ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tyassa dhammā paññāya vodiṭṭhā honti vocaritā.
One has clearly seen and clearly contemplated with wisdom those qualities that are skillful and considered to be skillful; those that are unskillful … blameworthy … blameless … dark … bright … to be cultivated … not to be cultivated … not worthy of the noble ones … worthy of the noble ones and considered to be worthy of the noble ones.
Idaṁ vuccati, bhikkhave, paññābalaṁ.
This is called the power of wisdom.
Etadaggaṁ, bhikkhave, atthacariyānaṁ yadidaṁ assaddhaṁ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaṁ sīlasampadāya … macchariṁ cāgasampadāya … duppaññaṁ paññāsampadāya samādapeti niveseti patiṭṭhāpeti.
The best way of taking care is to encourage, settle, and ground the unfaithful in faith, the unethical in ethics, the stingy in generosity, and the ignorant in wisdom.
paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
the powers of wisdom, energy, blamelessness, and inclusiveness.
Duppañño kho ājīvikabhayassa bhāyeyya.
A witless person might fear for their livelihood.
paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
the powers of wisdom, energy, blamelessness, and inclusiveness.
Duppañño kho duggatibhayassa bhāyeyya.
A witless person might be afraid of a bad rebirth.

an10.53 Ṭhitisutta Stagnation ṭhitisutta saddhāya sīlena sutena cāgena paññāya 16 2 En Ru

Ṭhitisutta
Stagnation
Idha, bhikkhave, bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena, tassa te dhammā neva tiṭṭhanti no vaḍḍhanti.
It’s when a mendicant has a certain degree of faith, ethics, generosity, wisdom, and eloquence. Those qualities neither stagnate nor grow in them.
Idha, bhikkhave, bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena, tassa te dhammā neva hāyanti no vaḍḍhanti.
It’s when a mendicant has a certain degree of faith, ethics, generosity, wisdom, and eloquence. Those qualities neither decline nor grow in them.
Idha, bhikkhave, bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena, tassa te dhammā neva tiṭṭhanti no hāyanti.
It’s when a mendicant has a certain degree of faith, ethics, generosity, wisdom, and eloquence. Those qualities neither stagnate nor decline in them.

an10.74 Vaḍḍhisutta Growth vaḍḍhisutta saddhāya sīlena sutena cāgena paññāya 11 0 En Ru

Vaḍḍhisutta
Growth
Khettavatthūhi vaḍḍhati, dhanadhaññena vaḍḍhati, puttadārehi vaḍḍhati, dāsakammakaraporisehi vaḍḍhati, catuppadehi vaḍḍhati, saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati—
He grows in fields and lands, money and grain, wives and children, in bondservants, workers, and staff, and in livestock. And he grows in faith, ethics, learning, generosity, and wisdom.
Saddhāya sīlena ca yodha vaḍḍhati,
When someone grows in faith and ethics,
Paññāya cāgena sutena cūbhayaṁ;
wisdom, and both generosity and learning—

an11.11 Paṭhamamahānāmasutta With Mahānāma (1st) paṭhamamahānāmasutta sutaṁ saddho assaddho paññavā duppañño passaddhakāyo sīlāni sīlaṁ sīlānussatiṁ cāgaṁ muttacāgo cāgānussatiṁ saddhāya saddhā sīlena sutena cāgena cāgo paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca 36 0 En Ru

Paṭhamamahānāmasutta
With Mahānāma (1st)
sutaṁ metaṁ, bhante:
“Sir, I have heard that
Saddho kho, mahānāma, ārādhako hoti, no assaddho;
The faithful succeed, not the faithless.
paññavā ārādhako hoti, no duppañño.
The wise succeed, not the witless.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When they’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when they’re blissful, the mind becomes immersed in samādhi.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an11.11
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an11.11
Puna caparaṁ tvaṁ, mahānāma, attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.
Furthermore, a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.
Yasmiṁ, mahānāma, samaye ariyasāvako sīlaṁ anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their ethical conduct their mind is not full of greed, hate, and delusion. …
ujugatamevassa tasmiṁ samaye cittaṁ hoti sīlaṁ ārabbha.
an11.11
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an11.11
Ayaṁ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno sīlānussatiṁ bhāveti.
This is called a noble disciple who lives in balance among people who are unbalanced, and lives untroubled among people who are troubled. They’ve entered the stream of the teaching and developed the recollection of their ethical conduct.
Puna caparaṁ tvaṁ, mahānāma, attano cāgaṁ anussareyyāsi:
Furthermore, you should recollect your own generosity:
yohaṁ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṁ ajjhāvasāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato’ti.
Among people with hearts full of the stain of stinginess I live at home rid of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.’
Yasmiṁ, mahānāma, samaye ariyasāvako cāgaṁ anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects their own generosity their mind is not full of greed, hate, and delusion. …
ujugatamevassa tasmiṁ samaye cittaṁ hoti cāgaṁ ārabbha.
an11.11
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
an11.11
Ayaṁ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno cāgānussatiṁ bhāveti.
This is called a noble disciple who lives in balance among people who are unbalanced, and lives untroubled among people who are troubled. They’ve entered the stream of the teaching and developed the recollection of generosity.
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’
Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpaṁ sīlaṁ saṁvijjati.
an11.11
Yathārūpena sutena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpaṁ sutaṁ saṁvijjati.
an11.11
Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpo cāgo saṁvijjati.
an11.11
Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā paññā saṁvijjatī’ti.
an11.11
Yasmiṁ, mahānāma, samaye ariyasāvako attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects the faith, ethics, learning, generosity, and wisdom of both themselves and the deities their mind is not full of greed, hate, and delusion.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When they’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when they’re blissful, the mind becomes immersed in samādhi.

an11.12 Dutiyamahānāmasutta With Mahānāma (2nd) dutiyamahānāmasutta sutaṁ saddho assaddho paññavā duppañño passaddhakāyo sīlaṁ cāgaṁ saddhāya saddhā sīlena sutena cāgena paññāya paññā saddhañca sīlañca sutañca cāgañca paññañca 22 0 En Ru

Dutiyamahānāmasutta
With Mahānāma (2nd)
sutaṁ metaṁ, bhante:
“Sir, I have heard that
Saddho kho, mahānāma, ārādhako hoti, no assaddho;
The faithful succeed, not the faithless.
paññavā ārādhako hoti, no duppañño.
The wise succeed, not the witless.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When they’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when they’re blissful, the mind becomes immersed in samādhi.
attano sīlaṁ anussareyyāsi …pe…
your own ethical conduct …
attano cāgaṁ anussareyyāsi …pe…
your own generosity …
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā saddhā saṁvijjati.
an11.12
Yathārūpena sīlena …
an11.12
sutena …
an11.12
cāgena …
an11.12
paññāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā paññā saṁvijjatī’ti.
an11.12
Yasmiṁ, mahānāma, samaye ariyasāvako attano ca tāsañca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti;
When a noble disciple recollects the faith, ethics, learning, generosity, and wisdom of both themselves and the deities their mind is not full of greed, hate, and delusion.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
When they’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when they’re blissful, the mind becomes immersed in samādhi.

an11.13 Nandiyasutta With Nandiya nandiyasutta sutaṁ saddho assaddho sīlavā dussīlo paññavā duppañño cāgaṁ muttacāgo 11 3 En Ru

Nandiyasutta
With Nandiya
sutaṁ metaṁ, bhante:
“Sir, I have heard that
Saddho kho, nandiya, ārādhako hoti, no assaddho;
The faithful succeed, not the faithless.
sīlavā ārādhako hoti, no dussīlo;
The ethical succeed, not the unethical.
paññavā ārādhako hoti, no duppañño.
The wise succeed, not the witless.
Puna caparaṁ tvaṁ, nandiya, attano cāgaṁ anussareyyāsi:
Furthermore, you should recollect your own generosity:
yohaṁ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṁ ajjhāvasāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato’ti.
Among people with hearts full of the stain of stinginess I live at home rid of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.’
Iti kho te, nandiya, cāgaṁ ārabbha ajjhattaṁ sati upaṭṭhāpetabbā.
In this way you should establish mindfulness internally based on generosity.

dn2 Sāmaññaphalasutta Самана Пхала Сутта sāmaññaphalasutta sutaṁ saddhiṁ paññapetun paññapetun’ti ekūnapaññāsa sīlena suttaguḷe paññāyanti dattupaññattaṁ paññapetun’ paññattan paññapetuṁ sutsaddhaṁ saddhāpaṭilābhena sīlasampanno sīla cūḷasīla sīlasmiṁ cūḷasīlaṁ majjhimasīla saddhādeyyāni majjhimasīlaṁ mahāsīla sīlasaṁvarato sīlakkhandhena mahāsīlaṁ sutte passaddhakāyo suttaṁ paṇḍusuttaṁ paññāsampi paccāgaccheyya paccāgato’ti sāmaññaphalasuttaṁ 105 36 En Ru

