Saddhā vicikicchā 22 texts and 115 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an3.57 Vacchagottasutta With Vacchagotta vicikicchā saddhā 2 0 Pi En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
Saddhā ca nesaṁ sugate,
and whose faith in the Holy One

an4.61 Pattakammasutta Fitting Deeds saddhāsampadā saddhāsampadā vicikicchābhibhūtena vicikicchā 7 0 Pi En Ru

Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
Accomplishment in faith, ethics, generosity, and wisdom.
Katamā ca, gahapati, saddhāsampadā?
And what is accomplishment in faith?
Ayaṁ vuccati, gahapati, saddhāsampadā.
This is called accomplishment in faith.
Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti.
doubt, you do what you shouldn’t, and fail to do what you should.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahati.
‘doubt is a corruption of the mind’, that noble disciple gives it up.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti.
an4.61

an4.198 Attantapasutta Fervent Mortification of Oneself saddhāpaṭilābhena vicikicchāya 2 1 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
and reflect:
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) vicikicchā paṭippassaddhā 2 0 Pi En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
It’s when they’ve given up searching for sensual pleasures, for continued existence, and for a spiritual life.

an10.99 Upālisutta With Upāli saddhāpaṭilābhena vicikicchāya 2 3 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
and reflect,
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn2 Sāmaññaphalasutta Самана Пхала Сутта saddhāpaṭilābhena saddhādeyyāni vicikicchāya 19 36 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
И, наделенный этой обретенной им верой, он размышляет:
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности наносить таким образом вред семенам и растениям всех видов,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности собирать и использовать таким образом запасы,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности посещать таким образом зрелища,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности предаваться таким образом игре в кости и легкомыслию,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности пользоваться таким образом высоким ложем или большим ложем,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti.
51. В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности заниматься таким образом украшениями и нарядами,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают таким образом в склонности к низменным беседам,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают таким образом в склонности к пререканиям,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, пребывают в склонности исполнять таким образом обязанность вестника или посыльного,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigīsitāro ca. Iti evarūpā kuhanalapanā paṭivirato hoti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, бывают и обманщиками, и болтунами, и прорицателями, и фокусниками, страстно желая все новой и новой прибыли, — он избегает таким образом обмана и болтовни.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отказавшись от сомнения, он пребывает за пределами сомнения, лишенный неуверенности в хороших свойствах он очищает ум от сомнения.

dn10 Subhasutta Субха Сутта saddhāpaṭilābhena saddhādeyyāni vicikicchāya 4 25 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
И, наделенный этой обретенной им верой, он размышляет:
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
В то время как некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
В то время как, юноша, некоторые почтенные отшельники и брахманы, поедая пищу, поданную верующими, добывают таким образом средства к существованию низменными знаниями и неправедной жизнью,
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отказавшись от сомнения, он пребывает за пределами сомнения, лишенный неуверенности в хороших свойствах, он очищает мысли от сомнения.

dn33 Saṅgītisutta Сангити Сутта vicikicchā vicikicchānīvaraṇaṁ vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa saddhādhanaṁ saddhābalaṁ saddhāvimutto saddhānusārī vicikicchānusayo vicikicchāsaṁyojanaṁ paṭippassaddhā 14 20 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
[ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний.
kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
преграда чувственного возбуждения, преграда злонамеренности, преграда косности, преграда беспокойства и терзаний, преграда сомнения.
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
[ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний, чувственное возбуждение, злонамеренность.
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
И все же ум мой постоянно поражает стрела сомнений и неуверенности“.
atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
и он не обращал внимания на [слова] „вот я есмь“, и все же ум его постоянно поражала бы стрела сомнений и неуверенности.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
Ведь искоренение из разума [слова] „есмь“ это, друзья, преодоление стрелы сомнений и неуверенности.
saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
сокровище веры, сокровище нравственности, сокровище стыдливости, сокровище боязни проступка, сокровище учености, сокровище отречения, сокровище постижения.
saddhābalaṁ, vīriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
сила веры, сила усердия, сила стыдливости, сила боязни проступка, сила способности самосознания, сила сосредоточенности, сила постижения.
ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
освободившиеся обоими путями, освободившиеся постижением, имеющие свидетельство тела, получившие [правильные] воззрения, освобожденные верой, следующие праведности, следующие вере.
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
склонность к чувственной страсти, склонность к [чувству] отвращения, склонность к [ложным] воззрениям, склонность к сомнению, склонность к гордыне, склонность страсти к [новому] существованию, склонность к невежеству.
anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
узы влечения, узы [чувства] отвращения, узы [ложных] воззрений, узы сомнений, узы гордыни, узы страсти к [новому] существованию, узы невежества.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Вот, друзья, у монаха отсутствует вожделение, отсутствует злоба, отсутствует лень, отсутствует возбуждение и терзание, отсутствует сомнение.
Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.

