Samādh 18 texts and 238 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.196 Sāḷhasutta With Sāḷha sammāsamādhi 2 7 En Ru

Seyyathāpi, sāḷha, yodhājīvo dūrepātī;

evamevaṁ kho, sāḷha, ariyasāvako sammāsamādhi hoti.

Just as a warrior is a long-distance shooter,

an4.196 a noble disciple has right immersion.

an5.24 Dussīlasutta Unethical sammāsamādhi sammāsamādhimhi sammāsamādhivipannassa sammāsamādhisampannassa 12 2 En Ru

Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno.

Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi na pāripūriṁ gacchati, pheggupi na pāripūriṁ gacchati, sāropi na pāripūriṁ gacchati;

Suppose there was a tree that lacked branches and foliage.

Its shoots, bark, softwood, and heartwood would not grow to fullness.

Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi na pāripūriṁ gacchati, pheggupi na pāripūriṁ gacchati, sāropi na pāripūriṁ gacchati;

evamevaṁ kho, bhikkhave, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi;

Its shoots, bark, softwood, and heartwood would not grow to fullness.

In the same way, an unethical person, who lacks ethics, has destroyed a vital condition for right immersion.

Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṁ gacchati, tacopi pāripūriṁ gacchati, pheggupi pāripūriṁ gacchati, sāropi pāripūriṁ gacchati;

evamevaṁ kho, bhikkhave, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi;

Suppose there was a tree that was complete with branches and foliage. Its shoots, bark, softwood, and heartwood would all grow to fullness.

In the same way, an ethical person, who has fulfilled ethics, has fulfilled a vital condition for right immersion.

an5.28 Pañcaṅgikasutta With Five Factors sammāsamādhissa samādhijena sammāsamādhimhi pañcaṅgikasamādhisuttaṁ 16 8 En Ru

Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, devo ca kālena kālaṁ sammā dhāraṁ nānuppaveccheyya.

Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya; nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

It’s like a deep lake fed by spring water. There’s no inlet to the east, west, north, or south, and no rainfall to replenish it from time to time.

But the stream of cool water welling up in the lake drenches, steeps, fills, and spreads throughout the lake. There’s no part of the lake that’s not spread through with cool water.
ubbhidodako → ubbhitodako (sya-all, km, mr) | dhāraṁ nānuppaveccheyya → devo ca na kālena … anuppaveccheyya (pts1ed)

aññova aññaṁ → añño vā aññaṁ (bj, sya-all, km); añño vā aññaṁ vā (si); añño aññaṁ (?)

Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya; nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Evamevaṁ kho, bhikkhave, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati;

But the stream of cool water welling up in the lake drenches, steeps, fills, and spreads throughout the lake. There’s no part of the lake that’s not spread through with cool water.

In the same way, a mendicant drenches, steeps, fills, and spreads their body with rapture and bliss born of immersion.

Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo.

Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi.

Suppose a chariot stood harnessed to thoroughbreds at a level crossroads, with a goad ready.

Then a deft horse trainer, a master charioteer, might mount the chariot, taking the reins in his right hand and goad in the left. He’d drive out and back wherever he wishes, whenever he wishes.
catumahāpathe → cātummahāpathe (bj, pts1ed); catummahāpathe (sya-all, km) "


Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi.

Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya,

Then a deft horse trainer, a master charioteer, might mount the chariot, taking the reins in his right hand and goad in the left. He’d drive out and back wherever he wishes, whenever he wishes.

In the same way, when noble right immersion with five factors is cultivated in this way,

an5.168 Sīlasutta Ethics sammāsamādhi sammāsamādhimhi sammāsamādhivipannassa sammāsamādhisampannassa 12 2 En Ru

Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno.

Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi pheggupi sāropi na pāripūriṁ gacchati.

Suppose there was a tree that lacked branches and foliage.

Its shoots, bark, softwood, and heartwood would not grow to fullness.

Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi pheggupi sāropi na pāripūriṁ gacchati.

Evamevaṁ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi;

Its shoots, bark, softwood, and heartwood would not grow to fullness.

In the same way, an unethical person, who lacks ethics, has destroyed a vital condition for right immersion.

Seyyathāpi, āvuso, rukkho, sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṁ gacchati, tacopi pheggupi sāropi pāripūriṁ gacchati.

Evamevaṁ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi;

Suppose there was a tree that was complete with branches and foliage. Its shoots, bark, softwood, and heartwood would grow to fullness.

In the same way, an ethical person, who has fulfilled ethics, has fulfilled a vital condition for right immersion.

an9.4 Nandakasutta With Nandaka cetosamādhissa cetosamādhissā’ti cetosamādhissa 12 2 En Ru

Seyyathāpi, nandaka, pāṇako catuppādako assa, tassa eko pādo omako lāmako,

evaṁ so tenaṅgena aparipūro assa.

Suppose, Nandaka, there was a four-footed animal that was lame and disabled.

It would be incomplete in that respect.

evaṁ so tenaṅgena aparipūro assa.

Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,

It would be incomplete in that respect.

In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.

dn2 Sāmaññaphalasutta Самана Пхала Сутта samādhi samādhiyati samādhijaṁ samādhijena 7 36 En Ru

Seyyathāpi, mahārāja, udakarahado gambhīro ubbhidodako tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammādhāraṁ anuppaveccheyya.

Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Подобно тому, великий царь, как озеро, [питаемое] водой, бьющей из-под земли, хоть и не будет иметь ни притока воды с восточной стороны, ни притока воды с западной стороны, ни притока воды с северной стороны, ни притока воды с южной стороны, и божество не будет время от времени надлежащим образом доставлять ему дождь,

но потоки прохладной воды, бьющей из-под земли, [питая] это озеро, обольют, зальют, переполнят, пропитают это озеро прохладной водой, и не останется во всем озере ничего, что не было бы пропитано прохладной водой,
ubbhidodako → ubbhitodako (sya-all, km, mr)

paripphuṭāni → paripphaṭāni (sya-all); paripphuṭṭhāni (pts1ed) | nāssa → nassā (bj) | parisannāni → abhisannāni (sya1ed, sya2ed); abhisandāni parisandāni (mr)

Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Evameva kho, mahārāja, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.

но потоки прохладной воды, бьющей из-под земли, [питая] это озеро, обольют, зальют, переполнят, пропитают это озеро прохладной водой, и не останется во всем озере ничего, что не было бы пропитано прохладной водой,

так же точно, великий царь, и монах обливает, заливает, переполняет, пропитывает это тело радостью и счастьем, рожденным сосредоточенностью, и не остается во всем его теле ничего, что не было бы пропитано радостью и счастьем, рожденным сосредоточенностью.

mn12 Mahāsīhanādasutta Большое наставление о львином рыке jhānavimokkhasamādhisamāpattīnaṁ samādhisampanno 7 32 En Ru

Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.

Taṁ vācaṁ appahāya, taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

Подобно тому, как монах, наделённый нравственностью, сосредоточением, мудростью, здесь и сейчас мог бы владеть окончательным знанием, то и в этом случае [с Сунаккхаттой] я говорю, что

если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения – тогда, как если бы его туда затянули силой, он окажется в аду.

Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.

Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

mn12

mn12

Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.

Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

mn12

mn12

Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi.

Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

mn12

mn12

Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya; evaṁ sampadamidaṁ, sāriputta, vadāmi

taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

Подобно тому, как монах, наделённый нравственностью, сосредоточением, мудростью, здесь и сейчас мог бы владеть окончательным знанием, то и в этом случае [с Сунаккхаттой] я говорю,

что если он не оставит этого утверждения, этого состояния ума, не оставит этого воззрения – тогда, как если бы его туда затянули силой, он окажется в аду.

mn39 Mahāassapurasutta Большое наставление в Ассапуре samādhijaṁ samādhijena 5 13 En Ru

Seyyathāpi, bhikkhave, udakarahado ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammādhāraṁ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.