Sāmaññaphalasutta
Самана Пхала Сутта
Evaṁ me sutaṁ— Evaṁ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca: “handa ca dāni mayaṁ, bhante, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tvaṁ, mahārāja, kālaṁ maññasī”ti. Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Вот что я слышал. Когда так было сказано, царь Магадхи Аджатасатту Ведехипутта сказал Благостному: «Ну а теперь, господин, мы пойдем — у нас много дел, многое надлежит сделать». — «[Делай], теперь, великий царь, как ты считаешь нужным». И вот царь Магадхи Аджатасатту Ведехипутта, возрадовавшись и удовлетворившись словами Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.
ekaṁ samayaṁ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā acirapakkantassa rañño māgadhassa ajātasattussa vedehiputtassa bhikkhū āmantesi: “khatāyaṁ, bhikkhave, rājā. Upahatāyaṁ, bhikkhave, rājā. Sacāyaṁ, bhikkhave, rājā pitaraṁ dhammikaṁ dhammarājānaṁ jīvitā na voropessatha, imasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ uppajjissathā”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Sāmaññaphalasuttaṁ niṭṭhitaṁ dutiyaṁ. "
Однажды Благостный с большой толпой монахов, двенадцатью с половиной сотнями монахов пребывал в Раджагахе, в манговой роще Дживаки Комарабхаччи. И вот вскоре после ухода царя Магадхи Аджатасатту Ведехипутты Благостный обратился к монахам: «Этот царь, монахи, поражен; этот царь, монахи, потрясен. Если бы этот царь, монахи, не лишил жизни отца, добродетельного царя добродетели, то уже на этом сиденье обрел бы непорочное, свободное от скверны видение истины». Так сказал Благостный, и удовлетворенные монахи возрадовались словам Благостного. Окончена «Саманняпхала-сутта». Вторая. "
“Ayaṁ, deva, bhagavā arahaṁ sammāsambuddho amhākaṁ ambavane viharati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.
«Божественный! Благостный, архат, всецело просветленный пребывает у нас в манговой роще с большой толпой монахов, двенадцатью с половиной сотнями монахов.
Sakkā nu kho, bhante, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun”ti?
Можно ли, господин, указать таким же образом зримый плод отшельничества в этом зримом мире?»
“Ekamidāhaṁ, bhante, samayaṁ yena pūraṇo kassapo tenupasaṅkamiṁ; upasaṅkamitvā pūraṇena kassapena saddhiṁ sammodiṁ.
«Однажды, господин, я приблизился к Пуране Кассапе. Приблизившись, я обменялся с Пураной Кассапой дружескими, дружелюбными словами и почтительным приветствием
Sakkā nu kho, bho kassapa, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Кассапа, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Ekamidāhaṁ, bhante, samayaṁ yena makkhali gosālo tenupasaṅkamiṁ; upasaṅkamitvā makkhalinā gosālena saddhiṁ sammodiṁ.
Однажды, господин, я приблизился к Маккхали Госале. Приблизившись, я обменялся с Маккхали Госалой дружескими, дружелюбными словами и почтительным приветствием
sakkā nu kho, bho gosāla, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Госала, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhigabbhā satta devā satta mānusā satta pisācā satta sarā satta pavuṭā satta pavuṭasatāni satta papātā satta papātasatāni satta supinā satta supinasatāni cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.
Существует четырнадцать сотен тысяч главных [видов] рождения, и шестнадцать сотен [других], и [еще] шестьсот [других]; пятьсот [видов] действий, и [еще] пять действий, и три действия, и [одно] действие, и половина действия; шестьдесят два пути, шестьдесят два внутренних периода, шесть разновидностей [существ], восемь стадий человеческой [жизни], сорок девять сотен [видов] поддержания жизни, сорок девять сотен [видов] странствующих аскетов, сорок девять сотен областей, населенных нагами, двадцать сотен жизненных способностей, тридцать сотен преисподних, тридцать шесть элементов страсти, семь пород, наделенных сознанием, семь пород, лишенных сознания, семь пород [растущих] от узлов [стебля], семь [видов] богов, семь [видов] людей, семь [видов] демонов, семь озер, семь патува [и еще] семьсот патува, семь [великих] обрывов, семьсот [малых] обрывов, семь [видов великих] снов, семьсот [видов малых] снов, восемьдесят четыре сотни тысяч великих периодов, в течение которых и глупцы и мудрые, странствуя, переходя из одного существования в другое, положат конец страданию. mahākappino → mahākappuno (si, pts1ed) | pavuṭā → paṭuvā (pts1ed); sapuṭā (mr)
Tattha natthi “imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantiṁ karissāmī”ti hevaṁ natthi.
И здесь не [следует полагать]: ‘Благодаря этому нравственному поведению, или обрядам, или подвижничеству, или целомудрию я или дам созреть несозревшим [плодам своих] действий, или, постепенно обретая созревшие [плоды] действий, освобожусь от них’, ибо это не так —
Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti;
И подобно тому как брошенный клубок нити разматывается, насколько способен разматываться,
Ekamidāhaṁ, bhante, samayaṁ yena ajito kesakambalo tenupasaṅkamiṁ; upasaṅkamitvā ajitena kesakambalena saddhiṁ sammodiṁ.
Однажды, господин, я приблизился к Аджите Кесакамбале. Приблизившись, я обменялся с Аджитой Кесакамбалой дружескими, дружелюбными словами и почтительным приветствием
sakkā nu kho, bho ajita, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Аджита, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Yāvāḷāhanā padāni paññāyanti.
они идут до его места сожжения и произносят слова [о нем].
Dattupaññattaṁ yadidaṁ dānaṁ.
Подаяние — это учение глупцов,
Ekamidāhaṁ, bhante, samayaṁ yena pakudho kaccāyano tenupasaṅkamiṁ; upasaṅkamitvā pakudhena kaccāyanena saddhiṁ sammodiṁ.
Однажды, господин, я приблизился к Пакудхе Каччаяне. Приблизившись, я обменялся с Пакудхой Каччаяной дружескими, дружелюбными словами
sakkā nu kho, bho kaccāyana, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Каччаяна, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Ekamidāhaṁ, bhante, samayaṁ yena nigaṇṭho nāṭaputto tenupasaṅkamiṁ; upasaṅkamitvā nigaṇṭhena nāṭaputtena saddhiṁ sammodiṁ.
Однажды, господин, я приблизился к Нигантхе Натхапутте. Приблизившись, я обменялся с Нигантхой Натхапуттой дружескими, дружелюбными словами и почтительным приветствием
sakkā nu kho, bho aggivessana, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Аггивессана, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Ekamidāhaṁ, bhante, samayaṁ yena sañcayo belaṭṭhaputto tenupasaṅkamiṁ; upasaṅkamitvā sañcayena belaṭṭhaputtena saddhiṁ sammodiṁ.
Однажды, господин, я приблизился к Санджае Белаттхипутте. Приблизившись, я обменялся с Санджаей Белаттхипуттой дружескими, дружелюбными словами и почтительным приветствием
sakkā nu kho, bho sañcaya, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Санджая, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Sakkā nu kho, bhante, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’”ti?
Можно ли, господин, указать таким же образом зримый плод отшельничества в этом зримом мире?“»
“Idaṁ kho te, mahārāja, mayā paṭhamaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññattan”ti.
«Вот, великий царь, тебе указан мною первый зримый плод отшельничества в этом зримом мире?»
“Sakkā pana, bhante, aññampi evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun”ti?
«А можно ли, господин, указать таким же образом еще другой зримый плод отшельничества в этом зримом мире?»
“Idaṁ kho te, mahārāja, mayā dutiyaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññattan”ti.
«Вот, великий царь, тебе указан мною второй зримый плод отшельничества в этом зримом мире».
“Sakkā pana, bhante, aññampi diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetuṁ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañcā”ti?
«А можно ли, господин, указать таким же образом еще другой зримый плод отшельничества в этом зримом мире — и прекраснее, и возвышеннее этих зримых плодов отшельничества?»
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
Слыша эту истину, он обретает веру в Татхагату.
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
И, наделенный этой обретенной им верой, он размышляет:
So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho.
Так, будучи странником, он живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в мельчайших проступках, обязуется следовать заповедям и упражняется [в их исполнении], наделен добродетелью тела и добродетелью речи, чист в средствах существования, обладает нравственностью, охраняет врата жизненных способностей, наделен способностью самосознания и вдумчивостью, удовлетворен. sīlasampanno, indriyesu guttadvāro → bhojane mattaññū (bj, mr)
4.3.1.1. Cūḷasīla
4.3.1.1. Малая глава о нравственности
Kathañca, mahārāja, bhikkhu sīlasampanno hoti?
Как же, великий царь, монах предан нравственности?
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya; amutra vā sutvā na imesaṁ akkhātā, amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
Отказываясь от клеветнической речи, избегая клеветнической речи, он не рассказывает в другом месте услышанного здесь, чтобы не вызвать раздора со здешними, и не рассказывает здесь услышанного в другом месте, чтобы не вызвать раздора с тамошними. Он соединяет разобщенных, поощряет соединенных, удовлетворен согласием, доволен согласием, наслаждается согласием, ведет речь, родящую согласие. Pisuṇaṁ vācaṁ → pisuṇāvācaṁ (pts1ed) | samaggarato → samaggarāmo (bj) | anuppadātā → anuppādātā (pts1ed)
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Cūḷasīlaṁ niṭṭhitaṁ.
Малая глава о нравственности окончена.
4.3.1.2. Majjhimasīla
4.3.1.2. Средняя глава о нравственности
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности наносить таким образом вред семенам и растениям всех видов,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности собирать и использовать таким образом запасы,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности посещать таким образом зрелища,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности предаваться таким образом игре в кости и легкомыслию,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности пользоваться таким образом высоким ложем или большим ложем,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti.
51. В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности заниматься таким образом украшениями и нарядами,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают таким образом в склонности к низменным беседам,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают таким образом в склонности к пререканиям,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности исполнять таким образом обязанность вестника или посыльного,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigīsitāro ca. Iti evarūpā kuhanalapanā paṭivirato hoti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, бывают и обманщиками, и болтунами, и прорицателями, и фокусниками, страстно желая все новой и новой прибыли, — он избегает таким образом обмана и болтовни.
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Majjhimasīlaṁ niṭṭhitaṁ.
Средняя глава о нравственности окончена.
4.3.1.3. Mahāsīla
4.3.1.3. Большая глава о нравственности
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Sa kho so, mahārāja, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
И вот, великий царь, этот монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности.
evameva kho, mahārāja, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
так же точно, великий царь, и монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности.
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
Наделенный этим праведным сводом нравственных предписаний, он испытывает безупречное внутреннее счастье.
Evaṁ kho, mahārāja, bhikkhu sīlasampanno hoti.
Таким, великий царь, бывает монах, наделенный нравственностью.
Mahāsīlaṁ niṭṭhitaṁ.
Большая глава о нравственности окончена.
Sotena saddaṁ sutvā …pe…
Слыша ухом звук …
Idha, mahārāja, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
Вот, великий царь, монах вдумчиво действует, когда он идет вперед и идет назад, вдумчиво действует, когда глядит вперед и глядит по сторонам, вдумчиво действует, когда сгибается и распрямляется, вдумчиво действует, когда носит ткань, сосуд для подаяний и верхнюю одежду, вдумчиво действует, когда ест, пьет, разжевывает, пробует на вкус, вдумчиво действует, когда испражняется и мочится, вдумчиво действует, когда ходит, стоит, сидит, спит, бодрствует, говорит, молчит.
So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato,
Наделенный этим праведным сводом нравственных предписаний и наделенный этой праведной воздержанностью в жизненных силах, наделенный этой праведной внимательностью и вдумчивостью, и наделенный этой праведной удовлетворенностью,
Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
Когда он видит себя отказавшимся от пяти преград, в нем рождается удовлетворенность, у удовлетворенного рождается радость, от радости в сердце успокаивается тело, успокоившийся телом ощущает счастье, счастливый сосредоточен в уме.
Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить, — pītaṁ vā lohitaṁ vā → pītakaṁ vā lohitakaṁ vā (mr)
tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
и в него продета эта нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“ —
So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Он вспоминает различные места, где пребывал в прежних [существованиях], а именно: в одном рождении, в двух рождениях, в трех рождениях, в четырех рождениях, в пяти рождениях, в десяти рождениях, в двадцати рождениях, в тридцати рождениях, в сорока рождениях, в пятидесяти рождениях, в ста рождениях, в тысяче рождений, в сотне тысяч рождений, во многих периодах свертывания [мира], во многих периодах развертывания [мира], во многих периодах свертывания и развертывания [мира]: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом мире. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь рожден здесь“ — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Seyyathāpi, mahārāja, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa: ‘ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
94. Подобно тому, великий царь, как, если человек пойдет из своей деревни в другую деревню, а из этой деревни пойдет в другую деревню, а из этой деревни возвратится в свою деревню, он может сказать себе: „Вот я пришел из своей деревни в другую деревню, там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, а из этой деревни пришел в ту деревню и там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, а из этой деревни возвратился в свою деревню“ — agacchiṁ → agañchiṁ (sya-all, km); agañciṁ (pts1ed)
So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Он вспоминает различные места, где пребывал в прежних [существованиях], а именно: в одном рождении, в двух рождениях, в трех рождениях, в четырех рождениях, в пяти рождениях, в десяти рождениях, в двадцати рождениях, в тридцати рождениях, в сорока рождениях, в пятидесяти рождениях, в ста рождениях, в тысяче рождений, в сотне тысяч рождений, во многих периодах свертывания [мира], во многих периодах развертывания [мира], во многих периодах свертывания и развертывания [мира]: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь“, — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Sāmaññaphalasuttaṁ niṭṭhitaṁ dutiyaṁ. "
Окончена «Саманняпхала-сутта». Вторая. "

dn10 Subhasutta Субха Сутта subhasutta sutaṁ paṭissutsaddhiṁ paññatte sīlakkhandhassa paññākkhandhassa sīlakkhandha sīlakkhandho sutsaddhaṁ saddhāpaṭilābhena sīlasampanno sīlasmiṁ saddhādeyyāni sīlasaṁvarato sīlakkhandhena sīlakkhandhaṁ sutte passaddhakāyo paññākkhandha paññākkhandho suttaṁ paṇḍusuttaṁ paññāya paññāsampi paccāgaccheyya paccāgato’ti paññākkhandhaṁ subhasuttaṁ sīlasmiṁ sāmaññaphalasutte 57 25 En Ru

