Samuppād samuday 16 texts and 126 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an10.33 Ubbāhikāsutta A Judge adhikaraṇasamuppādavūpasamakusalo adhikaraṇasamudayaṁ 2 0 En Ru

adhikaraṇasamuppādavūpasamakusalo hoti—
They’re skilled in raising and settling disciplinary issues.
adhikaraṇasamudayaṁ jānāti;
They know how a disciplinary issue originates.

dn14 Mahāpadānasutta Большое наставление о наследии samudayo samudayo’ti idappaccayatāpaṭiccasamuppādo samudayaṁ samudayadhammaṁ 16 18 En Ru

Evametassa kevalassa dukkhakkhandhassa samudayo hoti’.
Таково возникновение всей этой массы страданий’.
Samudayo samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
„Возникновение! Возникновение!“ — так, монахи, [с этой мыслью] у бодхисаттвы Випасси возникло видение неслыханных прежде вещей, возникло постижение, возникла мудрость, возник свет.
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;
„Вот форма, вот возникновение формы, вот исчезновение формы;
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;
вот ощущение, вот возникновение ощущения, вот исчезновение ощущения;
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;
вот восприятие, вот возникновение восприятия, вот исчезновение восприятия;
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
вот наклонности, вот возникновение наклонностей, вот исчезновение наклонностей;
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,
вот сознание, вот возникновение сознания, вот исчезновение сознания“
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
А роду, приверженному к удовлетворению чувственности, приверженному к наслаждениям, приверженному к радостям, трудно рассмотреть это положение, — то, в котором [все] это коренится — о зависимом происхождении.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
А роду, приверженному к удовлетворению чувственности, приверженному к наслаждениям, приверженному к радостям, трудно рассмотреть это положение — то, в котором [все] это коренится — о зависимом происхождении.
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.
страдание — возникновение — уничтожение — путь.
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.
„Все то, что подвержено возникновению, подвержено и уничтожению“.
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.
страдание — возникновение — уничтожение — путь.
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.
„Все то, что подвержено возникновению, подвержено и уничтожению“.
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.
страдание — возникновение — уничтожение — путь.
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.
„Все то, что подвержено возникновению, подвержено и уничтожению“.

dn15 Mahānidānasutta Маха Нидана Сутта paṭiccasamuppāda paṭiccasamuppādo samudayo dukkhasamudayasambhavo samudayaṁ samudayañca 27 5 En Ru

1. Paṭiccasamuppāda
1. Обусловленная Последовательность
Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
Сколь глубоко это обусловленное возникновение и сколь глубоким выглядит, и в то же время оно кажется мне ясным как что-то ясное'.
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
Это обусловленное возникновение, Ананда, глубоко и выглядит глубоким.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково возникновение всей этой массы страданий.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarāmaraṇassa, yadidaṁ jāti.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие старости и смерти, а именно зарождение'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā, yadidaṁ bhavo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие рождения, а именно вовлеченность'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa, yadidaṁ upādānaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие вовлеченность, а именно привязанность.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жажды, а именно ощущение.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие различных дурных и неблаготворных видов поведения: взятиеяв руки дубин и оружий, конфликтов, ссор и размолвок, оскорблений, клеветы и лжи, а именно оберегание.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa, yadidaṁ macchariyaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие оберегания, а именно жадность.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa, yadidaṁ pariggaho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жадности, а именно собственничество.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa—yadidaṁ ajjhosānaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие собственничества, а именно пристрастие.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa, yadidaṁ chandarāgo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие пристрастия, а именно желание и страсть.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo chandarāgassa, yadidaṁ vinicchayo.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие желания и страсти, а именно принятие решений.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa, yadidaṁ lābho.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие принятия решений, а именно приобретение.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa, yadidaṁ pariyesanā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие приобретения, а именно поиск.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya, yadidaṁ phasso.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие ощущения, а именно соприкосновение'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa, yadidaṁ nāmarūpaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие соприкосновения, а именно умственно-материальное'.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo nāmarūpassa—yadidaṁ viññāṇaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие умственно-материального, а именно сознание'.
Viññāṇañca hi, ānanda, nāmarūpe patiṭṭhaṁ na labhissatha, api nu kho āyatiṁ jātijarāmaraṇaṁ dukkhasamudayasambhavo paññāyethā”ti?
Если сознание не закрепится в умственно-материальном, можно ли будет обнаружить появление рождения, старости, смерти и страдания в будущем'?
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa yadidaṁ nāmarūpaṁ.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие сознания, а именно умственно-материальное'.
Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
- если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём'?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?'?
“Yato kho, ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto.
Потому что этот монах освобождён непосредственным знанием следующего: масштаб обозначения и масштаб пути обозначения, масштаб языка и масштаб пути языка, масштаб описания и масштаб пути описания, масштаб мудрости и масштаб сферы мудрости, масштаб цикла и масштаб, в котором функционирует цикл. Сказать о монахе, который освобождён непосредственным знанием этого: 'Он не знает и не видит' - это будет неуместно.

