Samuday.*dukkh.*samuday 7 texts and 12 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets dukkhasamudayaṁ → dukkhasamudayo 1 0 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
And what is the noble truth of the origin of suffering? dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)

an3.111 Paṭhamanidānasutta Sources (1st) lobhasamudayaṁ taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ taṁ kammaṁ kammasamudayāya dosasamudayaṁ taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ taṁ kammaṁ kammasamudayāya mohasamudayaṁ taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ taṁ kammaṁ kammasamudayāya 3 0 En Ru

Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.
Any deed that emerges from greed, hate, or delusion—born, sourced, and originated from greed, hate, or delusion—is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation.
Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.
an3.111
Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.
an3.111

mn145 Puṇṇovādasutta Advice to Puṇṇa nandīsamudayā dukkhasamudayo 2 0 En Ru

‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.
‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) nandisamudayā dukkhasamudayo 2 0 En Ru

Nandisamudayā dukkhasamudayo, migajālāti vadāmi …pe…
Relishing is the origin of suffering, I say.
Nandisamudayā dukkhasamudayo, migajālāti vadāmi.
Relishing is the origin of suffering, I say.

sn35.88 Puṇṇasutta Saḷāyatanasaṁyuttaṁ With Puṇṇa nandisamudayā dukkhasamudayo 2 0 En Ru

‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi …pe…
Relishing is the origin of suffering, I say.
‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.

sn56.13 Khandhasutta Saccasaṁyuttaṁ Aggregates dukkhasamudayaṁ ariyasaccaṁ dukkhanirodhaṁ ariyasaccaṁ → dukkhasamudayo 1 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ → dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ (bj, sya-all)

sn56.15 Paṭhamadhāraṇasutta Saccasaṁyuttaṁ Remembering (1st) dukkhasamudayaṁ → dukkhasamudayo 1 0 En Ru

dukkhasamudayaṁ kho, bhikkhu, mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
The origin of suffering is the second; dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)