Subhasutta
Субха Сутта
Evaṁ me sutaṁ—
Вот что я слышал.
“Evaṁ, bho”ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.
«Хорошо, почтенный», — согласился юноша с юным Субхой, сыном Тодейи, приблизился к достопочтенному Ананде; приблизившись, он обменялся с достопочтенным Анандой дружескими, дружелюбными словами
“Evaṁ, bho”ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami; upasaṅkamitvā subhaṁ māṇavaṁ todeyyaputtaṁ etadavoca:
И тогда этот юноша, поднявшись с сиденья, приблизился к юному Субхе, сыну Тодейи, и, приблизившись, так сказал юному Субхе, сыну Тодейи:
Atha kho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.
И наутро, когда прошла эта ночь, достопочтенный Ананда оделся, взял сосуд для подаяний и верхнюю одежду, вместе со следующим за ним отшельником, монахом Четакой, приблизился к жилищу юного Субхи, сына Тодейи, и, приблизившись, сел на предложенное сиденье. А юный Субха, сын Тодейи, приблизился к достопочтенному Ананде; приблизившись, он обменялся с достопочтенным Анандой дружескими, дружелюбными словами.
Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññākkhandhassa.
Праведный свод нравственных предписаний, праведный свод предписаний о сосредоточенности, праведный свод предписаний о постижении.
“Katamo pana so, bho ānanda, ariyo sīlakkhandho, yassa so bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
«Каков же, почтенный Ананда, этот праведный свод нравственных предписаний, который хвалил досточтимый Готама, которым он побуждал, в котором наставлял и утверждал людей?»
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
Слыша эту истину, он обретает веру в Татхагату.
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
И, наделенный этой обретенной им верой, он размышляет:
So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo, sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho.
Так, будучи странником, он живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в мельчайших проступках, обязуется следовать заповедям и упражняется [в их исполнении], наделен добродетелью тела и добродетелью речи, чист в средствах существования, обладает нравственностью, охраняет врата жизненных способностей, наделен способностью самосознания и вдумчивостью, удовлетворен.
Kathañca, māṇava, bhikkhu sīlasampanno hoti?
Как же, юноша, монах предан нравственности?
idampissa hoti sīlasmiṁ.
это и есть часть его нравственности. sīlasmiṁ → athā sāmaññaphalasutte 194 yāva 210 anucchedesu evaṁ
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
В то время как, юноша, некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Idampissa hoti sīlasmiṁ.
Это и есть часть его нравственности.
Sa kho so, māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
И вот, юноша, этот монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности. Sa kho so → ayaṁ kho so (mr)
evameva kho, māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
так же точно, юноша, и монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности.
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
Наделенный этим праведным сводом нравственных предписаний, он испытывает безупречное внутреннее счастье.
Evaṁ kho, māṇava, bhikkhu sīlasampanno hoti.
Таким, юноша, бывает монах, наделенный нравственностью.
Ayaṁ kho so, māṇava, ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
Таков, юноша, этот праведный свод нравственных предписаний, который хвалил Благостный, которым он побуждал, в котором наставлял и утверждал людей.
So cāyaṁ, bho ānanda, ariyo sīlakkhandho paripuṇṇo, no aparipuṇṇo.
Ведь этот праведный свод нравственных предписаний, почтенный Ананда, совершенен и не является несовершенным,
Evaṁ paripuṇṇañcāhaṁ, bho ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi.
и я, почтенный Ананда, не вижу столь совершенного праведного свода нравственных предписаний за пределами этой [общины], у других отшельников и брахманов.
Evaṁ paripuṇṇañca, bho ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu:
И если бы, почтенный Ананда, отшельники и брахманы за пределами этой [общины] могли бы увидеть у себя столь совершенный праведный свод нравственных предписаний, то были бы настолько удовлетворены, что сказали бы себе:
Sotena saddaṁ sutvā …pe…
Слыша ухом звук …
Idha, māṇava, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
Вот, юноша, монах вдумчиво действует, когда он идет вперед и идет назад, вдумчиво действует, когда глядит вперед и глядит по сторонам, вдумчиво действует, когда сгибается и распрямляется, вдумчиво действует, когда носит ткань, сосуд для подаяний и верхнюю одежду, вдумчиво действует, когда ест, пьет, разжевывает, пробует на вкус, вдумчиво действует, когда испражняется и мочится, вдумчиво действует, когда ходит, стоит, сидит, спит, бодрствует, говорит, молчит.
So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato
Наделенный этим праведным сводом нравственных предписаний и наделенный этой праведной воздержанностью в жизненных силах, наделенный этой праведной внимательностью и вдумчивостью, и наделенный этой праведной удовлетворенностью
Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
Когда он видит себя отказавшимся от пяти преград, в нем рождается удовлетворенность, у удовлетворенного рождается радость, от радости в сердце успокаивается тело, успокоившийся телом ощущает счастье, счастливый сосредоточен в уме.
Katamo pana so, bho ānanda, ariyo paññākkhandho, yassa bho bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
Каков же, почтенный Ананда, этот праведный свод предписаний о постижении, который хвалил досточтимый Готама, которым он побуждал, в котором наставлял и утверждал людей?»
Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
Подобно тому, юноша, как если в драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить.
Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
То человек, наделенный зрением, взяв его в руку, может понять: „Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, и в него продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“.
Idampissa hoti paññāya.
это и есть часть его постижения.
Idampissa hoti paññāya.
Это и есть часть его постижения.
Idampissa hoti paññāya.
Это и есть часть его постижения.
Idampissa hoti paññāya.
Это и есть часть его постижения.
Idampissa hoti paññāya.
Это и есть часть его постижения.
So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Он вспоминает различные места, где пребывал в прежних [существованиях], а именно: в одном рождении, в двух рождениях, в трех рождениях, в четырех рождениях, в пяти рождениях, в десяти рождениях, в двадцати рождениях, в тридцати рождениях, в сорока рождениях, в пятидесяти рождениях, в ста рождениях, в тысяче рождений, в сотне тысяч рождений, во многих периодах свертывания [мира], во многих периодах развертывания [мира], во многих периодах свертывания и развертывания [мира]: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом мире. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь рожден здесь“ — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Seyyathāpi, māṇava, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya; tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa: ‘ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So tamhāpi gāmā amuṁ gāmaṁ gacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Подобно тому, великий царь, как, если человек пойдет из своей деревни в другую деревню, а из этой деревни пойдет в другую деревню, а из этой деревни возвратится в свою деревню, он может сказать себе: „Вот я пришел из своей деревни в другую деревню, там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, а из этой деревни пришел в ту деревню и там я так-то стоял, так-то сидел, так-то говорил, так-то молчал, а из этой деревни возвратился в свою деревню“.
Idampissa hoti paññāya.
Это и есть часть его постижения.
Idampissa hoti paññāya.
Это и есть часть его постижения.
Idampissa hoti paññāya.
это и есть часть его постижения.
Ayaṁ kho so, māṇava, ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
Таков, юноша, этот праведный свод предписаний о постижении, который хвалил Благостный, которым он побуждал, в котором наставлял и утверждал людей.
So cāyaṁ, bho ānanda, ariyo paññākkhandho paripuṇṇo, no aparipuṇṇo.
Ведь этот праведный свод предписаний о постижении, почтенный Ананда, совершенен и не является несовершенным,
Evaṁ paripuṇṇañcāhaṁ, bho ānanda, ariyaṁ paññākkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi.
и я, почтенный Ананда, не вижу столь совершенного праведного свода предписаний о постижении за пределами этой [общины], у других отшельников и брахманов.
Subhasuttaṁ niṭṭhitaṁ dasamaṁ. "
«Субха-сутта» Окончена. Десятая. "

dn26 Cakkavattisutta Чаккавати Сутта cakkavattisutta sutaṁ sutvā paṭissutsaddhiṁ paccāgantvā sutvāna sīlavā paññāvimuttiṁ cakkavattisuttaṁ 21 4 En Ru

Cakkavattisutta
Чаккавати Сутта
Evaṁ me sutaṁ—
Вот что я слышал
Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.
И, выслушав их, отвращайся от того, что нехорошо, исполняйся [тем] и придерживайся того, что хорошо.
‘Evaṁ, devā’ti kho, bhikkhave, rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti.
„Хорошо, Божественный — так, монахи, царь, помазанный на царство, согласился с царственным аскетом и привел в движение колесо праведности.
sutaṁ kho pana metaṁ—yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti.
‘Ведь я слышал об этом: 'Когда царю, помазанному на царство, в день упосатхи, в полнолуние, омывшему голову и пребывающему, соблюдая упосатху, на превосходной верхней террасе дворца, является божественное колесо-сокровище с тысячью спиц, с ободом, со ступицей, исполненное всех достоинств, то он становится повелителем мира'.
Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
И тогда, монахи, это колесо-сокровище покатилось в восточную сторону, и за ним последовал царь, повелитель мира, вместе с четырехчастным войском. И в том месте, монахи, где останавливалось колесо-сокровище, царь, повелитель мира, делал стоянку и вместе с ним — четырехчастное войско.
dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
погрузившись в южный океан, вновь поднялось и покатилось в западную сторону, и за ним последовал царь, повелитель мира, вместе с четырехчастным войском.
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
И в том месте, монахи, где останавливалось колесо-сокровище, царь, повелитель мира, делал стоянку и вместе с ним четырехчастное войско. padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
Atha kho taṁ, bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
И тогда, монахи, это колесо-сокровище, погрузившись в западный океан, вновь поднялось и покатилось в северную сторону, и за ним последовал царь, повелитель мира, вместе с четырехчастным войском.
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
И в том месте, монахи, где останавливалось колесо-сокровище, царь, повелитель мира, делал стоянку и вместе с ним четырехчастное войско. padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
Atha kho taṁ, bhikkhave, cakkaratanaṁ samuddapariyantaṁ pathaviṁ abhivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño cakkavattissa antepuraṁ upasobhayamānaṁ.
И тогда, монахи, это колесо-сокровище, пронеся победу по [всей] земле вплоть до границ океана, возвратилось в ту царскую столицу и остановилось в целости у входа во внутренние покои царя, повелителя мира, я бы сказал, [словно] украшая внутренние покои царя повелителя мира.
‘dibbaṁ kira me, tāta kumāra, cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, sutaṁ kho pana metaṁ—
„Дорогой царевич, мое божественное колесо-сокровище сдвинулось, тронулось с места. А я слыхал так
Tesaṁ sutvā dhammikañhi kho rakkhāvaraṇaguttiṁ saṁvidahi, no ca kho adhanānaṁ dhanamanuppadāsi.
Услышав их, он обеспечил [жителям] истинную охрану, ограду и защиту, но не наделил имуществом неимущих.
‘Evaṁ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ, mūlaghaccaṁ akaṁsu, sīsamassa chindiṁsu.
„Хорошо, Божественный“ — так, монахи, эти люди согласились с царем, помазанным на царство, туго связали крепкой веревкой руки за спину этому человеку, обрили [ему] голову, провели под громкие удары барабана по улицам и перекресткам, вывели через южные ворота и к югу от города прикончили, искоренили [его], отрубили ему голову.
Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
Вот, монахи, монах, будучи нравственным, живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в мельчайших проступках, обязуется следовать заповедям и упражняться [в их исполнении].
Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Вот, монахи, монах с уничтожением порочных свойств пребывает, сам познав, испытав и обретя в зримом мире лишенные порочных свойств освобождение сердца и освобождение постижения.
Cakkavattisuttaṁ niṭṭhitaṁ tatiyaṁ. "
«Чаккаватти-сиханада-сутта» Окончена. Третья. "

dn30 Lakkhaṇasutta Лаккхана Сутта lakkhaṇasutta sutaṁ sīlasamādāne soceyyasīlālayuposathesu sutvāna mahāpañño paññāya puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññāpaṭilābhagatena paññāvisiṭṭhaṁ saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ saddhāya sīlena sutena cāgena sutvā lakkhaṇasuttaṁ hāsupañño 42 0 En Ru

Lakkhaṇasutta
Лаккхана Сутта
Evaṁ me sutaṁ—
Вот что я слышал.
Yampi, bhikkhave, tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu, avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.
Поскольку, монахи, в прежнем рождении, прежнем существовании, прежнем местопребывании наделенный тогда человеческим обликом Татхагата был всецело предан, неуклонно предан хорошим свойствам — доброму поведению тела, доброму поведению в речи, доброму поведению разума, раздаче подаяний, нравственному поведению, соблюдению упосатхи, уважению к матери, уважению к отцу, уважению к отшельникам, уважению к брахманам, почитанию старших в роду и всяческим другим весьма хорошим свойствам, —
Soceyyasīlālayuposathesu ca;
Чистоте, нравственному поведению, [соблюдению] упосатх,
Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṁ.
Он велик постижением, и нет никого из вкушающих чувственные удовольствия, кто был бы равен ему или выше постижением.
Mahāpañño hoti puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, nāssa hoti koci paññāya sadiso vā seṭṭho vā sabbasattānaṁ.
Он велик постижением, широк постижением, получает радость от постижения, быстр постижением, остер постижением, отвращается постижением [от зла], и нет никого из всех существ, кто был бы равен ему или выше постижением. hāsapañño → hāsupañño (pts1ed)
saddhādhanaṁ sīladhanaṁ hiridhanaṁ ottappadhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ.
богатство веры, богатство нравственности, богатство скромности, богатство самообуздания, богатство учености, богатство отречения, богатство постижения.
‘kintime saddhāya vaḍḍheyyuṁ, sīlena vaḍḍheyyuṁ, sutena vaḍḍheyyuṁ, cāgena vaḍḍheyyuṁ, dhammena vaḍḍheyyuṁ, paññāya vaḍḍheyyuṁ, dhanadhaññena vaḍḍheyyuṁ, khettavatthunā vaḍḍheyyuṁ, dvipadacatuppadehi vaḍḍheyyuṁ, puttadārehi vaḍḍheyyuṁ, dāsakammakaraporisehi vaḍḍheyyuṁ, ñātīhi vaḍḍheyyuṁ, mittehi vaḍḍheyyuṁ, bandhavehi vaḍḍheyyun’ti.
„Пусть они процветают у меня в вере, процветают в нравственности, процветают в учености, процветают в самообуздании, процветают в истине, процветают в постижении, процветают с деньгами и зерном, процветают с полями и землями, процветают с двуногими и четвероногими, процветают с детьми и женами, процветают с рабами и слугами, процветают с родственниками, процветают с друзьями, процветают с близкими!“. sutena vaḍḍheyyuṁ → buddhiyā vaḍḍheyyuṁ (sya-all)
Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabbasampattiyā.
Он не подвержен ущербу, не знает ущерба в вере, нравственности, учености, самообуздании, постижении, не знает ущерба ни в каких достижениях.
Saddhāya sīlena sutena buddhiyā,
«В вере, нравственности, учености, просветлении,
bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.
был первым среди многих людей в хороших свойствах, лучшим среди многих людей в добром поведении тела, добром поведении в речи, добром поведении разума, в раздаче подаяний, в приверженности нравственному поведению, в соблюдении упосатхи, в уважении к матери, уважении к отцу, уважении к отшельникам, в уважении к брахманам, почитании старших в роду и во всевозможных других весьма добрых свойствах.
pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosi.
отказывался от клеветнической речи, избегал клеветнической речи; не рассказывал в другом месте услышанного здесь, чтобы не вызвать раздора со здешними, и не рассказывал здесь услышанного в другом месте, чтобы не вызвать раздора с тамошними; соединяя разобщенных, поощряя соединенных, был удовлетворен согласием, доволен согласием, наслаждался согласием, вел речь, родящую согласие.
Lakkhaṇasuttaṁ niṭṭhitaṁ sattamaṁ. "
«Лаккхана-сутта» Окончена. Седьмая. "

dn33 Saṅgītisutta Сангити Сутта saṅgītisutta sutaṁ saddhiṁ paññāpetvā paññattāni paṭissutsīlavipatti sīlasampadā sīlavisuddhi sīlabbataparāmāso sīlamayaṁ sutena paññā paññā sutamayā sutāvudhaṁ paññāvudhaṁ paññācakkhu adhisīlasikkhā adhipaññāsikkhā paññābhāvanā nissaraṇapañño sutvā passaddhisambojjhaṅgaṁ saddhammassavanaṁ sīlehi sīlakkhandho paññākkhandho paññābalaṁ paññādhiṭṭhānaṁ cāgādhiṭṭhānaṁ paññāya sīlabbataparāmāso sīlabbatupādānaṁ assute sutavāditā assutavāditā sute sīlabyasanaṁ sīlabyasanahetu sīlasampadāhetu dussīlassa sīlavipattiyā dussīlo sīlavipanno sīlavipannassa sīlavato sīlasampadāya sīlavā sīlasampanno sīlasampannassa saddho paññavā sīlena saddhindriyaṁ paññindriyaṁ passaddhakāyo yathāsutaṁ paññāya sīlavantehi sīlāni sīlesu sīlasāmaññagato sīlānussati cāgānussati saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ passaddhisambojjhaṅgo asaddhammā assaddho appassuto duppañño saddhammā bahussuto saddhābalaṁ paññāvimutto saddhāvimutto saddhānusārī dussīlassa sutadharo sutasannicayo bahussutā passaddhakāyasaṅkhāro suvimuttapañño paṭippassaddhā suvimuttapañño saṅgītisuttaṁ 179 20 En Ru

