Sahampat arahat 5 texts and 32 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
dn16 Mahāparinibbānasutta Маха Париниббана Сутта arahato arahataṁ brahmāsahampati 4 14 En Ru

‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti.
Ведь [при мысли]: „Вот надгробие этого Благостного, архата, всецело просветленного!“ —
‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti.
Ведь [при мысли]: „Вот надгробие ученика этого Благостного, архата, всецело просветленного!“ —
Aññataro kho panāyasmā subhaddo arahataṁ ahosi.
И так достопочтенный Субхадда стал одним из архатов.
Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi:
И когда Благостный достиг ниббаны, то с достижением ниббаны Брахма Сахампати произнес такую строфу:

mn26 Pāsarāsisutta Благородный поиск sahampatissa arahato sahampati sahampati sahampatiṁ 7 6 En Ru

Atha kho, bhikkhave, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi:
И тогда, монахи, Брахма Сахампати, [напрямую] познав своим собственным умом мысль в моём уме, подумал:
‘nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyā’ti.
«Мир пропал! Мир падёт, ведь ум Татхагаты, совершенного и полностью просветлённого, склоняется к бездействию, а не к обучению Дхамме».
Atha kho, bhikkhave, brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
И тогда, также быстро, как сильный человек мог бы распрямить согнутую руку или согнуть распрямлённую, Брахма Сахампати исчез из мира брахм и возник передо мной.
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
Закинув внешнее одеяние за плечо, встав на правое колено, сложив ладони в почтительном приветствии ко мне, он сказал:
Idamavoca, bhikkhave, brahmā sahampati.
Так сказал Брахма Сахампати.
Atha khvāhaṁ, bhikkhave, brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
Тогда я ответил Брахме Сахампати строфой:
Atha kho, bhikkhave, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
И тогда Брахма Сахампати подумал: «Благословенный согласился с моей просьбой обучать Дхамме». Затем он поклонился мне и исчез прямо на том самом месте.

mn85 Bodhirājakumārasutta К принцу Бодхи arahato sahampatissa sahampati sahampatiṁ 10 18 En Ru

‘na kālaṅkato samaṇo gotamo, nāpi kālaṁ karoti. Arahaṁ samaṇo gotamo. Vihāro tveva so arahato evarūpo hotī’ti.
«Он ни мёртв, ни умирает, а он – арахант, потому что таким образом живут араханты». ", arahato evarūpo hotī’ti → vihārotveveso arahato ti, Vihāro tveva so → vihārotveveso (bj)
Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi:
И тогда, монахи, Брахма Сахампати, [напрямую] познав своим собственным умом мысль в моём уме, подумал: ",
‘nassati vata bho loko; vinassati vata bho loko. Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati no dhammadesanāyā’ti.
«Ах! Мир пропал! Мир падёт! Ведь ум Татхагаты, совершенного и полностью просветлённого, склоняется к бездействию, а не к обучению Дхамме». ", namati → namissati (?)
Atha kho, rājakumāra, brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
И тогда, также быстро, как сильный человек мог бы распрямить согнутую руку или согнуть распрямлённую, Брахма Сахампати исчез из мира брахм и возник передо мной. ",
Atha kho, rājakumāra, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
Закинув внешнее одеяние за плечо, встав на правое колено, сложив ладони в почтительном приветствии ко мне, он сказал: ",
Idamavoca, rājakumāra, brahmā sahampati;
Так сказал Брахма Сахампати. ",
Atha khvāhaṁ, rājakumāra, brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
Тогда я ответил Брахме Сахампати строфой: ",
Atha kho, rājakumāra, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
И тогда Брахма Сахампати подумал: «Благословенный согласился с моей просьбой обучать Дхамме». Затем он поклонился мне и исчез прямо на том самом месте. ",

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā sahampatissa arahato sahampati sahampatiṁ 7 3 En Ru

Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi:
Then Brahmā Sahampati, knowing what the Buddha was thinking, thought,
“nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyā”ti.
“Alas! The world will be lost, the world will perish! For the mind of the Realized One, the perfected one, the fully awakened Buddha, inclines to remaining passive, not to teaching the Dhamma.” namati → namissati (?)
Atha kho brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito bhagavato purato pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed, pts2ed)
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇajāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, knelt with his right knee on the ground, raised his joined palms toward the Buddha, and said:
Idamavoca brahmā sahampati, idaṁ vatvā athāparaṁ etadavoca:
This is what Brahmā Sahampati said. Then he went on to say:
Disvāna brahmānaṁ sahampatiṁ gāthāya paccabhāsi:
When he had seen this he replied in verse to Brahmā Sahampati:
Atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Brahmā Sahampati, knowing that his request for the Buddha to teach the Dhamma had been granted, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva arahataṁ sahampatissa sahampati 4 1 En Ru

Aññataro ca panāyasmā brahmadevo arahataṁ ahosi.
And Venerable Brahmadeva became one of the perfected.
Atha kho brahmuno sahampatissa etadahosi:
Then Brahmā Sahampati thought,
Atha kho brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito āyasmato brahmadevassa mātu nivesane pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in the home of Brahmadeva’s mother.
Atha kho brahmā sahampati vehāsaṁ ṭhito āyasmato brahmadevassa mātaraṁ brāhmaṇiṁ gāthāya ajjhabhāsi:
Then Brahmā Sahampati, while standing in the air, addressed Brahmadeva’s mother in verse: