TOP-10 Samuday 10 texts and 282 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.34 Nidānasutta Sources samudayāya samudayāya lobhasamudayaṁ dosasamudayaṁ mohasamudayaṁ alobhasamudayaṁ adosasamudayaṁ amohasamudayaṁ samudayāyāti 20 2 En Ru

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
“Mendicants, there are these three sources that give rise to deeds.
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.
Greed, hate, and delusion are sources that give rise to deeds.
Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
Any deed that emerges from greed—born, sourced, and originated from greed—ripens where that new life-form is born.
Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
Any deed that emerges from hate—born, sourced, and originated from hate—ripens where that new life-form is born.
Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
Any deed that emerges from delusion—born, sourced, and originated from delusion—ripens where that new life-form is born.
Evamevaṁ kho, bhikkhave, yaṁ lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
In the same way, any deed that emerges from greed—born, sourced, and originated from greed—ripens where that new life-form is born.
yaṁ mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
Any deed that emerges from delusion—born, sourced, and originated from delusion—ripens where that new life-form is born.
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.
These are three sources that give rise to deeds.
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
Mendicants, there are these three sources that give rise to deeds.
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.
Contentment, love, and understanding are sources that give rise to deeds.
Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Any deed that emerges from contentment—born, sourced, and originated from contentment—is given up when greed is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, dose vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Any deed that emerges from love—born, sourced, and originated from love—is abandoned when hate is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Any deed that emerges from understanding—born, sourced, and originated from understanding—is abandoned when delusion is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
Evamevaṁ kho, bhikkhave, yaṁ alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
In the same way, any deed that emerges from contentment—born, sourced, and originated from contentment—is abandoned when greed is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
yaṁ amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti …pe…
Any deed that emerges from understanding—born, sourced, and originated from understanding—is abandoned when delusion is done away with.
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyāti.
These are three sources that give rise to deeds.

an4.10 Yogasutta Yokes samudayañca 16 0 En Ru

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape. atthaṅgamañca → atthagamañca (bj, pts1ed)
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside. appajānato → nappajānato (sya-all, km, mr) | kāmanandī → kāmanandi (bj, sya-all, km) | kāmasneho → kāmasineho (bj, sya-all)
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand future lives’ origin, ending, gratification, drawback, and escape.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence linger on inside.
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand views’ origin, ending, gratification, drawback, and escape.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views linger on inside. diṭṭhijjhosānaṁ → diṭṭhiajjhosānaṁ (bj, pts1ed)
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti.
so ignorance and unknowing of the six fields of contact linger on inside.
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand future lives’ origin, ending, gratification, drawback, and escape.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence don’t linger on inside.
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand views’ origin, ending, gratification, drawback, and escape.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views don’t linger on inside.
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti.
so ignorance and unknowing of the six fields of contact don’t linger on inside.

dn15 Mahānidānasutta Маха Нидана Сутта samudayo dukkhasamudayasambhavo samudayaṁ samudayañca 24 5 En Ru

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково возникновение всей этой массы страданий.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarāmaraṇassa, yadidaṁ jāti.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие старости и смерти, а именно зарождение'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā, yadidaṁ bhavo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие рождения, а именно вовлеченность'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa, yadidaṁ upādānaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие вовлеченность, а именно привязанность.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жажды, а именно ощущение.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие различных дурных и неблаготворных видов поведения: взятиеяв руки дубин и оружий, конфликтов, ссор и размолвок, оскорблений, клеветы и лжи, а именно оберегание.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa, yadidaṁ macchariyaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие оберегания, а именно жадность.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa, yadidaṁ pariggaho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жадности, а именно собственничество.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa—yadidaṁ ajjhosānaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие собственничества, а именно пристрастие.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa, yadidaṁ chandarāgo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие пристрастия, а именно желание и страсть.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo chandarāgassa, yadidaṁ vinicchayo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие желания и страсти, а именно принятие решений.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa, yadidaṁ lābho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие принятия решений, а именно приобретение.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa, yadidaṁ pariyesanā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие приобретения, а именно поиск.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya, yadidaṁ phasso.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие ощущения, а именно соприкосновение'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa, yadidaṁ nāmarūpaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие соприкосновения, а именно умственно-материальное'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo nāmarūpassa—yadidaṁ viññāṇaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие умственно-материального, а именно сознание'.
Viññāṇañca hi, ānanda, nāmarūpe patiṭṭhaṁ na labhissatha, api nu kho āyatiṁ jātijarāmaraṇaṁ dukkhasamudayasambhavo paññāyethā”ti?
Если сознание не закрепится в умственно-материальном, можно ли будет обнаружить появление рождения, старости, смерти и страдания в будущем'?
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa yadidaṁ nāmarūpaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие сознания, а именно умственно-материальное'.
Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
- если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём'?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?'?
“Yato kho, ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto.
Потому что этот монах освобождён непосредственным знанием следующего: масштаб обозначения и масштаб пути обозначения, масштаб языка и масштаб пути языка, масштаб описания и масштаб пути описания, масштаб мудрости и масштаб сферы мудрости, масштаб цикла и масштаб, в котором функционирует цикл. Сказать о монахе, который освобождён непосредственным знанием этого: 'Он не знает и не видит' - это будет неуместно.