Saṅgītisutta
Сангити Сутта
Evaṁ me sutaṁ—
Вот что я слышал.
ekaṁ samayaṁ bhagavā mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena pāvā nāma mallānaṁ nagaraṁ tadavasari.
Однажды Благостный, странствуя среди маллов с большой толпой монахов, пятью сотнями монахов, направился в город маллов Паву.
Assosuṁ kho pāveyyakā mallā: “bhagavā kira mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi pāvaṁ anuppatto pāvāyaṁ viharati cundassa kammāraputtassa ambavane”ti.
И павийские маллы услыхали: «Ведь Благостный, странствуя среди маллов с большой толпой монахов, пятью сотнями монахов, достиг Павы и пребывает в Паве в манговой роще Чунды, сына кузнеца».
Atha kho pāveyyakā mallā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ sandhāgāraṁ santharitvā bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;
И тогда павийские маллы, узнав о согласии Благостного, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, приблизились к месту собраний; приблизившись, они устлали все место собраний подстилками, приготовили сиденье, поставили сосуд с водой, установили масляный светильник; [затем снова] приблизились к Благостному; sabbasanthariṁ → sabbasanthariṁ santhataṁ (mr)
“sabbasantharisanthataṁ, bhante, sandhāgāraṁ, bhagavato āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito.
«Господин, все место собраний устлано подстилками, приготовлены сиденья, поставлен сосуд с водой, установлен масляный светильник —
Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā sandhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi.
И вот Благостный оделся, взял сосуд для подаяний и верхнюю одежду, приблизился с толпой монахов к месту собраний; приблизившись, он омыл ноги, вошел в место собраний и сел лицом к востоку, прислонившись к средней колонне.
“Evaṁ, bhante”ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
— «Хорошо, господин», — согласились с Благостным павийские маллы, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, удалились.
Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
И тогда Благостный расстелил сложенную вчетверо ткань, лег, словно лев, на правый бок, положил ногу на ногу и, наделенный способностью самосознания и вдумчивостью, устремил ум к тому, чтобы подняться, [когда настанет время].
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
[ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний.
dānamayaṁ puññakiriyavatthu, sīlamayaṁ puññakiriyavatthu, bhāvanāmayaṁ puññakiriyavatthu.
основание добрых дел, состоящее в подаянии; основание добрых дел, состоящее в нравственном поведении; основание добрых дел, состоящее в самовоспитании.
diṭṭhena, sutena, parisaṅkāya.
увиденное, услышанное, подозрение.
Tisso paññā—
Три [вида] познания:
sekkhā paññā, asekkhā paññā, nevasekkhānāsekkhā paññā.
познание нуждающегося в обучении, познание не нуждающегося в обучении, познание ни нуждающегося, ни не нуждающегося в обучении.
Aparāpi tisso paññā—
Другие три [вида] познания:
cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā.
познание, состоящее из мысли; познание, состоящее из услышанного; познание, состоящее из самовоспитания.
sutāvudhaṁ, pavivekāvudhaṁ, paññāvudhaṁ.
оружие услышанного, оружие уединения, оружие познания.
maṁsacakkhu, dibbacakkhu, paññācakkhu.
плотское зрение, божественное зрение, зрение познания.
adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
обучение высшей нравственности, обучение высшему созерцанию, обучение высшему познанию.
kāyabhāvanā, cittabhāvanā, paññābhāvanā.
самовоспитание тела, самовоспитание мысли, самовоспитание познания.
Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
Вот, друзья, монах удовлетворен любой верхней одеждой; удовлетворенный любой верхней одеждой он произносит [ей] хвалу и не прибегает ради верхней одежды к негодным, неподобающим средствам; не получив верхней одежды, он не беспокоится, получив же верхнюю одежду, нежадный, неодурманенный, не совершая проступков, видя опасность и осознавая бесплодность [подобного поведения], пользуется [ею]; удовлетворенный любой верхней одеждой, он не превозносит себя и не унижает других. agadhito → agathito (bj, pts1ed)
Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
И далее, друзья, монах удовлетворен любой чашей с милостыней; удовлетворенный любой чашей с милостыней он произносит [ей] хвалу и не прибегает ради чаши с милостыней к негодным, неподобающим средствам; не получив чаши с милостыней, он не беспокоится; получив же чашу с милостыней, нежадный, неодурманенный, не совершая проступков, видя опасность и осознавая бесплодность [подобного поведения], пользуется [ею]; удовлетворенный любой чашей с милостыней он не превозносит себя и не унижает других.
Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
И далее, друзья, монах удовлетворен любой обителью; удовлетворенный любой обителью он произносит [ей] хвалу и не прибегает ради обители к негодным, неподобающим средствам; не получив обители, он не беспокоится; получив же обитель, нежадный, неодурманенный, не совершая проступков, видя опасность и осознавая бесплодность [подобного поведения], пользуется [ею]; удовлетворенный любой обителью он не превозносит себя и не унижает других.
Sotena saddaṁ sutvā …
слыша ухом звук …
passaddhisambojjhaṅgaṁ bhāveti …
он взращивает [в себе] звено просветления, состоящее в умиротворенности …
sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti.
общение с добрыми людьми, слушание благого учения, тщательное внимание, достижение истины во всей ее последовательности.
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.
Он пребывает наделенный заповедями нравственного поведения, которые любимы праведными, неразрушимы, неуязвимы, незапятнанны, безупречны, несут освобождение, восхваляемы мудрецами, незатрагиваемы [злом], ведут к сосредоточенности.
sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.
раздел нравственности, раздел сосредоточенности, раздел постижения, раздел освобождения.
vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
сила усердия, сила способности самосознания, сила сосредоточенности, сила постижения.
paññādhiṭṭhānaṁ, saccādhiṭṭhānaṁ, cāgādhiṭṭhānaṁ, upasamādhiṭṭhānaṁ.
решимость постижения, решимость [стремления] к правде, решимость отказа [от зла], решимость успокоения.
āsavānaṁ khayo paññāya sacchikaraṇīyo.
Уничтожение порочных свойств может быть испытано постижением.
abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.
телесный узел заинтересованности, телесный узел злонамеренности, телесный узел довольства [одним лишь соблюдением] нравственности и церемоний, телесный узел склонности [утверждать]: „Лишь это истинно“.
kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.
стремление, [возникающее] из-за чувственности, стремление из-за [ложных] воззрений, стремление из-за [одного лишь соблюдения] нравственности и церемоний, стремление из-за [веры в] учение о [сохранении своего] „я“. kāmupādānaṁ → kāmūpādānaṁ (bj, pts1ed)
adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.
речь о неувиденном как об увиденном, речь о неуслышанном как об услышанном, речь о непродуманном как о продуманном, речь о нераспознанном как о распознанном.
adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.
речь о неувиденном как о неувиденном, речь о неуслышанном как о неуслышанном, речь о непродуманном как о непродуманном, речь о нераспознанном как о нераспознанном.
diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.
речь об увиденном как о неувиденном, речь об услышанном как о неуслышанном, речь о продуманном как о непродуманном, речь о распознанном как о нераспознанном.
diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.
речь об увиденном как об увиденном, речь об услышанном как об услышанном, речь о продуманном как о продуманном, речь о распознанном как о распознанном.
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
[ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний, чувственное возбуждение, злонамеренность.
ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ.
неудача с родными, неудача с имуществом, неудача со здоровьем, неудача в нравственном поведении, неудача в воззрениях.
ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā.
удача с родными, удача с имуществом, удача со здоровьем, удача в нравственном поведении, удача в воззрениях.
Pañca ādīnavā dussīlassa sīlavipattiyā.
Пять опасностей для злонравного вследствие пренебрежения нравственностью.
Idhāvuso, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati,
Вот, друзья, злонравный, пренебрегающий нравственностью по причине легкомыслия впадает в великую нужду.
ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
Это — первая опасность для злонравного вследствие пренебрежения нравственностью.
Puna caparaṁ, āvuso, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati,
И далее, друзья, о злонравном, пренебрегающем нравственностью идет дурная слава.
ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā.
Это — вторая опасность для злонравного вследствие пренебрежения нравственностью.
Puna caparaṁ, āvuso, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, avisārado upasaṅkamati maṅkubhūto,
И далее, друзья, в чье бы собрание ни вступал злонравный, пренебрегающий нравственностью — в собрание кшатриев, или собрание брахманов, или собрание домоправителей, или собрание отшельников — он вступает в него неуверенно и беспокойно.
ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā.
Это — третья опасность для злонравного вследствие пренебрежения нравственностью.
Puna caparaṁ, āvuso, dussīlo sīlavipanno sammūḷho kālaṁ karoti,
И далее, друзья, злонравный, пренебрегающий нравственностью оканчивает свои дни в мучении.
ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā.
Это — четвертая опасность для злонравного вследствие пренебрежения нравственностью.
Puna caparaṁ, āvuso, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati,
И далее, друзья, злонравный, пренебрегающий нравственностью с распадом тела после смерти рождается в бедствии, несчастье, страдании, преисподней.
ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā.
Это — пятая опасность для злонравного вследствие пренебрежения нравственностью.
Pañca ānisaṁsā sīlavato sīlasampadāya.
Пять преимуществ для добронравного вследствие обладания нравственностью.
Idhāvuso, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati,
Вот, друзья, добронравный, обладающий нравственностью по причине усердия достигает великого достатка.
ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya.
Это — первое преимущество для добронравного вследствие обладания нравственностью.
Puna caparaṁ, āvuso, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati,
И далее, друзья, о добронравном, обладающем нравственностью идет добрая слава.
ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya.
Это — второе преимущество для добронравного вследствие обладания нравственностью.
Puna caparaṁ, āvuso, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, visārado upasaṅkamati amaṅkubhūto,
И далее, друзья, в чье бы собрание ни вступал добронравный, обладающий нравственностью — в собрание кшатриев, или собрание брахманов, или собрание домоправителей, или собрание отшельников — он вступает в него уверенно и спокойно.
ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya.
Это — третье преимущество для добронравного вследствие обладания нравственностью.
Puna caparaṁ, āvuso, sīlavā sīlasampanno asammūḷho kālaṁ karoti,
И далее, друзья, добронравный, обладающий нравственностью оканчивает свои дни без мучения.
ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya.
Это — четвертое преимущество для добронравного вследствие обладания нравственностью.
Puna caparaṁ, āvuso, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati,
И далее, друзья, добронравный, обладающий нравственностью с распадом тела после смерти вновь рождается в счастливом небесном мире.
ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya.
Это — пятое преимущество для добронравного вследствие обладания нравственностью.
Idhāvuso, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṁ:
Вот, друзья, монах пребывает верующим, верует в просветление Татхагаты:
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
Он мудр и наделен мудростью, ведущей [к постижению] рождения и смерти, праведной, всепроникающей, ведущей к полному уничтожению несчастья.
puna caparaṁ, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
И далее, друзья, монах ведет целомудренную жизнь с намерением вступить в то или иное собрание богов: „Благодаря этому нравственному поведению, обрядам, подвижничеству, целомудрию я окажусь богом или в свите бога“.
Yo so, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
Когда, друзья, этот монах ведет целомудренную жизнь с намерением вступить в то или иное собрание богов: „Благодаря этому нравственному поведению, обрядам, подвижничеству, целомудрию я окажусь богом или в свите бога“, — то его ум не склоняется к усердию, преданности, постоянству, усилию. Когда же его ум не склоняется к усердию, преданности, постоянству, усилию,
saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.
жизненная способность веры, жизненная способность усердия, жизненная способность самосознания, жизненная способность сосредоточенности, жизненная способность постижения.
Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворение, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti …pe…
И далее, друзья, ни учитель, ни другой собрат, выступающий наставником, не наставляет монаха в истине, но тот сам наставляет подробно других в истине, как он слышал и усвоил [ее]. И по мере того, друзья, как монах наставляет подробно других в истине …
api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti …pe…
но он сам повторяет подробно истину, как он слышал и усвоил [ее] …
api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati …pe…
но он пребывает мыслями в размышлении, пребывает в раздумье, сосредоточивается разумом на истине, как он слышал и усвоил [ее] …
api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
но хорошо схватывает тот или иной признак сосредоточенности, тщательно устремляет [к нему] ум, хорошо понимает, хорошо проникает [в него] постижением …
Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.
И по мере того, друзья, как монах хорошо схватывает тот или иной признак сосредоточенности, тщательно устремляет [к нему] ум, хорошо понимает, хорошо проникает [в него] постижением, он постигает суть этой истины и постигает [слова] истины.
Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворенность, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
sotena saddaṁ sutvā …
слыша ухом звук …
Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī.
И далее, друзья, монах пользуется совместно с добродетельными собратьями подобающими приобретениями, подобающим образом полученными [им], вплоть даже до находящегося в сосуде для подаяний, не пользуясь [сам] без дележа подобными приобретениями,
Puna caparaṁ, āvuso, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca.
И далее, друзья, монах, [следуя] заповедям нравственности, — неразрушимым, неуязвимым, незапятнанным, безупречным, освобождающим, восхваляемым мудрецами, не затрагиваемым [злом], ведущим к сосредоточенности, наделенный нравственностью, и открыто, и втайне пребывает вместе с собратьями в следовании подобным заповедям нравственности, —
buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.
воспоминание о Будде, воспоминание о дхамме, воспоминание о сангхе, воспоминание о [заповедях] нравственности, воспоминание об отречении, воспоминание о божествах.
Sotena saddaṁ sutvā …pe…
слыша ухом звук …
saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
сокровище веры, сокровище нравственности, сокровище стыдливости, сокровище боязни проступка, сокровище учености, сокровище отречения, сокровище постижения.
satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
звено просветления, состоящее в способности самосознания; звено просветления, состоящее в исследовании истины; звено просветления, состоящее в усердии; звено просветления, состоящее в радости; звено просветления, состоящее в умиротворенности; звено просветления, состоящее в сосредоточенности; звено просветления, состоящее в уравновешенности.
Satta asaddhammā—
Семь дурных свойств.
idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.
Вот, друзья, монах бывает дурным, бывает нестыдливым, бывает не боящимся проступка, бывает мало ученым, бывает бездеятельным, бывает забывчивым, бывает плохо постигающим.
Satta saddhammā—
Семь добрых свойств.
idhāvuso, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti.
Вот, друзья, монах бывает добрым, бывает стыдливым, бывает боящимся проступка, бывает весьма ученым, бывает полным усердия, бывает наделенным вниманием, бывает [хорошо] постигающим.
saddhābalaṁ, vīriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
сила веры, сила усердия, сила стыдливости, сила боязни проступка, сила способности самосознания, сила сосредоточенности, сила постижения.
ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
освободившиеся обоими путями, освободившиеся постижением, имеющие свидетельство тела, получившие [правильные] воззрения, освобожденные верой, следующие праведности, следующие вере.
Tañca kho sīlavato vadāmi no dussīlassa.
И это, говорю я, [происходит] лишь с добронравным, а не со злонравным.
Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
Ведь решимость добронравного, друзья, преуспевает благодаря чистоте.
Tassa sutaṁ hoti:
Он слышит:
Tañca kho sīlavato vadāmi no dussīlassa.
И это, говорю я, [происходит] лишь с добронравным, а не со злонравным.
Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
Ведь решимость добронравного, друзья, преуспевает благодаря чистоте.
Tassa sutaṁ hoti:
Он слышит:
Tañca kho sīlavato vadāmi no dussīlassa.
И это, говорю я, [происходит] лишь с добронравным, а не со злонравным.
Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
Ведь решимость добронравного, друзья, преуспевает благодаря чистоте.
Tassa sutaṁ hoti:
Он слышит:
Tañca kho sīlavato vadāmi no dussīlassa;
И это, говорю я, происходит лишь с добронравным, а не со злонравным,
Ijjhatāvuso, sīlavato cetopaṇidhi vītarāgattā.
Ведь решимость добронравного, друзья, преуспевает благодаря свободе от страсти.
majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ.
лицо же это вновь рождается в срединных странах, но непонятливо, глупо, глухо и немо, неспособно узнать, что сказано хорошо и что сказано плохо.
dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ.
и он не наставляет в истине — умиротворяющей, ведущей к ниббане, несущей просветление, провозглашенной Счастливым. Лицо же это вновь рождается в срединных странах, и оно понятливо, неглупо, неглухо и не немо, способное узнать, что сказано хорошо и что сказано плохо.
Idhāvuso, bhikkhu sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Вот, друзья, монах предан нравственности, живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в малейших проступках, обязуется следовать заповедям и упражняется [в их исполнении].
Yaṁpāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
И когда, друзья, монах предан нравственности, живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в малейших проступках, обязуется следовать заповедям и упражняется [в их исполнении],
Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
И далее, друзья, монах весьма учен, держит [в памяти] и накапливает выученное; и те истины, которые превосходны в начале, превосходны в середине, превосходны в конце в их духе и букве и наставляют в единственно совершенном, чистом целомудрии, он хорошо изучил, держит [в памяти, повторяя] вслух, умножает, сосредоточивает [на них] разум, тщательно проникает [в них] видением. sātthā sabyañjanā → sātthaṁ sabyañjanaṁ (sya-all); sātthaṁ savyañjanaṁ (pts1ed) | dhātā → dhatā (bj, sya-all, km, pts1ed)
Yaṁpāvuso, bhikkhu bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā.
Когда же, друзья, монах весьма учен … проникает [в них] видением,
Puna caparaṁ, āvuso, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
И далее, друзья, монах способен к постижению, наделен постижением, охватывающим начало и конец [вещей], и праведной проницательностью, ведущей к полному уничтожению страдания.
Yaṁpāvuso, bhikkhu paññavā hoti …pe… sammādukkhakkhayagāminiyā.
Когда же, друзья, монах способен к постижению … праведной проницательностью, ведущей к полному уничтожению страдания,
Idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.
Вот, друзья, монах освобожден от пяти признаков, наделен шестью признаками, имеет одного хранителя, имеет четыре опоры, отвергает отдельные [ложные] учения, уничтожает обманчивые стремления, непротиворечив в намерениях, успокаивает составляющие тела, полностью освобожден в сознании, полностью освобожден в понимании.
Sotena saddaṁ sutvā …pe…
слыша ухом звук…
Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.
Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti?
Как же, друзья, монах успокаивает совокупность [частей] тела?
Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.
Так, друзья, монах успокаивает совокупность [частей] тела.
Kathañcāvuso, bhikkhu suvimuttapañño hoti?
Как же, друзья, монах вполне освобожден в постижении?
Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti.
Так, друзья, монах вполне освобожден в постижении.
Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ. "
Окончена «Сангити-сутта». Десятая "

