Sahampat 20 texts and 72 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.21 Paṭhamauruvelasutta At Uruvelā (1st) sahampati sahampati 4 1 En Ru

Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—brahmaloke antarahito mama purato pāturahosi.
And then Brahmā Sahampati, knowing what I was thinking, vanished from the Brahmā realm and appeared in front of me, as easily as a strong man would extend or contract his arm. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed)
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward me, and said:
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.
Idamavoca, bhikkhave, brahmā sahampati.
That’s what Brahmā Sahampati said.

an10.89 Kokālikasutta With Kokālika sahampati sahampati 6 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
an10.89
Idamavoca, bhikkhave, brahmā sahampati.
an10.89

dn16 Mahāparinibbānasutta Маха Париниббана Сутта brahmāsahampati 1 14 En Ru

Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi:
И когда Благостный достиг ниббаны, то с достижением ниббаны Брахма Сахампати произнес такую строфу:

snp3.10 Kokālikasutta sahampati 5 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati;
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā …pe…

idamavoca, bhikkhave, brahmā sahampati, idaṁ vatvā maṁ padakkhiṇaṁ katvā tatthevantaradhāyī”ti.

mn26 Pāsarāsisutta Благородный поиск sahampatissa sahampati sahampati sahampatiṁ 6 6 En Ru

Atha kho, bhikkhave, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi:
И тогда, монахи, Брахма Сахампати, [напрямую] познав своим собственным умом мысль в моём уме, подумал:
Atha kho, bhikkhave, brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
И тогда, также быстро, как сильный человек мог бы распрямить согнутую руку или согнуть распрямлённую, Брахма Сахампати исчез из мира брахм и возник передо мной.
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
Закинув внешнее одеяние за плечо, встав на правое колено, сложив ладони в почтительном приветствии ко мне, он сказал:
Idamavoca, bhikkhave, brahmā sahampati.
Так сказал Брахма Сахампати.
Atha khvāhaṁ, bhikkhave, brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
Тогда я ответил Брахме Сахампати строфой:
Atha kho, bhikkhave, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
И тогда Брахма Сахампати подумал: «Благословенный согласился с моей просьбой обучать Дхамме». Затем он поклонился мне и исчез прямо на том самом месте.

mn67 Cātumasutta В Чатуме sahampati sahampatinā 4 13 En Ru

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito bhagavato purato pāturahosi.
И тогда Брахма Сахампати, познав своим умом мысль в уме Благословенного, также быстро, как сильный человек мог бы распрямить свою согнутую руку или согнуть распрямлённую, исчез из мира брахм и появился перед Благословенным. ", samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km)
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Он закинул своё внешнее одеяние за плечо, сложил ладони в почтительном приветствии Благословенного и сказал: ",
Asakkhiṁsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca.
Сакьи из Чатумы и Брахма Сахампати смогли восстановить доверие Благословенного метафорами о молодых побегах и молодом телёнке. ",
Pasādito bhagavā cātumeyyakehi ca sakyehi brahmunā ca sahampatinā bījūpamena ca taruṇūpamena cā”ti.
Доверие Благословенного было восстановлено Сакьями из Чатумы и Брахмой Сахампати с помощью метафор о молодых побегах и молодом телёнке». ",

mn70 Kīṭāgirisutta В Китагири sahampatiyācaṁ 1 0 En Ru

Khudda dijātha sahampatiyācaṁ,
"

mn85 Bodhirājakumārasutta К принцу Бодхи sahampatissa sahampati sahampatiṁ 6 18 En Ru

Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi:
И тогда, монахи, Брахма Сахампати, [напрямую] познав своим собственным умом мысль в моём уме, подумал: ",
Atha kho, rājakumāra, brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
И тогда, также быстро, как сильный человек мог бы распрямить согнутую руку или согнуть распрямлённую, Брахма Сахампати исчез из мира брахм и возник передо мной. ",
Atha kho, rājakumāra, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
Закинув внешнее одеяние за плечо, встав на правое колено, сложив ладони в почтительном приветствии ко мне, он сказал: ",
Idamavoca, rājakumāra, brahmā sahampati;
Так сказал Брахма Сахампати. ",
Atha khvāhaṁ, rājakumāra, brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
Тогда я ответил Брахме Сахампати строфой: ",
Atha kho, rājakumāra, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
И тогда Брахма Сахампати подумал: «Благословенный согласился с моей просьбой обучать Дхамме». Затем он поклонился мне и исчез прямо на том самом месте. ",