dn21 Sakkapañhasutta Саккапаньха Сутта samuppādi kiṁsamudayaṁ piyāppiyasamudayaṁ chandasamudayaṁ kiṁsamudayo vitakkasamudayo papañcasaññāsaṅkhāsamudayo samudayadhammaṁ 10 2 En Ru

Anekabhāvo samuppādi,
И стала великой,
“Issāmacchariyaṁ pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ;
«Каков же, досточтимый, источник зависти и жадности, каково возникновение, каково происхождение,
“Issāmacchariyaṁ kho, devānaminda, piyāppiyanidānaṁ piyāppiyasamudayaṁ piyāppiyajātikaṁ piyāppiyapabhavaṁ;
«В любимом и нелюбимом, повелитель богов, — источник зависти и жадности, в любимом и нелюбимом — [их] возникновение, в любимом и нелюбимом — происхождение, в любимом и нелюбимом — причина,
“Piyāppiyaṁ pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ;
«Каков же, досточтимый, источник любимого и нелюбимого, каково возникновение, каково происхождение, какова причина, pana → kho pana (bj, csp1ed)
“Piyāppiyaṁ kho, devānaminda, chandanidānaṁ chandasamudayaṁ chandajātikaṁ chandapabhavaṁ;
«Желание, повелитель богов, — источник любимого и нелюбимого, в желании — [их] возникновение, в желании — происхождение, в желании — причина,
“Chando pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo;
«Каков же, досточтимый, источник желания, каково возникновение, каково происхождение, какова причина, Chando pana → kho pana (bj, csp1ed)
“Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo;
«Озабоченность, повелитель богов, — источник желания, в озабоченности — [его] возникновение, в озабоченности — происхождение, в озабоченности — причина,
“Vitakko pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo;
«Каков же, досточтимый, источник озабоченности, каково возникновение, каково происхождение, какова причина, Vitakko pana → kho pana (bj, csp1ed)
“Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo;
«Препятствие ослепления, повелитель богов, — источник озабоченности, в препятствии ослепления — [ее] возникновение, в препятствии ослепления — происхождение, в препятствии ослепления — причина,
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.
«Всё то, что подвержено возникновению, подвержено и уничтожению».

dn33 Saṅgītisutta Сангити Сутта paṭiccasamuppādakusalatā sakkāyasamudayo samudayo dukkhasamudaye 5 20 En Ru

Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.
Умение [разбираться] в сферах восприятия и умение [разбираться] в зависимом происхождении.
sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
конец своего тела, конец возникновения своего тела, конец уничтожения своего тела.
Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.
„Вот образ, вот возникновение образа, вот исчезновение образа;
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.
вот сознание, вот возникновение сознания, вот исчезновение сознания“.
dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.
знание страдания, знание о возникновении страдания, знание об уничтожении страдания, знание пути.

mn28 Mahāhatthipadopamasutta Большой пример со следами слона dukkhasamudaye paṭiccasamuppādaṁ dukkhasamudayo 7 6 En Ru

Dukkhe ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.
В благородную истину о страдании… о происхождении страдания… о прекращении страдания… о пути, ведущем к прекращению страдания.
“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
«Тот, кто видит зависимое возникновение, тот видит Дхамму;
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
кто видит Дхамму, тот видит зависимое возникновение».
Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo.
Желание, потакание, предпочтение, удержание, основанное на этих пяти совокупностях, подверженных цеплянию, – это возникновение страдания.
“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
«Тот, кто видит зависимое возникновение, тот видит Дхамму;
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
кто видит Дхамму, тот видит зависимое возникновение».
Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo.
Желание, потакание, предпочтение, удержание, основанное на этих пяти совокупностях, подверженных цеплянию, – это возникновение страдания.

mn115 Bahudhātukasutta Многие виды элементов paṭiccasamuppādakusalo samudayo 4 1 En Ru

“Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti—
«Когда, Ананда, монах умелый в элементах, умелый в сферах, умелый в зависимом возникновении, умелый в возможном и невозможном, ",
“Kittāvatā pana, bhante, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti?
«Но, уважаемый, каким образом монах может быть назван умелым в зависимом возникновении?» ",
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страдания. ",
Ettāvatā kho, ānanda, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti.
Вот каким образом, Ананда, монах может быть назван умелым в зависимом возникновении». ",

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage jātijarāmaraṇadukkhasamudayasambhavo dhammasamuppādā 12 1 En Ru

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.
When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.”
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.
mn138
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.
mn138
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.
mn138
‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.
‘A mendicant should examine in any such a way that their consciousness is neither scattered and diffused externally nor stuck internally, and they are not anxious because of grasping. When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’
Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
Anxieties occupy their mind, born of latching on to the perishing of form, and originating in accordance with natural principles.
Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
Anxieties occupy their mind, born of latching on to the perishing of consciousness, and originating in accordance with natural principles.
Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
Anxieties—born of latching on to the perishing of form and originating in accordance with natural principles—don’t occupy their mind.
Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
Anxieties—born of latching on to the perishing of consciousness and originating in accordance with natural principles—don’t occupy their mind.
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.
When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.
mn138
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti.
mn138

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination paṭiccasamuppādasutta paṭiccasamuppādaṁ paṭiccasamuppādo samudayo paṭiccasamuppādo 6 0 En Ru

Paṭiccasamuppādasutta
Dependent Origination Paṭiccasamuppādasutta → desanā (pts1ed, pts2ed) "
“paṭiccasamuppādaṁ vo, bhikkhave, desessāmi.
“Mendicants, I will teach you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.
Ayaṁ vuccati, bhikkhave, paṭiccasamuppādo.
This is called dependent origination.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis paṭiccasamuppādaṁ paṭiccasamuppādo samudayo dukkhasamudaye 5 0 En Ru

“Paṭiccasamuppādaṁ vo, bhikkhave, desessāmi vibhajissāmi.
“Mendicants, I will teach and analyze for you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.
Yaṁ kho, bhikkhave, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ.
Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours paṭiccasamuppādaññeva samudayo 2 0 En Ru

Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A learned noble disciple carefully and rationally applies the mind to dependent origination itself:
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats paṭiccasamuppādaññeva samudayo 2 0 En Ru

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A noble disciple carefully and rationally applies the mind to dependent origination itself:
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources paṭiccasamuppādo samudayo paṭiccasamuppāda 5 2 En Ru

Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
in that this dependent origination is deep and appears deep, yet to me it seems as plain as can be.”
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
This dependent origination is deep and appears deep.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned paṭiccasamuppādaṁyeva samudayo 2 1 En Ru

Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasi karoti:
In this case, a learned noble disciple carefully and rationally applies the mind to dependent origination itself:
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases rūpasamudayaṁ viññāṇasamudayaṁ āhārasamudayā rūpasamudayo phassasamudayā vedanāsamudayo vedanāsamudayaṁ saññāsamudayo saṅkhārasamudayo saṅkhārasamudayaṁ nāmarūpasamudayā viññāṇasamudayo paṭiccasamuppādaso 19 0 En Ru

Idha, bhikkhave, bhikkhu rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rūpanirodhagāminiṁ paṭipadaṁ pajānāti;
It’s when a mendicant understands form, its origin, its cessation, and the practice that leads to its cessation.
viññāṇaṁ pajānāti, viññāṇasamudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti;
consciousness, its origin, its cessation, and the practice that leads to its cessation.
Āhārasamudayā rūpasamudayo;
Form originates from food.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya;
Those ascetics and brahmins who have directly known form in this way—and its origin, its cessation, and the practice that leads to its cessation;
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya;
Those ascetics and brahmins who have directly known form in this way—and its origin, its cessation, and the practice that leads to its cessation;
Phassasamudayā vedanāsamudayo;
Feeling originates from contact.
Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya, evaṁ vedanāsamudayaṁ abhiññāya, evaṁ vedanānirodhaṁ abhiññāya, evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya;
sn22.57
Phassasamudayā saññāsamudayo;
Perception originates from contact.
Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya …pe… saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā.
sn22.57
Nāmarūpasamudayā viññāṇasamudayo;
Consciousness originates from name and form.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya;
Those ascetics and brahmins who have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation;
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya;
Those ascetics and brahmins who have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation;
Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati.
It’s when a mendicant examines by way of the elements, sense fields, and dependent origination.

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) paṭiccasamuppādaññeva samudayo 2 0 En Ru

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti—
A noble disciple rationally applies the mind to dependent origination itself:
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.