Подобно озеру, чьи воды били бы ключами со дна, не имеющему притока с востока, запада, севера или юга. [Озеро] не пополнялось бы время от времени проливным дождём. И тогда прохладные источники, бьющие [на дне] озера, сделали бы так, что прохладная вода пропитывала, промачивала, заливала, наполняла бы озеро, так что не было бы ни единой части во всём озере, которая не была бы наполнена прохладной водой.

Точно так же монах делает восторг и удовольствие, что возникли посредством сосредоточения, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли посредством сосредоточения.
ubbhidodako → ubbhitodako (mr)

nāssa → na nesaṁ (bj)

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ samādhindriyaṁ samādhibalaṁ samādhisambojjhaṅgaṁ sammāsamādhiṁ samādhijena 12 25 En Ru

Seyyathāpi, udāyi, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya;

atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Подобно озеру, чьи воды били бы ключами со дна, не имеющему притока с востока, запада, севера или юга. [Озеро] не пополнялось бы время от времени проливным дождём. ",

И тогда прохладные источники, бьющие [на дне] озера, сделали бы так, что прохладная вода пропитывала, промачивала, заливала, наполняла бы озеро,  так что не было бы ни единой части во всём озере, которая не была бы наполнена прохладной водой. ",
ubbhidodako → ubbhitodako (sya-all, km, mr)

nāssa → na nesaṁ (bj)

atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa.

Evameva kho, udāyi, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.

И тогда прохладные источники, бьющие [на дне] озера, сделали бы так, что прохладная вода пропитывала, промачивала, заливала, наполняла бы озеро,  так что не было бы ни единой части во всём озере, которая не была бы наполнена прохладной водой. ",

Точно также монах делает восторг и удовольствие, что возникли из-за [этого] сосредоточения, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли из-за [этого] сосредоточения. ",

mn119 Kāyagatāsatisutta Осознанность к телу samādhiyati samādhijena 11 20 En Ru

Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ na pacchimāya disāya udakassa āyamukhaṁ na uttarāya disāya udakassa āyamukhaṁ na dakkhiṇāya disāya udakassa āyamukhaṁ; devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya; atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa;

evameva kho, bhikkhave, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.

Это подобно озеру, чьи воды били бы ключами со дна, не имеющему притока с востока, запада, севера или юга. [Озеро] не пополнялось бы время от времени проливным дождём. И тогда прохладные источники, бьющие [на дне] озера, сделали бы так, что прохладная вода пропитывала, промачивала, заливала, наполняла бы озеро,  так что не было бы ни единой части во всём озере, которая не была бы наполнена прохладной водой. ",

Точно также монах делает восторг и удовольствие, что возникли из-за [этого] сосредоточения, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли из-за [этого] сосредоточения. ",
ubbhidodako → ubbhitodako (mr)

nāssa → na nesaṁ (?)

mn128 Upakkilesasutta Corruptions samādhi samādhimhi samādhiṁ 47 4 En Ru

Seyyathāpi, anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā uppateyyuṁ, tassa tatonidānaṁ chambhitattaṁ uppajjeyya;

evameva kho me, anuruddhā, chambhitattaṁ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi.

Suppose a person was traveling along a road, and killers were to spring out at them from both sides. They’d feel terrified because of that.

In the same way, terror arose in me …
vaṭṭakā → vadhakā (bj, sya-all, km, pts1ed)

uppilaṁ → ubbillaṁ (bj, pts1ed); ubbilaṁ (sya-all, km)

Seyyathāpi, anuruddhā, puriso ekaṁ nidhimukhaṁ gavesanto sakideva pañcanidhimukhāni adhigaccheyya, tassa tatonidānaṁ uppilaṁ uppajjeyya;

evameva kho me, anuruddhā, uppilaṁ udapādi, uppilādhikaraṇañca pana me samādhi cavi.