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā sahampatissa sahampati sahampatiṁ 6 3 En Ru

Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi:
Then Brahmā Sahampati, knowing what the Buddha was thinking, thought,
Atha kho brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito bhagavato purato pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed, pts2ed)
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇajāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, knelt with his right knee on the ground, raised his joined palms toward the Buddha, and said:
Idamavoca brahmā sahampati, idaṁ vatvā athāparaṁ etadavoca:
This is what Brahmā Sahampati said. Then he went on to say:
Disvāna brahmānaṁ sahampatiṁ gāthāya paccabhāsi:
When he had seen this he replied in verse to Brahmā Sahampati:
Atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Brahmā Sahampati, knowing that his request for the Buddha to teach the Dhamma had been granted, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect sahampati 3 1 En Ru

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito bhagavato purato pāturahosi.
Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha.
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Idamavoca brahmā sahampati, idaṁ vatvā athāparaṁ etadavoca:
This is what Brahmā Sahampati said. Then he went on to say:

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva sahampatissa sahampati 3 1 En Ru

Atha kho brahmuno sahampatissa etadahosi:
Then Brahmā Sahampati thought,
Atha kho brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito āyasmato brahmadevassa mātu nivesane pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in the home of Brahmadeva’s mother.
Atha kho brahmā sahampati vehāsaṁ ṭhito āyasmato brahmadevassa mātaraṁ brāhmaṇiṁ gāthāya ajjhabhāsi:
Then Brahmā Sahampati, while standing in the air, addressed Brahmadeva’s mother in verse:

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika sahampati sahampati 6 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
sn6.10
Idamavoca, bhikkhave, brahmā sahampati, idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.
sn6.10

sn6.12 Devadattasutta Brahmasaṁyuttaṁ About Devadatta sahampati 2 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho brahmā sahampati devadattaṁ ārabbha bhagavato santike imaṁ gāthaṁ abhāsi:
and recited this verse in the Buddha’s presence:

sn6.13 Andhakavindasutta Brahmasaṁyuttaṁ At Andhakavinda sahampati 2 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ andhakavindaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entirety of Andhakavinda, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi:
and recited these verses in the Buddha’s presence:

sn6.15 Parinibbānasutta Brahmasaṁyuttaṁ Final Extinguishment sahampati 1 0 En Ru

Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṁ gāthaṁ abhāsi:
When the Buddha became fully extinguished, along with the full extinguishment, Brahmā Sahampati recited this verse:

sn11.17 Buddhavandanāsutta Sakkasaṁyuttaṁ Homage to the Buddha sahampati 1 0 En Ru

Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ nissāya aṭṭhaṁsu.
Then Sakka, lord of gods, and Brahmā Sahampati approached the Buddha and stationed themselves one by each door-post.

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars sahampati 3 6 En Ru

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito bhagavato purato pāturahosi.
Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed)
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Atha kho brahmā sahampati bhagavato adhivāsanaṁ viditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then Brahmā Sahampati, knowing that the Buddha had consented, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.

sn47.18 Brahmasutta Satipaṭṭhānasaṁyuttaṁ With Brahmā sahampati sahampati 3 1 En Ru

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva kho brahmaloke antarahito bhagavato purato pāturahosi.
Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha.
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.

sn47.43 Maggasutta Satipaṭṭhānasaṁyuttaṁ The Path sahampati sahampati 3 1 En Ru

Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
And then Brahmā Sahampati, knowing what I was thinking, as easily as a strong person would extend or contract their arm, vanished from the Brahmā realm and reappeared in front of me.
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Idamavoca, bhikkhave, brahmā sahampati.
That’s what Brahmā Sahampati said.

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati sahampatibrahmasutta sahampati sahampatī’ti 6 1 En Ru

Sahampatibrahmasutta
With Brahmā Sahampati Sahampatibrahmasutta → brahmasuttaṁ (bj); brahmā (pts1ed) "
Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva brahmaloke antarahito bhagavato purato pāturahosi.
Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha.
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
‘brahmā sahampati, brahmā sahampatī’ti.
Brahmā Sahampati.