dn34 Dasuttarasutta Дасуттара-сутта dasuttarasutta sutaṁ saddhiṁ dasuttaraṁ saddhammassavanaṁ saddho paññavā paññāya saddhindriyaṁ paññindriyaṁ paṭippassaddhaladdho passaddhakāyo yathāsutaṁ paññāya sīlakkhandho paññākkhandho paññāsa sīlavantehi sīlāni sīlesu sīlasāmaññagato sīlānussati cāgānussati sutpaññāvimuttiṁ saddhādhanaṁ sīladhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ passaddhisambojjhaṅgo asaddhammā assaddho appassuto duppañño saddhammā bahussuto sammappaññāya sīlavā sutadharo sutasannicayo bahussutā paññavato duppaññassa sīlavisuddhi paññāvisuddhi passaddhakāyasaṅkhāro suvimuttapañño paṭippassaddhā suvimuttapañño dasuttarasuttaṁ suttehi paññāvato 101 17 En Ru

Dasuttarasutta
Дасуттара-сутта
Evaṁ me sutaṁ—
Вот что я слышал.
ekaṁ samayaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
Однажды Благостный вместе с большой толпой монахов, пятью сотнями монахов, пребывал в Чампе на берегу лотосового пруда Гаггара.
“Dasuttaraṁ pavakkhāmi,
«Я возвещу учение в [последовательности от одного] до десяти
Sappurisasaṁsevo, saddhammassavanaṁ, dhammānudhammappaṭipatti.
Общение с благими людьми, слушание благой истины, следование истине во всей ее последовательности.
idhāvuso, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṁ:
Вот, друзья, монах пребывает верующим, верует в просветление Татхагаты:
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
Он мудр и наделен мудростью, ведущей [к постижению] рождения и смерти, праведной, всепроникающей, ведущей к полному уничтожению несчастья.
saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.
жизненная способность веры, жизненная способность усердия, жизненная способность самосознания, жизненная способность сосредоточенности, жизненная способность постижения.
‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaṁyeva ñāṇaṁ uppajjati.
„Эта сосредоточенность хороша, возвышенна, обрела успокоение, достигла собранности и не испытывает препятствий, не будучи охвачена наклонностями“ — такое знание возникает в сердце.
Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворение, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti
И далее, друзья, ни учитель, ни другой собрат, выступающий наставником, не наставляет монаха в истине, но тот сам наставляет подробно других в истине, как он слышал и усвоил [ее].
yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.
И по мере того, друзья, как монах наставляет подробно других в истине, как он слышал и усвоил [ее], он постигает суть этой истины и постигает [слова] истины.
Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворение, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.
И далее, друзья, ни учитель, ни другой собрат, выступающий наставником, не наставляет монаха в истине, и тот не наставляет подробно других в истине, как он слышал и усвоил [ее], но он сам повторяет подробно истину, как он слышал и усвоил [ее].
Yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.
И по мере того, друзья, как монах подробно повторяет истину, как он слышал и усвоил [ее], он постигает суть этой истины и постигает [слова] истины.
Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворенность, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.
И далее, друзья, ни учитель, ни другой собрат, выступающий наставником, не наставляет монаха в истине, и тот не наставляет подробно других в истине, как он слышал и усвоил [ее], и не повторяет подробно истину, как он слышал и усвоил [ее],
Api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.
но он пребывает мыслями в размышлении, пребывает в раздумье, сосредоточивается разумом на истине, как он слышал и усвоил [ее].
Yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.
И по мере того, друзья, как монах пребывает мыслями в размышлении, пребывает в раздумье, сосредоточивается разумом на истине, как он слышал и усвоил [ее] он постигает суть этой истины и постигает [слова] истины.
Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворенность, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati;
И далее, друзья, ни учитель, ни другой собрат, выступающий наставником, не наставляет монаха в истине, и тот не наставляет подробно других в истине, как он слышал и усвоил [ее], и не повторяет подробно истину, как он слышал и усвоил [ее], и не пребывает мыслями в размышлении, не пребывает в раздумье, не сосредоточивается разумом на истине, как он слышал и усвоил [ее],
api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
но хорошо охватывает тот или иной признак сосредоточенности, тщательно устремляет [к нему] ум, хорошо понимает, хорошо проникает [в него] постижением.
Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammappaṭisaṁvedī ca.
И по мере того, друзья, как монах хорошо охватывает тот или иной признак сосредоточенности, тщательно устремляет [к нему] ум, хорошо понимает, хорошо проникает [в него] постижением, он постигает суть этой истины и постигает [слова] истины.
Tassa atthappaṭisaṁvedino dhammappaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
У постигающего суть и постигающего [слова] истины рождается удовлетворенность, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокаивающийся телом испытывает счастье, у счастливого ум обретает сосредоточенность.
sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho.
раздел нравственности, раздел сосредоточенности, раздел постижения, раздел освобождения, раздел совершенного ви́дения освобождения.
Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
Эти пятьдесят вещей — подлинные, правильные, настоящие, истинные, а не иные — в совершенстве постигнуты Татхагатой.
Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
И далее, друзья, монах пользуется совместно с добродетельными собратьями подобающими приобретениями, подобающим образом полученными [им], вплоть даже до находящегося в сосуде для подаяний, не пользуясь [сам] без дележа подобными приобретениями, — и эта заповедь доброго поведения … к единодушию.
Puna caparaṁ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
И далее, друзья, монах [следуя] заповедям нравственности — неразрушимым, неуязвимым, незапятнанным, безупречным, освобождающим, восхваляемым мудрецами, не затрагиваемым [злом], ведущим к сосредоточенности, — наделенный нравственностью, и открыто, и втайне пребывает вместе с собратьями в следовании подобным заповедям нравственности, — и эта заповедь доброго поведения … к единодушию.
buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.
воспоминание о Будде, воспоминание о дхамме, воспоминание о сангхе, воспоминание о [заповедях] нравственности, воспоминание об отречении, воспоминание о божествах.
Sotena saddaṁ sutvā …pe…
слыша ухом звук …
Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С уничтожением порочных свойств, сам познав, испытав и обретя в зримом мире лишенные порочных свойств освобождение сердца и освобождение постижения, он [продолжает] пребывать здесь.
saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
сокровище веры, сокровище нравственности, сокровище стыдливости, сокровище боязни порока, сокровище учености, сокровище отречения, сокровище постижения.
satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
звено просветления, состоящее в способности самосознания; звено просветления, состоящее в исследовании истины; звено просветления, состоящее в усердии; звено просветления, состоящее в радости; звено просветления, состоящее в умиротворенности; звено просветления, состоящее в сосредоточенности; звено просветления, состоящее в уравновешенности.
Satta asaddhammā—
Семь дурных свойств.
idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.
Вот, друзья, монах бывает дурным, бывает не стыдливым, бывает не боящимся проступка, бывает мало ученым, бывает бездеятельным, бывает забывчивым, бывает плохо постигающим.
Satta saddhammā—
Семь добрых свойств.
idhāvuso, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti.
Вот, друзья, монах бывает добрым, бывает стыдливым, бывает боящимся проступка, бывает весьма ученым, бывает полным усердия, бывает наделенным вниманием, бывает [хорошо] постигающим. hirimā → hiriko (sya-all, km)
idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Вот, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной непостоянство всего составленного.
Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti: ‘khīṇā me āsavā’ti.
Когда же, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной непостоянство всего составленного, то у этого монаха, уничтожившего порочные свойства, возникает сила, и благодаря этой силе монах, уничтоживший порочные свойства, познаёт уничтожение порочных свойств: „Уничтожены во мне порочные свойства“.
Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
И далее, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной, что чувственные влечения подобны пылающим углям.
Aṭṭha hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattanti.
Есть восемь причин, восемь оснований, ведущих к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, достижению полноты обретенного.
Ayaṁ paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — первая причина, первое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Ayaṁ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya, vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — вторая причина, второе основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Taṁ kho pana dhammaṁ sutvā dvayena vūpakāsena sampādeti—kāyavūpakāsena ca cittavūpakāsena ca.
Слыша это наставление, он обретает двойное отвлечение: отвлечение тела и отвлечение мыслей.
Ayaṁ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — третья причина, третье основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Puna caparaṁ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
И далее, друзья, монах предан нравственности, живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в малейших проступках, обязуется следовать заповедям и упражняться [в их исполнении].
Ayaṁ catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — четвертая причина, четвертое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
И далее, друзья, монах весьма учен, держит в памяти и накапливает выученное, и те истины, которые превосходны в начале, превосходны в середине, превосходны в конце в их духе и букве и наставляют в единственно совершенном, чистом целомудрии, он хорошо изучил, держит [в памяти, повторяя] вслух, умножает, сосредоточивает [на них] разум, тщательно проникает [в них] видением.
Ayaṁ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — пятая причина, пятое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Ayaṁ chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — шестая причина, шестое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Ayaṁ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — седьмая причина, седьмое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Это — восьмая причина, восьмое основание, ведущее к обретению необретенного постижения, относящегося к целомудрию, и к умножению, совершенствованию, воспитанию, достижению полноты обретенного.
ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ.
лицо же это вновь рождается в срединных странах, но непонятливо, глупо, глухо и немо, неспособно узнать, что сказано хорошо и что сказано плохо.
ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ.
лицо же это вновь рождается в срединных странах, и оно понятливо, неглупо, неглухо и не немо, способно узнать, что сказано хорошо и что сказано плохо.
Paññavato ayaṁ dhammo, nāyaṁ dhammo duppaññassa.
Эта истина — для постигающего, эта истина — не для плохо постигающего. Paññavato → paññāvato (bj, pts1ed)
Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti passati, yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati.
Девять состояний, коренящихся в тщательном внимании. У наделенного тщательным вниманием рождается удовлетворение, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокоившийся телом испытывает счастье, у счастливого ум обретает сосредоточенность, сосредоточенным умом он постигает и видит образы, как они есть; зная и видя [всё] в соответствии с истиной, он отвращается [от мира]; отвращаясь, он обретает бесстрастие; благодаря бесстрастию освобождается.
sīlavisuddhi pārisuddhipadhāniyaṅgaṁ, cittavisuddhi pārisuddhipadhāniyaṅgaṁ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṁ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṁ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, paññāvisuddhi pārisuddhipadhāniyaṅgaṁ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṁ.
состояние, в котором следует упражняться ради очищения в чистоте нравственности; состояние, в котором следует упражняться ради очищения в чистоте мысли; состояние, в котором следует упражняться ради очищения в чистоте воззрения; состояние, в котором следует упражняться ради очищения в чистоте преодоления сомнений; состояние, в котором следует упражняться ради очищения в чистоте совершенного видения правильного и неправильного путей; состояние, в котором следует упражняться ради очищения в чистоте совершенного видения путей совершенствования; состояние, в котором следует упражняться ради очищения в чистоте совершенного видения; состояние, в котором следует упражняться ради очищения в чистоте постижения; состояние, в котором следует упражняться ради очищения в чистоте освобождения.
idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Вот, друзья, монах предан нравственности, живет сдержанный воздержанием предписаний для отшельника, придерживаясь должного поведения, видя опасность в малейших проступках, обязуется следовать заповедям и упражняется [в их исполнении].
Yaṁpāvuso, bhikkhu sīlavā hoti …pe… sikkhati sikkhāpadesu.
И когда, друзья, монах предан нравственности … обязуется следовать заповедям и упражняется [в их исполнении],
Puna caparaṁ, āvuso, bhikkhu bahussuto …pe… diṭṭhiyā suppaṭividdhā.
И далее, друзья, монах весьма учен … тщательно проникает [в них] видением.
Yaṁpāvuso, bhikkhu bahussuto …pe…
Когда же, друзья, монах весьма учен …
Puna caparaṁ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
И далее, друзья, монах способен к постижению, наделен постижением, охватывающим начало и конец [вещей], и праведной проницательностью, ведущей к полному уничтожению страдания.
idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.
Вот, друзья, монах бывает избавлен от пяти признаков, наделен шестью признаками, имеет одного защитника, имеет четыре опоры, отбрасывает отдельные [ложные] учения, уничтожает обманчивые стремления, безупречен в намерениях, успокаивает совокупность [частей] тела, вполне освобожден в сознании, вполне освобожден в постижении.
Sotena saddaṁ sutvā …pe…
слыша ухом звук …
Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.
Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti?
Как же, друзья, монах успокаивает совокупность [частей] тела?
Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.
Так, друзья, монах успокаивает совокупность [частей] тела.
Kathañcāvuso, bhikkhu suvimuttapañño hoti?
Как же, друзья, монах вполне освобожден в постижении?
Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti.
Так, друзья, монах вполне освобожден в постижении.
Dasuttarasuttaṁ niṭṭhitaṁ ekādasamaṁ.
Окончена «Дасуттара-сутта». Одиннадцатая.
saṅgīti ca dasuttaraṁ;
«Сангити» и «Дасуттара»
Ekādasahi suttehi,
В одиннадцати суттах

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды mahātaṇhāsaṅkhayasutta sutaṁ paṭissutpaññāyissasi sammappaññāya paccāgaccheyyāthā paññāvimuttiṁ sutsaddhaṁ saddhāpaṭilābhena sīlakkhandhena sutte paññāya mahātaṇhāsaṅkhayasuttaṁ 29 4 En Ru

Mahātaṇhāsaṅkhayasutta
Большое наставление об уничтожении жажды
Evaṁ me sutaṁ—
Так я слышал.
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami; upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavoca:
– Да, уважаемый, – ответил он, отправился к монаху Сати и сказал ему:
“Evamāvuso”ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sātiṁ bhikkhuṁ kevaṭṭaputtaṁ bhagavā etadavoca:
– Да, друг, – ответил тот, отправился к Благословенному, поклонился ему и сел рядом. Благословенный спросил его:
paññāyissasi kho tvaṁ, moghapurisa, etena sakena pāpakena diṭṭhigatena.
– Глупый ты человек, тебя запомнят за твоё пагубное воззрение.
“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Это возникло»?
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «Это возникло»?
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā yāni tāni puthusamaṇabrāhmaṇānaṁ vata kotūhalamaṅgalāni tāni sārato paccāgaccheyyāthā”ti?
– Зная и видя так, вернулись бы вы к предписаниям, шумным дебатам, счастливым знамениям заурядных жрецов и отшельников, взяв их за сердцевину [святой жизни]?
Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
и он не понимает в соответствии с действительностью освобождения ума и освобождения мудростью, где эти плохие, неблагие состояния [ума] прекращаются без остатка.
Sotena saddaṁ sutvā …pe…
Слыша ухом звук…
Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
и он не понимает в соответствии с действительностью освобождения ума и освобождения мудростью, где эти плохие, неблагие состояния [ума] прекращаются без остатка.
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
Услышав Дхамму, он обретает веру в Татхагату.
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
Обладая верой, он размышляет:
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
Отбрасывая злонамеренную речь, он воздерживается от злонамеренной речи. То, что он слышал здесь, он не рассказывает там, чтобы не посеять рознь между этими людьми и теми. То, что он слышал там, он не рассказывает здесь, чтобы не посеять рознь между тамошними людьми и здешними. Так он примиряет тех, кто поругался, способствует дружбе, он любит согласие, радуется согласию, наслаждается согласием, говорит [такие] вещи, которые создают согласие.
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
Наделённый этой совокупностью благородной нравственности, в себе он ощущает блаженство от безукоризненности.
Sotena saddaṁ sutvā …pe…
Слыша звук ухом…
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
Он становится тем, кто действует с бдительностью, когда идёт вперёд и возвращается; кто действует с бдительностью, когда смотрит вперёд и в сторону… когда сгибает и разгибает свои члены тела… когда несёт одеяния, внешнее одеяние, чашу… когда ест, пьёт, жуёт, пробует… когда мочится и испражняется… когда идёт, стоит, сидит, засыпает, просыпается, разговаривает и молчит.
So iminā ca ariyena sīlakkhandhena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato,
Наделённый этой совокупностью благородной нравственности, этой благородной сдержанностью способностей [органов чувств], этой благородной осознанностью и бдительностью, imāya ca ariyāya santuṭṭhiyā samannāgato → etthantare pāṭho si, sya-all potthakesu natthi, 9M:1042; 10M:20, 10M:1289; 11M:44; 15A4:1264; 31Pu:449 "
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe,
Оставив эти пять помех, изъянов ума, что ослабляют мудрость,
Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
и он понимает в соответствии с действительностью освобождение ума и освобождение мудростью, где эти плохие, неблагие состояния [ума] прекращаются без остатка.
Sotena saddaṁ sutvā …pe…
Слыша ухом звук…
tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
и он понимает в соответствии с действительностью освобождение ума и освобождение мудростью, где эти плохие, неблагие состояния [ума] прекращаются без остатка.
Mahātaṇhāsaṅkhayasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "

mn44 Cūḷavedallasutta Малое собрание вопросов и ответов cūḷavedallasutta sutaṁ cāgo assutavā sutavā sīlakkhandhe paññākkhandhe saddhiṁ mahāpaññā cūḷavedallasuttaṁ 10 0 En Ru

Cūḷavedallasutta
Малое собрание вопросов и ответов
Evaṁ me sutaṁ—
Так я слышал.
“Yo kho, āvuso visākha, tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;
– Друг Висакха, безостаточное угасание и прекращение, отбрасывание, оставление, отпускание и выбрасывание этой самой жажды. 
“Idhāvuso visākha, assutavā puthujjano, ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,
– Вот, друг Висакха, необученный заурядный человек, который не уважает Благородных, неумелый и не тренированный в их Дхамме,  который не уважает чистых людей, неумелый и не тренированный в их Дхамме, считает что:
“Idhāvuso visākha, sutavā ariyasāvako, ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
– Вот, друг Висакха, хорошо обученный благородный ученик, который уважает Благородных, умелый и тренированный в их Дхамме,  Который уважает чистых людей, умелый и тренированный в их Дхамме,
Yā cāvuso visākha, sammāvācā yo ca sammākammanto yo ca sammāājīvo ime dhammā sīlakkhandhe saṅgahitā.
Правильная речь, правильное действие, правильные средства к жизни – эти состояния включены в совокупность нравственности.
Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā”ti.
Правильные воззрения и правильное устремление – эти состояния включены в совокупность мудрости.
Ekamantaṁ nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.
и рассказал Благословенному обо всей беседе с монахиней Дхаммадинной. 
“paṇḍitā, visākha, dhammadinnā bhikkhunī, mahāpaññā, visākha, dhammadinnā bhikkhunī.
– Монахиня Дхаммадинна мудра, Висакха, монахиня Дхаммадинна обладает великой мудростью. 
Cūḷavedallasuttaṁ niṭṭhitaṁ catutthaṁ. "

mn68 Naḷakapānasutta В Налакапане naḷakapānasutta sutaṁ saddhā paññāyethāti sutvā anussavassuto evaṁsīlo evaṁpañño saddhañca sīlañca sutañca cāgañca paññañca anussavassutā evaṁsīlā evaṁpaññā naḷakapānasuttaṁ 126 1 En Ru

