Sahampat kassap 2 texts and 18 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
dn16 Mahāparinibbānasutta Маха Париниббана Сутта kassapo brahmāsahampati mahākassapattheravatthu mahākassapo mahākassapena 11 14 En Ru

seyyathidaṁ—pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto,
а именно: Пурана Кассапа, Маккхали Госала, Аджита Кесакамбала, Пакудха Каччаяна, Санджая Белаттхипутта, Нигантха Натхапутта —
Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi:
И когда Благостный достиг ниббаны, то с достижением ниббаны Брахма Сахампати произнес такую строфу:
38. Mahākassapattheravatthu
38. История старшего монаха Махакассапы
Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
И в это самое время достопочтенный Махакассапа шел по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi.
И вот достопочтенный Махакассапа, сойдя с дороги, уселся у подножия одного дерева.
Addasā kho āyasmā mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca:
И достопочтенный Махакассапа еще издали увидел, как подходит адживака, и, увидев, так сказал этому адживаке:
Atha kho āyasmā mahākassapo bhikkhū āmantesi:
И тогда достопочтенный Махакассапа обратился к монахам:
‘ayaṁ āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
„Этот достопочтенный Махакассапа идет по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Na tāva bhagavato citako pajjalissati, yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī’”ti.
И погребальный костер Благостного не загорится до тех пор, пока достопочтенный Махакассапа не поклонится головой в ноги Благостному“».
Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ, yena bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā bhagavato pāde sirasā vandi.
И тогда достопочтенный Махакассапа приблизился к святилищу маллов Макутабандхана в Кусинаре, к погребальному костру Благостного; приблизившись, он перекинул верхнюю одежду через плечо, поклонился со сложенными ладонями, трижды обошел погребальный костер с правой стороны и, приоткрыв ноги [усопшего], поклонился головой в ноги Благостному.
Vandite ca panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali.
И когда достопочтенный Махакассапа и эти пятьсот монахов совершили поклонение, то погребальный костер Благостного загорелся сам.

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati sahampatibrahmasutta sahampati kassape sahampatī’ti 7 1 En Ru

Sahampatibrahmasutta
With Brahmā Sahampati Sahampatibrahmasutta → brahmasuttaṁ (bj); brahmā (pts1ed) "
Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva brahmaloke antarahito bhagavato purato pāturahosi.
Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha.
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Bhūtapubbāhaṁ, bhante, kassape sammāsambuddhe brahmacariyaṁ acariṁ.
Once upon a time, sir, I lived the spiritual life under the fully awakened Buddha Kassapa.
‘brahmā sahampati, brahmā sahampatī’ti.
Brahmā Sahampati.