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования samudayadhammānupassī samudayavayadhammānupassī samudayo dukkhasamudayo’ti samudayasaccaniddesa dukkhasamudayaṁ dukkhasamudaye 30 7 En Ru

Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.
Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.
Либо он пребывает, наблюдающим явления проявления в чувствах, либо он пребывает, наблюдающим явления исчезновения в чувствах, либо он пребывает, наблюдающим явления проявления и исчезновения в чувствах.
Samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati.
Либо он пребывает, наблюдающим явления проявления в уме, либо он пребывает, наблюдающим явления исчезновения в уме, либо он пребывает, наблюдающим явления проявления и исчезновения в уме.
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;
‘Это – материя; это – проявление материи; это – исчезновение материи;
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;
это – чувство; это – проявление чувства; это – исчезновение чувства;
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;
это – сознание; это – проявление сознания; это – исчезновение сознания;
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo,
это – отождествление; это – проявление отождествления; это – исчезновение отождествления,
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,
это – внимание; это – проявление внимания; это – исчезновение внимания’,
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.
Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Вот, монахи, монах познаёт как есть: ‘Это – боль’; он познаёт как есть: ‘Это – проявление боли’; он познаёт как есть: ‘Это – устранение боли’; он познаёт как есть: ‘Это – практика, ведущая к устранению боли’.
4.5.2. Samudayasaccaniddesa
4.5.2. Объяснение истины о проявлении боли
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
И что такое, монахи, проявление боли - благородная истина?
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
Это называется, монахи, проявление боли - благородная истина.
Yaṁ kho, bhikkhave, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.
Любое, монахи, знание о боли, знание о проявлении боли, знание об устранении боли, знание о практике, ведущей к устранению боли.
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.

mn9 Sammādiṭṭhisutta Правильные воззрения āhārasamudayañca āhārasamudayo taṇhāsamudayā āhārasamudayaṁ dukkhasamudayañca dukkhasamudayo dukkhasamudayo dukkhasamudayaṁ jarāmaraṇasamudayañca jarāmaraṇasamudayo jātisamudayā jarāmaraṇasamudayaṁ jātisamudayañca jātisamudayo bhavasamudayā jātisamudayaṁ bhavasamudayañca bhavasamudayo upādānasamudayā bhavasamudayaṁ upādānasamudayañca upādānasamudayo upādānasamudayaṁ taṇhāsamudayañca taṇhāsamudayo vedanāsamudayā taṇhāsamudayaṁ vedanāsamudayañca vedanāsamudayo phassasamudayā vedanāsamudayaṁ phassasamudayañca phassasamudayo saḷāyatanasamudayā phassasamudayaṁ saḷāyatanasamudayañca saḷāyatanasamudayo nāmarūpasamudayā saḷāyatanasamudayaṁ nāmarūpasamudayañca nāmarūpasamudayo viññāṇasamudayā nāmarūpasamudayaṁ viññāṇasamudayañca viññāṇasamudayo saṅkhārasamudayā viññāṇasamudayaṁ saṅkhārasamudayañca saṅkhārasamudayo avijjāsamudayā saṅkhārasamudayaṁ avijjāsamudayañca avijjāsamudayo dukkhasamudaye āsavasamudayā avijjāsamudayaṁ āsavasamudayañca āsavasamudayo āsavasamudayaṁ 76 0 En Ru

Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ paṭipadañca pajānāti—
Когда благородный ученик понимает питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания,
Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā?
И что такое питание? Что такое происхождение питания? Что такое прекращение питания? Что такое путь, ведущий к прекращению питания?
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением жажды происходит возникновение питания. С прекращением жажды происходит прекращение питания. Путём, ведущим к прекращению питания, является тот самый Благородный восьмеричный путь, то есть:
Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
Когда благородный ученик таким образом понял питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.
Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, dukkhaṁ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā?

Katamo cāvuso, dukkhasamudayo?

ayaṁ vuccatāvuso, dukkhasamudayo.

Yato kho, āvuso, ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
Когда благородный ученик таким образом понял страдание, происхождение страдания, прекращение страдания, и путь, ведущий к прекращению страдания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.
Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, jarāmaraṇaṁ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā?

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā?

Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṁ paṭipadañca pajānāti—

Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā?

Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti.
mn9
Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, upādānaṁ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā?

Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?

Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?

Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṁ paṭipadañca pajānāti—

Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā?

Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā?

Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, nāmarūpaṁ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā?

Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṁ paṭipadañca pajānāti—

Katamaṁ panāvuso, viññāṇaṁ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā?

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti—

Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?

Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā?

Yaṁ kho, āvuso, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ—

Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
mn9
Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti—
– Может, друзья. Когда благородный ученик понимает пятна [загрязнений ума], происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен,
Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti?
И что такое пятна? Что такое происхождение пятен? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением неведения происходит возникновение пятен. С прекращением неведения происходит прекращение пятен. Путь, ведущий к прекращению пятен, – это тот самый Благородный восьмеричный путь,
Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
Когда благородный ученик таким образом понял пятна, происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.

mn10 Satipaṭṭhānasutta Основы осознанности samudayadhammānupassī samudayavayadhammānupassī samudayo dukkhasamudayo’ti 26 7 En Ru

samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения.
samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.
Или же он пребывает, созерцая в чувствах их природу возникновения, или же он пребывает, созерцая в чувствах их природу исчезновения, или же он пребывает, созерцая в чувствах их природу и возникновения, и исчезновения.
samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati.
Или же он пребывает, созерцая в уме его природу возникновения, или же он пребывает, созерцая в уме его природу исчезновения, или же он пребывает, созерцая в уме его природу и возникновения, и исчезновения.
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;
«Такова материальная форма, таково её происхождение, таково её исчезновение.
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;
Таково чувство, таково его происхождение, таково его исчезновение.
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;
Таково восприятие, таково его происхождение, таково его исчезновение.
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
Таковы формации [ума], таково их происхождение, таково их исчезновение.
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti;
Таково сознание, таково его происхождение, таково его исчезновение».
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.
Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Вот монах понимает в соответствии с действительностью: «Это – страдание». Он понимает в соответствии с действительностью: «Это – происхождение страдания». Он понимает в соответствии с действительностью: «Это – прекращение страдания». Он понимает в соответствии с действительностью: «Это – путь, ведущий к прекращению страдания».
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке samudayañca kiṁsamudayā taṇhāsamudayā vedanāsamudayā phassasamudayā kiṁsamudayo saḷāyatanasamudayo kiṁsamudayaṁ nāmarūpasamudayaṁ viññāṇasamudayaṁ saṅkhārasamudayaṁ avijjāsamudayā 18 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;
Любые жрецы и отшельники, которые не понимают в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения5 в отношении этих двух воззрений – подвержены страсти, подвержены злобе, подвержены заблуждению, подвержены жажде, подвержены цеплянию, не обладают видением, благоволят и противятся, наслаждаются и радуются разрастанию.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;
Любые жрецы и отшельники, которые понимают в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этих двух воззрений – не имеют страсти, не имеют злобы, не имеют заблуждения, не имеют жажды, не имеют цепляния, обладают видением, не благоволят и не противятся, не наслаждаются и не радуются разрастанию.
Ime ca, bhikkhave, cattāro upādānā. Kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И что эти четыре вида цепляний имеют своим источником, каково их происхождение, откуда они появились и произвелись?
Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида цепляния имеют жажду своим источником, жажду своим происхождением, они появились и произвелись из жажды.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И что жажда имеет своим источником, каково её происхождение, откуда она появилась и произвелась?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Жажда имеет чувство своим источником…
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И что чувство имеет своим источником?…
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Чувство имеет контакт своим источником…
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?
И что контакт имеет своим источником?…
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.
Контакт имеет шесть сфер своим источником…
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И что шесть сфер имеют своим источником?…
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.
Шесть сфер имеют имя-и-форму своим источником…
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И что имя-и-форма имеет своим источником?…
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.
Имя-и-форма имеет сознание своим источником…
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И что сознание имеет своим источником?…
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Сознание имеет формирователи своим источником…
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И что формирователи имеют своим источником?…
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Формирователи имеют неведение своим источником, неведение своим происхождением, они появились и произвелись из неведения.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды kiṁsamudayā taṇhāsamudayā vedanāsamudayā phassasamudayā kiṁsamudayo saḷāyatanasamudayo kiṁsamudayaṁ nāmarūpasamudayaṁ viññāṇasamudayaṁ saṅkhārasamudayaṁ avijjāsamudayā samudayo 20 4 En Ru