Naḷakapānasutta
В Налакапане ",
Evaṁ me sutaṁ—
Так я слышал. ",
Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
И тогда многие очень известные представители клана благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под [учительством] Благословенного –",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
«Монахи, те представители клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под моим [учительством] – радуются ли они святой жизни?» ",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.
Подобает всем вам, представителям клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной, радоваться святой жизни. ",
appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti—
Но ведь как-то можно положить конец всей этой груде страданий?» ",
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?
",
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
«Уважаемый, наши учения укоренены в Благословенном, направляемы Благословенным, находят пристанище в Благословенном. Было бы хорошо, если бы Благословенный прояснил значение этих слов. Услышав это из его уст, монахи запомнят это». ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",
Te taṁ sutvā tadatthāya cittaṁ upasaṁharanti.
Когда они слышат об этом, они направляют свои умы к этому состоянию, ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evaṁpañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo …pe… evaṁpañño … evaṁvihārī … evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo …pe… evaṁpañño … evaṁvihārī … evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo …pe… evaṁpañño … evaṁvihārī … evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā bhaginī ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā …pe… evaṁpaññā … evaṁvihārinī … evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā …pe… evaṁpaññā … evaṁvihārinī … evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā … evaṁpaññā … evaṁvihārinī … evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evaṁpañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo … evaṁpañño … evaṁvihārī … evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavassuto vā:
И он либо видел этого достопочтенного сам, либо слышал, что о нём говорили так: ",
‘evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo … evaṁpañño … evaṁvihārī … evaṁvimutto so āyasmā ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tadatthāya cittaṁ upasaṁharati.
Памятуя о его вере, нравственности, учёности, щедрости и мудрости, он направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā … evaṁpaññā … evaṁvihārinī … evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию.Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā … evaṁpaññā … evaṁvihārinī … evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию.Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavassutā vā:
И она либо видела эту сестру сама, либо слышала, что о ней говорили так: ",
‘evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā bhaginī ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁvimuttā sā bhaginī ahosi itipī’ti.
«У этой достопочтенной была такая-то нравственность, её состояние [сосредоточения] было таким-то, её мудрость была такой-то, её пребывание [в медитативных достижениях] было таким-то, её освобождение было таким». ",
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tadatthāya cittaṁ upasaṁharati.
Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию.Памятуя о её вере, нравственности, учёности, щедрости и мудрости, она направляет свой ум к такому состоянию. ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",
Te taṁ sutvā tadatthāya cittaṁ upasaṁharanti.
Когда они слышат об этом, они направляют свои умы к этому состоянию, ",
Naḷakapānasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина mahāsakuludāyisutta sutaṁ saddhiṁ paññattan paññatte adhisīle sīlavā sīlakkhandhena adhipaññāya paññavā paññākkhandhena saddhindriyaṁ paññindriyaṁ saddhābalaṁ paññābalaṁ passaddhisambojjhaṅgaṁ suttaṁ paṇḍusuttaṁ paññāsampi paccāgaccheyya paccāgato’ti paññāvimuttiṁ mahāsakuludāyisuttaṁ 32 25 En Ru

Mahāsakuludāyisutta
Большое наставление для Сакулудайина ",
Evaṁ me sutaṁ—
Так я слышал. ",
Tena kho pana samayena sakuludāyī paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā, seyyathidaṁ—
В то время странник Сакулудайин сидел с большой группой странников, создававших гул, громко и шумно ведя различные бессмысленные беседы, такие как ",
idamāsanaṁ paññattan”ti.
",
Nisīdi bhagavā paññatte āsane.
Благословенный сел на подготовленное сиденье, ",
Idhudāyi, mamaṁ sāvakā adhisīle sambhāventi:
Удайин, мои ученики почитают меня за высшую нравственность: ",
sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgato’ti.
«Отшельник Готама нравственен, Он наделён высочайшей совокупностью нравственности». ",
Yampudāyi, mamaṁ sāvakā adhisīle sambhāventi:
Поскольку это так, ", Yampudāyi → yamudāyi (sya-all, mr); yaṁ panudāyi (pts1ed)
sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgato’ti, ayaṁ kho, udāyi, paṭhamo dhammo yena mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
таково первое качество, из-за которого мои ученики чтят, уважают, ценят, и почитают меня, и живут в зависимости от меня, уважая и почитая меня. ",
Puna caparaṁ, udāyi, mamaṁ sāvakā adhipaññāya sambhāventi:
Далее, Удайин, мои ученики почитают меня за высшую мудрость: ",
paññavā samaṇo gotamo paramena paññākkhandhena samannāgato;
«Отшельник Готама мудр. Он обладает высочайшей совокупностью мудрости. ",
Yampudāyi, mamaṁ sāvakā adhipaññāya sambhāventi:
Поскольку это так, ",
paññavā samaṇo gotamo paramena paññākkhandhena samannāgato;
",
Idhudāyi, bhikkhu saddhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ;
Вот монах развивает качество веры, которое ведёт к покою, ведёт к просветлению. ",
paññindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ.
и мудрости, которое ведёт к покою, ведёт к просветлению. ",
Idhudāyi, bhikkhu saddhābalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ;
Вот монах развивает силу веры, которая ведёт к покою, ведёт к просветлению. ",
paññābalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ.
и мудрости, которое ведёт к покою, ведёт к просветлению. ",
passaddhisambojjhaṅgaṁ bhāveti …
безмятежность... ",
tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
И в него была бы продета голубая, жёлтая, красная, белая, или коричневая нить. ",
tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
А вот в нём продета голубая, жёлтая, красная, белая, или коричневая нить». ",
Puna caparaṁ, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṁ pubbenivāsaṁ anussaranti, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Далее, Удайин, я провозгласил своим ученикам путь к воспоминанию их многочисленных прошлых жизней. [Они вспоминают] одну жизнь, две, три, четыре, пять, десять, двадцать, тридцать, сорок, пятьдесят, сто, тысячу, сто тысяч, многие циклы свёртывания мира, многие циклы развёртывания мира, многие циклы свёртывания и развёртывания мира [вспоминая:] «Там у меня было такое-то имя, я жил в таком-то роду, имел такую-то внешность. Таковой была моя пища, Таковым был мой опыт удовольствия и боли, таковым было окончание той моей жизни. Умерев там, я появился где-то ещё; и здесь я тоже носил такое-то имя, принадлежал к такому-то сословию, таковой была моя внешность. Таковой была моя пища, Таковым был мой опыт удовольствия и боли, таковым было окончание той моей жизни. Умерев там, я появился тут». Так они вспоминают множество своих жизней во всех их вариациях и деталях. ",
Seyyathāpi, udāyi, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya; tassa evamassa: ‘ahaṁ kho sakamhā gāmā aññaṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ; tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ, somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Подобно тому как человек мог бы отправиться из своей собственной деревни в другую деревню, из той деревни ещё в одну деревню, и из той деревни обратно в свою собственную деревню, И мог бы подумать: «Я отправился из своей собственной деревни в ту деревню, И там я стоял так-то, сидел так-то, говорил так-то, молчал так-то; и из той деревни я отправился в ту другую деревню и там я стоял так-то, сидел так-то, говорил так-то, молчал так-то; и из той деревни я вернулся обратно в свою собственную деревню». ",
Puna caparaṁ, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Далее, Удайин, я провозгласил своим ученикам путь, посредством которого за счёт уничтожения пятен [умственных загрязнений] здесь и сейчас они входят и пребывают в незапятнанном освобождении ума, освобождении мудростью, реализовав эти состояния для себя посредством прямого знания. ",
Evameva kho, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Точно так же я провозгласил своим ученикам путь, посредством которого за счёт уничтожения пятен [умственных загрязнений] здесь и сейчас они входят и пребывают в незапятнанном освобождении ума, освобождении мудростью, реализовав эти состояния для себя посредством прямого знания. ",
Mahāsakuludāyisuttaṁ niṭṭhitaṁ sattamaṁ. "

mn93 Assalāyanasutta With Assalāyana assalāyanasutta sutaṁ paññapeti saddhiṁ saddhe dussīlo sīlavā dussīle paccāgato paññapemī suto assalāyanasuttaṁ 33 1 En Ru

Assalāyanasutta
With Assalāyana
Evaṁ me sutaṁ—
So I have heard.
“ayaṁ kho samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññapeti.
“This ascetic Gotama advocates purification for all four classes.
Ko nu kho pahoti samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti?
Who is capable of having a dialogue with him about this?”
So kho pahoti samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
“This Assalāyana is capable of having a dialogue with the ascetic Gotama about this.”
“ayaṁ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññapeti.
“This ascetic Gotama advocates purification for all four classes.
Etu bhavaṁ assalāyano samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetū”ti.
Please, Mister Assalāyana, have a dialogue with the ascetic Gotama about this.” paṭimantetū”ti → patimantetunti (bj, pts1ed); paṭimantetunti (mr)
Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
I’m not capable of having a dialogue with the ascetic Gotama about this.”
“ayaṁ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññapeti.
“This ascetic Gotama advocates purification for all four classes.
Etu bhavaṁ assalāyano samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetu.
Please, Mister Assalāyana, have a dialogue with the ascetic Gotama about this. paṭimantetu → patimantetuṁ (bj, pts1ed); paṭimantetuṁ (mr)
Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
mn93
“ayaṁ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññapeti.
“This ascetic Gotama advocates purification for all four classes.
Etu bhavaṁ assalāyano samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetu.
Please, Mister Assalāyana, have a dialogue with the ascetic Gotama about this. paṭimantetu → patimantetuṁ (bj, pts1ed); paṭimantetuṁ (mr)
Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti.
I’m not capable of having a dialogue with the ascetic Gotama about this.’
Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Then Assalāyana together with a large group of brahmins went to the Buddha and exchanged greetings with him.
sutaṁ te: ‘yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā—ayyo ceva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’”ti?
Have you heard that in Greece and Persia and other foreign lands there are only two classes, masters and bonded servants; and that masters may become servants, and servants masters?”
“Evaṁ, bho, sutaṁ taṁ me: ‘yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā—ayyo ceva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’”ti.
“Yes, I have heard that.”
idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha;
Suppose an aristocrat boy was to sleep with a brahmin girl, and they had a child.
idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha;
Suppose a brahmin boy was to sleep with an aristocrat girl, and they had a child.
Kamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
Who would the brahmins feed first at an offering of food for ancestors, an offering of a dish of milk-rice, a sacrifice, or a feast for guests?”
“Yo so, bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā.
“They’d first feed the student who was an educated reciter.
idhāssu dve māṇavakā bhātaro sodariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo.
Suppose there were two brahmin students who were brothers who had shared a womb. One was an educated reciter, but was unethical, of bad character, while the other was not an educated reciter, but was ethical and of good character.
Kamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
Who would the brahmins feed first?”
“Yo so, bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā.
“They’d first feed the student who was not an educated reciter, but was ethical and of good character.
Kiñhi, bho gotama, dussīle pāpadhamme dinnaṁ mahapphalaṁ bhavissatī”ti?
For how could an offering to someone who is unethical and of bad character be very fruitful?”
tape gantvā cātuvaṇṇiṁ suddhiṁ paccāgato, yamahaṁ paññapemī”ti.
Now you’ve come around to believing in purification for the four classes, just as I advocate.”
sutaṁ metaṁ, bho, sattannaṁ kira brāhmaṇisīnaṁ araññāyatane paṇṇakuṭīsu sammantānaṁ evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ—
‘I heard that when the seven brahmin seers had settled in leaf huts in a wilderness region, they had the following harmful misconception:
Assalāyanasuttaṁ niṭṭhitaṁ tatiyaṁ. "

mn96 Esukārīsutta With Esukārī esukārīsutta sutaṁ saddhiṁ paññapenti paññapenti paññapenti paññapentū’ saddhā sīlaṁ cāgo paññā paññapemi esukārīsuttaṁ paññāpentīti paññāpentūti paññapentīti 52 3 En Ru