Suppose a person was looking for an entrance to a hidden treasure. And all at once they’d come across five entrances! They’d feel excited because of that.

In the same way, excitement arose in me …

Seyyathāpi, anuruddhā, puriso ubhohi hatthehi vaṭṭakaṁ gāḷhaṁ gaṇheyya, so tattheva patameyya;

evameva kho me, anuruddhā, accāraddhavīriyaṁ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi.

Suppose a person was to grip a quail too tightly in their hands—it would die right there.

mn128
patameyya → matameyya (si, sya1ed, sya2ed, km, pts1ed); tamameyya (cck)

divaṁ → divasaṁ (bj, sya-all, km, pts1ed) | rattindivaṁ → rattindivanti (bj); rattidivaṁ (mr)

Seyyathāpi, anuruddhā, puriso vaṭṭakaṁ sithilaṁ gaṇheyya, so tassa hatthato uppateyya;

evameva kho me, anuruddhā, atilīnavīriyaṁ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi.

Suppose a person was to grip a quail too loosely—it would fly out of their hands.

mn128

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions samādhī’tissa samādhimpāhaṁ samādhissa samādhi samādhūpanisaṁ 7 1 En Ru

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhāparipūrā kusobbhe paripūrenti. Kusobbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṁ paripūrenti.

Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.

It’s like when it rains heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean.

In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” "
kusobbhe → kussubbhe (bj, sya-all, km); kusubbhe (pts1ed, pts2ed) "


sn34.1 Samādhimūlakasamāpattisutta Jhānasaṁyuttaṁ Entering Immersion samādhimūlakasamāpattisutta samādhismiṁ samādhikusalo samādhikusalo samādhisaṁyuttaṁ samādhi samādhi-samāpatti 23 1 En Ru

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ samāpattikusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.

In the same way, the meditator skilled in immersion and entering it is the foremost, best, leading, highest, and finest of the four.” "

sn34.2 Samādhimūlakaṭhitisutta Jhānasaṁyuttaṁ Remaining in Immersion samādhimūlakaṭhitisutta samādhismiṁ samādhikusalo samādhikusalo 20 1 En Ru

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ṭhitikusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.

In the same way, the meditator skilled in immersion and remaining in it is the foremost, best, leading, highest, and finest of the four.” "

sn34.19 Samāpattimūlakasappāyakārīsutta Jhānasaṁyuttaṁ Entering and What’s Conducive samādhismiṁ 12 1 En Ru

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.


sn34.46-49 sn34.46 sn34.47 sn34.48 sn34.49 Jhānasaṁyuttaṁ Four on Subjects and Projection, Etc. samādhismiṁ 16 1 En Ru

seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ gocarakusalo ca hoti samādhismiṁ abhinīhārakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ …pe…


sn34.55 Sātaccamūlakasappāyakārīsutta Jhānasaṁyuttaṁ Persistence and What’s Conducive samādhismiṁ samādhi 13 1 En Ru

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ sātaccakārī ca hoti, samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.

In the same way, the meditator skilled both in practicing persistently for immersion and in doing what’s conducive to it is the foremost, best, leading, highest, and finest of the four.”

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī ānāpānassatisamādhi 4 1 En Ru

Seyyathāpi, bhikkhave, gimhānaṁ pacchime māse ūhataṁ rajojallaṁ, tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti;

evameva kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

In the last month of summer, when the dust and dirt is stirred up, a large sudden storm disperses and settles it on the spot.

In the same way, when this immersion due to mindfulness of breathing is developed and cultivated it’s peaceful and sublime, a deliciously pleasant meditation. And it disperses and settles unskillful qualities on the spot whenever they arise.