dn34 Dasuttarasutta Дасуттара-сутта vicikicchānīvaraṇaṁ vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa saddhādhanaṁ vicikicchānusayo vicikicchā paṭippassaddhā 8 17 Pi En Ru

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
преграду чувственного возбуждения, преграду злонамеренности, преграду косности, преграду беспокойства и терзаний, преграду сомнения.
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
И все же ум мой постоянно поражает стрела сомнений и неуверенности“.
Atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
и все же ум его постоянно поражала бы стрела сомнений и неуверенности.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
Ведь искоренение из разума [слова] „есмь“ — это, друзья, преодоление стрелы сомнений и неуверенности.
saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
сокровище веры, сокровище нравственности, сокровище стыдливости, сокровище боязни порока, сокровище учености, сокровище отречения, сокровище постижения.
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
склонность к чувственной страсти, склонность к [чувству] отвращения, склонность к [ложным] воззрениям, склонность к сомнению, склонность к гордыне, склонность страсти к [новому] существованию, склонность к невежеству.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Вот, друзья, у монаха исчезло чувственное возбуждение, исчезла злонамеренность, исчезла косность, исчезли беспокойство и терзания, исчезло сомнение.
Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.

snp3.2 Padhānasutta saddhā vicikicchā 2 0 Pi En Ru

Atthi saddhā tathā viriyaṁ,
I have faith and energy too,
Sattamī vicikicchā te,
your seventh is doubt,

thag21.1 Chapter One dasaddhānaṁ saddhā vicikicchānaṁ 4 0 Pi En Ru

Aggaṁ so desayi dasaddhānaṁ.
you taught it first to the group of five. saddhā → addhā (bj)
saddhā no udapajjatha.
faith arose in us.
Diṭṭheva dhamme yo vicikicchānaṁ chettā;
who has cut off all doubts in this very life: chettā → chetvā (bj, pts1ed)

mn4 Bhayabheravasutta Страх и ужас saddhā tiṇṇavicikicchā 3 1 Pi En Ru

“yeme, bho gotama, kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, bhavaṁ tesaṁ gotamo pubbaṅgamo, bhavaṁ tesaṁ gotamo bahukāro, bhavaṁ tesaṁ gotamo samādapetā;
– Господин Готама, когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в господина Готаму, то [получается ли так, что] господин Готама – их предводитель, их помощник, их проводник? samādapetā → samādāpetā (?)
Ye te, brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā;
Когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в меня, [получается так, что] я их предводитель, их помощник, их проводник.
Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.
mn4

mn8 Sallekhasutta Стирание tiṇṇavicikicchā assaddhā saddhā 5 2 Pi En Ru

‘Pare vicikicchī bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmā’ti sallekho karaṇīyo.
«Другие будут сомневающимися. Мы выйдем за пределы сомнения» – вот как следует практиковать стирание. vicikicchī → vecikicchī (bj, sya-all, pts1ed, mr)
‘Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmā’ti sallekho karaṇīyo.
«Другие будут неверующими. Мы будем верующими» – вот как следует практиковать стирание.
Thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaṁ hoti parikkamanāya, vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaṁ hoti parikkamanāya, saṭhassa purisapuggalassa asāṭheyyaṁ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaṁ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirī hoti parikkamanāya, anottāpissa purisapuggalassa ottappaṁ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaṁ hoti parikkamanāya, kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya, muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya, duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya, sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānaggāhisuppaṭinissaggitā hoti parikkamanāya.
Тот, кто придерживается своих собственных воззрений, прочно за них держится, и оставляет их с трудом, имеет не-приверженность к собственным воззрениям, отсутствие прочного их удержания, лёгкость их оставления, посредством чего он мог бы избежать [всего этого]. amāyā → amāyāvitā (mr)
Assaddhassa purisapuggalassa saddhā hoti parinibbānāya.
mn8

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона saddhāpaṭilābhena vicikicchāya 2 6 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
Обладая верой, он размышляет:
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отбрасывая сомнение, он пребывает, выйдя за пределы сомнения, не имея замешательства в отношении [понимания] благих [умственных] состояний. Он очищает свой ум от сомнения.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды vicikicchā saddhāpaṭilābhena vicikicchāya 8 4 Pi En Ru

“Bhūtamidaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто неуверен, подобным образом: «Возникло ли это?»
“Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто не неуверен, подобным образом: «Проистекает ли происхождение этого с этим в качестве питания?»
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто неуверен, подобным образом: «С прекращением этого питания, подвержено ли прекращению то, что возникло?»
“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Это возникло»?
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
Обладая верой, он размышляет:
vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отбрасывая сомнение, он пребывает, выйдя за пределы сомнения, не имея замешательства в отношении [понимания] благих [умственных] состояний. Он очищает свой ум от сомнения.

mn43 Mahāvedallasutta Большое собрание вопросов и ответов vicikicchā paṭippassaddhā 7 1 Pi En Ru

Idhāvuso, paṭhamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti;
Когда монах вошёл в первую джхану, то чувственное желание отброшено, недоброжелательность отброшена, лень и апатия отброшены, неугомонность и сожаление отброшены, сомнение отброшено.
“Yvāyaṁ, āvuso, mato kālaṅkato tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni.
– Друг, в случае с мёртвым, чей срок вышел, его телесные формации угасли и утихли, его словесные формации угасли и утихли, его умственные формации угасли и утихли, его жизненная сила исчерпалась, его тепло рассеялось, его способности полностью разрушены.
Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
А в случае с монахом, вошедшим в прекращение восприятия и чувствования, его телесные формации угасли и утихли, его словесные формации угасли и утихли, его умственные формации угасли и утихли, [но] его жизненная сила не исчерпана, его тепло не рассеялось, его способности стали неимоверно чисты.

mn51 Kandarakasutta К Кандараке saddhāpaṭilābhena vicikicchāya 2 5 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
Обладая верой, он размышляет:
vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отбрасывая сомнение, он пребывает, выйдя за пределы сомнения, не имея замешательства в отношении [понимания] благих [умственных] состояний. Он очищает свой ум от сомнения.

mn68 Naḷakapānasutta В Налакапане saddhā vicikicchāpi 10 1 Pi En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
И тогда многие очень известные представители клана благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под [учительством] Благословенного –",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
«Монахи, те представители клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под моим [учительством] – радуются ли они святой жизни?» ",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.
Подобает всем вам, представителям клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной, радоваться святой жизни. ",
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?
",
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.
Пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, алчность вторгается в его ум и остаётся [пребывать в нём], недоброжелательность вторгается в его ум и остаётся, лень и апатия вторгаются в его ум и остаются, неугомонность и сожаление вторгаются в его ум и остаются, сомнение вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] вторгается в его ум и остаётся, праздность вторгается в его ум и остаётся. ", thinamiddhampi → thīnamiddhampi (bj, sya-all, km, pts1ed) | aññaṁ vā → aññaṁ ca (mr)
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.
Когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это, алчность не вторгается в его ум и не остаётся [пребывать в нём], недоброжелательность не вторгается в его ум и не остаётся, лень и апатия не вторгаются в его ум и не остаются, неугомонность и сожаление не вторгаются в его ум и не остаются, сомнение не вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] не вторгается в его ум и не остаётся, праздность не вторгается в его ум и не остаётся. ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",

mn94 Ghoṭamukhasutta К Гхотамукхе saddhāpaṭilābhena vicikicchāya 2 2 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
Обладая верой, он размышляет: ",
vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Отбрасывая сомнение, он пребывает, выйдя за пределы сомнения, не имея замешательства в отношении [понимания] благих [умственных] состояний. Он очищает свой ум от сомнения. ",

mn101 Devadahasutta At Devadaha saddhā saddhāpaṭilābhena vicikicchāya 4 4 Pi En Ru

Saddhā, ruci, anussavo, ākāraparivitakko, diṭṭhinijjhānakkhanti—
Faith, endorsement, oral tradition, reasoned contemplation, and acceptance of a view after consideration.
Tatrāyasmantānaṁ nigaṇṭhānaṁ kā atītaṁse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī’ti.
In this case, what faith in your teacher do you have when it comes to the past? What endorsement, oral tradition, reasoned contemplation, or acceptance of a view after consideration?’
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
and reflect:
Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant vicikicchāya assaddhā saddhā 4 4 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.
“yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.
“Master Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. Master Gotama doesn’t live together with these. ketabino → keṭubhino (bj, sya-all, km, pts1ed) | bāhulikā → bāhullikā (sya-all, km) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati.
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are committed to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. Master Gotama does live together with these.

mn112 Chabbisodhanasutta The Sixfold Purification saddhāpaṭilābhena vicikicchāya 2 1 Pi En Ru

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṁ:
and reflected:
Vicikicchaṁ pahāya tiṇṇavicikiccho vihāsiṁ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodhesiṁ.
Giving up doubt, I meditated having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.