Samath vippasann 7 texts and 19 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
dn14 Mahāpadānasutta Большое наставление о наследии vippasanno sabbasaṅkhārasamatho 4 18 En Ru

Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
Подобно тому, монахи, как если в драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить. Tatrāssa → tatra yaṁ (bj); tatrassa (sya-all, km, pts1ed)
Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
То человек, наделенный зрением, взяв его в руку, может понять: „Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, и в него продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
Трудно для рассмотрения и то положение, которое [гласит] об успокоении всех наклонностей, об отказе от всего, ведущего к следующему рождению, об устранении жажды, о бесстрастии, об уничтожении [бытия], о ниббане.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
Трудно для рассмотрения и то положение, которое [гласит] об успокоении всех наклонностей, об отказе от всего, ведущего к следующему рождению, об устранении жажды, о бесстрастии, об уничтожении [бытия], о ниббане.

thag17.2 Chapter One cetosamathamanuyutto vippasanno 2 0 En Ru

Cetosamathamanuyutto,
devoted to serenity of heart—
vippasanno anāvilo;
clear and unclouded,

mn26 Pāsarāsisutta Благородный поиск sabbasaṅkhārasamatho vippasannāni 2 6 En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ—sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
И эту истину [ему] также трудно узреть, то есть, успокоение всех формаций, оставление всех обретений, уничтожение жажды, бесстрастие, прекращение, ниббану.
vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto.
«Друг, черты [твоего лица] чисты, цвет твоей кожи чистый и яркий.

mn43 Mahāvedallasutta Большое собрание вопросов и ответов samathānuggahitā vippasannāni 2 1 En Ru

Idhāvuso, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākacchānuggahitā ca hoti, samathānuggahitā ca hoti, vipassanānuggahitā ca hoti.
Вот, друг, правильные воззрения сопровождаются нравственностью, изучением, обсуждением, успокоением, прозрением.
Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
А в случае с монахом, вошедшим в прекращение восприятия и чувствования, его телесные формации угасли и утихли, его словесные формации угасли и утихли, его умственные формации угасли и утихли, [но] его жизненная сила не исчерпана, его тепло не рассеялось, его способности стали неимоверно чисты.

mn85 Bodhirājakumārasutta К принцу Бодхи sabbasaṅkhārasamatho vippasannāni 2 18 En Ru

Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
И эту истину [ему] также трудно узреть, то есть, успокоение всех формаций, оставление всех обретений, уничтожение жажды, бесстрастие, прекращение, ниббану. ",
vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto.
«Друг, черты [твоего лица] чисты, цвет твоей кожи чистый и яркий. ",

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms vippasannāni samatho samathavipassanānaṁ 5 0 En Ru

Vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto.
“Sāriputta, your faculties are so very clear, and your complexion is pure and bright.
‘bhāvitā nu kho me samatho ca vipassanā cā’ti?
‘Have I developed serenity and discernment?’
‘abhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ.
they haven’t developed them, they should make an effort to do so.
‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) vippasannāni samatho 2 0 En Ru

Yo ca khvāyaṁ, gahapati, bhikkhu saññāvedayitanirodhaṁ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
When a mendicant has attained the cessation of perception and feeling, their physical, verbal, and mental processes have ceased and stilled. But their vitality is not spent; their warmth is not dissipated; and their faculties are very clear.
samatho ca vipassanā cā”ti.
serenity and discernment.” "