Ime ca, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
Монахи, и в отношении этих четырёх видов питания – что является их источником, что является их происхождением, из чего они порождаются и проистекают?
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этой жажды – что является её источником, что является её происхождением, из чего она порождается и проистекает?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Эта жажда имеет своим источником чувство. Чувство – её происхождение, она порождается и проистекает из чувства.
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этого чувства: что является его источником…?
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Контакт…
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?
И в отношении этого контакта: что является его источником…?
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.
Шесть сфер…
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этих шести сфер чувства: что является их источником…?
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.
Имя-и-форма…
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этой имени-и-формы: что является её источником…?
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.
Сознание…
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этого сознания: что является его источником…?
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Формирователи…
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этих формирователей – что является их источником, что является их происхождением, из чего они порождаются и проистекают?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Эти формирователи имеют своим источником неведение. Неведение – их происхождение, они порождаются и проистекают из неведения.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel kiṁsamudayā taṇhāsamudayā vedanāsamudayā phassasamudayā kiṁsamudayo saḷāyatanasamudayo kiṁsamudayaṁ nāmarūpasamudayaṁ viññāṇasamudayaṁ saṅkhārasamudayaṁ avijjāsamudayā samudayo 17 0 En Ru

Ime, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
What is the source, origin, birthplace, and inception of these four fuels?
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source, origin, birthplace, and inception of craving?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of feeling?
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Contact.
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?
And what is the source of contact?
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.
The six sense fields.
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of the six sense fields?
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.
Name and form.
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of name and form?
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.
Consciousness.
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of consciousness?
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Choices.
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn22.126 Samudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate samudayadhammasutta samudayadhammaṁ samudayavayadhammaṁ samudayadhammā samudayavayadhammā samudayadhamme samudayavayadhamme 35 0 En Ru

Samudayadhammasutta
Liable To Originate
“Idha, bhikkhu, assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;
“Mendicant, it’s when an unlearned ordinary person doesn’t truly understand form, which is liable to originate, as form which is liable to originate.
samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.
They don’t truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.
Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ nappajānāti;
They don’t truly understand feeling …
samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.
sn22.126
Samudayadhammaṁ saññaṁ …pe…
perception …
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;
choices …
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.
sn22.126
Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;
consciousness, which is liable to originate, as consciousness which is liable to originate.
samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.
They don’t truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.
“Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;
“Mendicant, it’s when a learned noble disciple truly understands form, which is liable to originate, as form which is liable to originate.
samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti.
They truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.
Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ pajānāti;
They truly understand feeling …
samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ pajānāti.
sn22.126
Samudayadhammaṁ saññaṁ …
perception …
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;
choices …
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.
sn22.126
Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;
consciousness, which is liable to originate, as consciousness which is liable to originate.
samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.
They truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.