Esukārīsutta
With Esukārī
Evaṁ me sutaṁ—
So I have heard.
Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Then Esukārī the brahmin went up to the Buddha, and exchanged greetings with him.
“brāhmaṇā, bho gotama, catasso pāricariyā paññapenti—
“Master Gotama, the brahmins prescribe four kinds of service:
brāhmaṇassa pāricariyaṁ paññapenti, khattiyassa pāricariyaṁ paññapenti, vessassa pāricariyaṁ paññapenti, suddassa pāricariyaṁ paññapenti.
for a brahmin, an aristocrat, a peasant, and a menial.
Tatridaṁ, bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṁ paññapenti:
This is the service they prescribe for a brahmin:
Idaṁ kho, bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā khattiyassa pāricariyaṁ paññapenti:
This is the service they prescribe for an aristocrat:
Idaṁ kho, bho gotama, brāhmaṇā khattiyassa pāricariyaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā vessassa pāricariyaṁ paññapenti:
This is the service they prescribe for a peasant:
Idaṁ kho, bho gotama, brāhmaṇā vessassa pāricariyaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā suddassa pāricariyaṁ paññapenti:
This is the service they prescribe for a menial:
Idaṁ kho, bho gotama, brāhmaṇā suddassa pāricariyaṁ paññapenti.
mn96
Brāhmaṇā, bho gotama, imā catasso pāricariyā paññapenti.
These are the four kinds of service that the brahmins prescribe.
“Kiṁ pana, brāhmaṇa, sabbo loko brāhmaṇānaṁ etadabbhanujānāti: ‘imā catasso pāricariyā paññapentū’”ti?
“But brahmin, did the whole world authorize the brahmins to prescribe these four kinds of service?” paññapentū’”ti → paññāpentīti (bj); paññāpentūti (pts1ed); paññapentīti (mr)
Evameva kho, brāhmaṇa, brāhmaṇā appaṭiññāya tesaṁ samaṇabrāhmaṇānaṁ, atha ca panimā catasso pāricariyā paññapenti.
In the same way, the brahmins have prescribed these four kinds of service without the consent of these ascetics and brahmins.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṁ vaḍḍhati, sutaṁ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati, tamahaṁ ‘paricaritabban’ti vadāmi.
And I say that you should serve someone if serving them makes you grow in faith, ethics, learning, generosity, and wisdom.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṁ vaḍḍhati, na sutaṁ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati, nāhaṁ taṁ ‘paricaritabban’ti vadāmī”ti.
I say that you shouldn’t serve someone if serving them doesn’t make you grow in faith, ethics, learning, generosity, and wisdom.”
“brāhmaṇā, bho gotama, cattāri dhanāni paññapenti—
“Master Gotama, the brahmins prescribe four kinds of wealth:
brāhmaṇassa sandhanaṁ paññapenti, khattiyassa sandhanaṁ paññapenti, vessassa sandhanaṁ paññapenti, suddassa sandhanaṁ paññapenti.
for a brahmin, an aristocrat, a peasant, and a menial.
Tatridaṁ, bho gotama, brāhmaṇā brāhmaṇassa sandhanaṁ paññapenti bhikkhācariyaṁ;
The wealth they prescribe for a brahmin is living on alms.
Idaṁ kho, bho gotama, brāhmaṇā brāhmaṇassa sandhanaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā khattiyassa sandhanaṁ paññapenti dhanukalāpaṁ;
The wealth they prescribe for an aristocrat is the bow and quiver.
Idaṁ kho, bho gotama, brāhmaṇā khattiyassa sandhanaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā vessassa sandhanaṁ paññapenti kasigorakkhaṁ;
The wealth they prescribe for a peasant is farming and animal husbandry.
Idaṁ kho, bho gotama, brāhmaṇā vessassa sandhanaṁ paññapenti.
mn96
Tatridaṁ, bho gotama, brāhmaṇā suddassa sandhanaṁ paññapenti asitabyābhaṅgiṁ;
The wealth they prescribe for a menial is the scythe and flail.
Idaṁ kho, bho gotama, brāhmaṇā suddassa sandhanaṁ paññapenti.
mn96
Brāhmaṇā, bho gotama, imāni cattāri dhanāni paññapenti.
These are the four kinds of wealth that the brahmins prescribe.
“Kiṁ pana, brāhmaṇa, sabbo loko brāhmaṇānaṁ etadabbhanujānāti: ‘imāni cattāri dhanāni paññapentū’”ti?
“But brahmin, did the whole world authorize the brahmins to prescribe these four kinds of wealth?”
Evameva kho, brāhmaṇa, brāhmaṇā appaṭiññāya tesaṁ samaṇabrāhmaṇānaṁ, atha ca panimāni cattāri dhanāni paññapenti.
In the same way, the brahmins have prescribed these four kinds of wealth without the consent of these ascetics and brahmins.
Ariyaṁ kho ahaṁ, brāhmaṇa, lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññapemi.
I declare that a person’s own wealth is the noble, transcendent teaching.
Evameva kho ahaṁ, brāhmaṇa, ariyaṁ lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññapemi.
In the same way, I declare that a person’s own wealth is the noble, transcendent teaching.
Esukārīsuttaṁ niṭṭhitaṁ chaṭṭhaṁ. "

mn112 Chabbisodhanasutta The Sixfold Purification chabbisodhanasutta sutaṁ sute sutavāditā cāgā sutsaddhaṁ saddhāpaṭilābhena sīlakkhandhena sutte paññāya chabbisodhanasuttaṁ cūḷahatthipadopamasutte 23 1 En Ru

Chabbisodhanasutta
The Sixfold Purification
Evaṁ me sutaṁ—
So I have heard.
Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā—
One speaks of the seen as seen, the heard as heard, the thought as thought, and the known as known.
‘rūpaṁ kho ahaṁ, āvuso, abalaṁ virāgunaṁ anassāsikanti viditvā ye rūpe upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
‘Reverends, knowing that form is powerless, fading, and unreliable, I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of attraction, grasping, mental fixation, insistence, and underlying tendency for form. upāyūpādānā → upayūpādānā (bj, mr); upādāyupādānā (sya-all); upāyupādānā (pts1ed) | virāgunaṁ → virāgaṁ (bj, pts1ed); virāgutaṁ (ṭīkā)
viññāṇaṁ kho ahaṁ, āvuso, abalaṁ virāgunaṁ anassāsikanti viditvā ye viññāṇe upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
consciousness is powerless, fading, and unreliable, I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of attraction, grasping, mental fixation, insistence, and underlying tendency for consciousness.
Ye ca pathavīdhātunissitā upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
And I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of attraction, grasping, mental fixation, insistence, and underlying tendency based on the earth element.
Ye ca viññāṇadhātunissitā upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
And I understand that my mind is freed through the ending of attraction based on the consciousness element.
‘cakkhusmiṁ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
‘I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of desire and greed and relishing and craving; attraction, grasping, mental fixation, insistence, and underlying tendency for the eye, sights, eye consciousness, and things knowable by eye consciousness. nandī → nandi (bj, sya-all, km)
manasmiṁ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
mind, ideas, mind consciousness, and things knowable by mind consciousness.
Tāhaṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhiṁ.
I gained faith in the Realized One,
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṁ:
and reflected:
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosiṁ, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya; iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosiṁ.
I gave up divisive speech. I didn’t repeat in one place what I heard in another so as to divide people against each other. Instead, I reconciled those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedesiṁ.
When I had this entire spectrum of noble ethics, I experienced a blameless happiness inside myself.
Sotena saddaṁ sutvā …pe…
When I heard a sound with my ears …
So abhikkante paṭikkante sampajānakārī ahosiṁ, ālokite vilokite sampajānakārī ahosiṁ, samiñjite pasārite sampajānakārī ahosiṁ, saṅghāṭipattacīvaradhāraṇe sampajānakārī ahosiṁ, asite pīte khāyite sāyite sampajānakārī ahosiṁ, uccārapassāvakamme sampajānakārī ahosiṁ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṁ.
I acted with situational awareness when going out and coming back; when looking ahead and aside; when bending and extending the limbs; when bearing the outer robe, bowl and robes; when eating, drinking, chewing, and tasting; when urinating and defecating; when walking, standing, sitting, sleeping, waking, speaking, and keeping silent.
So iminā ca ariyena sīlakkhandhena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato
When I had this entire spectrum of noble ethics, this noble sense restraint, and this noble mindfulness and situational awareness, imāya ca ariyāya santuṭṭhiyā samannāgato → etthantare pāṭho si, sya-all, km, pts1ed potthakesu natthi; 9M:1042 cūḷahatthipadopamasutte
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe
I gave up these five hindrances, corruptions of the heart that weaken wisdom.
Chabbisodhanasuttaṁ niṭṭhitaṁ dutiyaṁ. "

mn120 Saṅkhārupapattisutta Rebirth by Choice saṅkhārupapattisutta sutaṁ saddhāya sīlena sutena cāgena paññāya paññāvimuttiṁ saṅkhārupapattisuttaṁ 97 4 En Ru

Saṅkhārupapattisutta
Rebirth by Choice
Evaṁ me sutaṁ—
So I have heard.
“Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
“Take a mendicant who has faith, ethics, learning, generosity, and wisdom.
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom. Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. → etthantare pāṭho cck, sya1ed potthakesu
Tassa sutaṁ hoti:
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
Tassa sutaṁ hoti—
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
Tassa sutaṁ hoti:
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena …
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti—
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena …
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti:
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti:
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti—
And they’ve heard:
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
mn120
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti—
mn120
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
mn120
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti—
mn120
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
mn120
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti:
mn120
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
mn120
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti:
mn120
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
mn120
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
Tassa sutaṁ hoti—
mn120
Puna caparaṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena …
Furthermore, take a mendicant who has faith, ethics, learning, generosity, and wisdom.
sutena …
mn120
cāgena …
mn120
paññāya samannāgato hoti.
mn120
‘aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti.
‘If only I might realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with my own insight due to the ending of defilements.’
So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.
Saṅkhārupapattisuttaṁ niṭṭhitaṁ dasamaṁ.
mn120

sn11.14 Daliddasutta Sakkasaṁyuttaṁ Poor daliddasutta saddhaṁ sīlaṁ sutaṁ cāgaṁ paññaṁ saddhā sīlañca saddhañca daḷiddasuttaṁ 27 0 En Ru

Daliddasutta
Poor Daliddasutta → daḷiddasuttaṁ (sya-all)
So tathāgatappavedite dhammavinaye saddhaṁ samādiyi, sīlaṁ samādiyi, sutaṁ samādiyi, cāgaṁ samādiyi, paññaṁ samādiyi.
They took up faith, ethics, learning, generosity, and wisdom in the teaching and training proclaimed by the Realized One.
So tathāgatappavedite dhammavinaye saddhaṁ samādiyitvā sīlaṁ samādiyitvā sutaṁ samādiyitvā cāgaṁ samādiyitvā paññaṁ samādiyitvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ tāvatiṁsānaṁ sahabyataṁ.
After undertaking these things, when their body broke up, after death, they were reborn in a good place, a heavenly realm, in the company of the gods of the Thirty-Three.
Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṁ samādiyi, sīlaṁ samādiyi, sutaṁ samādiyi, cāgaṁ samādiyi, paññaṁ samādiyi.
When this god was a human being in their past life they took up faith, ethics, learning, generosity, and wisdom in the teaching and training proclaimed by the Realized One.
So tathāgatappavedite dhammavinaye saddhaṁ samādiyitvā sīlaṁ samādiyitvā sutaṁ samādiyitvā cāgaṁ samādiyitvā paññaṁ samādiyitvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyataṁ.
After undertaking these things, when their body broke up, after death, they’ve been reborn in a good place, a heavenly realm, in the company of the gods of the Thirty-Three.
‘Yassa saddhā tathāgate,
‘Whoever has faith in the Realized One,
Tasmā saddhañca sīlañca,
So let the wise devote themselves

sn55.21 Paṭhamamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (1st) paṭhamamahānāmasutta sutaṁ saddhāparibhāvitaṁ sīlaparibhāvitaṁ sutaparibhāvitaṁ cāgaparibhāvitaṁ paññāparibhāvitaṁ 15 1 En Ru

Paṭhamamahānāmasutta
With Mahānāma (1st)
Evaṁ me sutaṁ—
So I have heard.
Yassa kassaci, mahānāma, dīgharattaṁ saddhāparibhāvitaṁ cittaṁ sīlaparibhāvitaṁ cittaṁ sutaparibhāvitaṁ cittaṁ cāgaparibhāvitaṁ cittaṁ paññāparibhāvitaṁ cittaṁ, tassa yo hi khvāyaṁ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo.
Take someone whose mind has for a long time been imbued with faith, ethics, learning, generosity, and wisdom. Their body consists of form, made up of the four primary elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction. cātumahābhūtiko → cātummahābhūtiko (bj, sya-all, km)
yañca khvassa cittaṁ dīgharattaṁ saddhāparibhāvitaṁ …pe… paññāparibhāvitaṁ taṁ uddhagāmi hoti visesagāmi.
But their mind rises up, headed for a higher place.
Evameva kho, mahānāma, yassa kassaci dīgharattaṁ saddhāparibhāvitaṁ cittaṁ …pe…
In the same way, take someone whose mind has for a long time been imbued with faith, ethics, learning, generosity, and wisdom. Their body consists of form, made up of the four elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction.
paññāparibhāvitaṁ cittaṁ tassa yo hi khvāyaṁ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.
yañca khvassa cittaṁ dīgharattaṁ saddhāparibhāvitaṁ …pe… paññāparibhāvitaṁ taṁ uddhagāmi hoti visesagāmi.
But their mind rises up, headed for a higher place.
Tuyhaṁ kho pana, mahānāma, dīgharattaṁ saddhāparibhāvitaṁ cittaṁ …pe… paññāparibhāvitaṁ cittaṁ.
Your mind, Mahānāma, has for a long time been imbued with faith, ethics, learning, generosity, and wisdom.

sn55.37 Mahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma mahānāmasutta sīlasampanno saddhāsampanno saddho cāgasampanno muttacāgo paññāsampanno paññavā paññāya 13 0 En Ru

Mahānāmasutta
With Mahānāma
“Kittāvatā pana, bhante, upāsako sīlasampanno hotī”ti?
“But how is an ethical lay follower defined?”
ettāvatā kho, mahānāma, upāsako sīlasampanno hotī”ti.
they’re considered to be an ethical lay follower.”
“Kittāvatā pana, bhante, upāsako saddhāsampanno hotī”ti?
“But how is a faithful lay follower defined?”
“Idha, mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṁ—
“It’s when a lay follower has faith in the Realized One’s awakening:
Ettāvatā kho, mahānāma, upāsako saddhāsampanno hotī”ti.
Then they’re considered to be a faithful lay follower.”
“Kittāvatā pana, bhante, upāsako cāgasampanno hotī”ti?
“But how is a generous lay follower defined?”
“Idha, mahānāma, upāsako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato—
“It’s when a lay follower lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
ettāvatā kho, mahānāma, upāsako cāgasampanno hotī”ti.
Then they’re considered to be a generous lay follower.”
“Kittāvatā pana, bhante, upāsako paññāsampanno hotī”ti?
“But how is a wise lay follower defined?”
“Idha, mahānāma, upāsako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā—
“It’s when a lay follower is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
ettāvatā kho, mahānāma, upāsako paññāsampanno hotī”ti.
Then they’re considered to be a wise lay follower.” "