Siṅgāl 24 texts and 80 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.235-247 an1.247 siṅgālakamātā 2 0 En ไทย සිං Ru

… Saddhādhimuttānaṁ yadidaṁ siṅgālakamātā”ti.   
… who are committed to faith is Siṅgāla’s Mother.” " siṅgālakamātā”ti → sigālamātāti (bj, sya-all, km, pts1ed) "

an2.1-10 an2.9 soṇasiṅgālā soṇasiṅgālā 2 0 En ไทย සිං Ru

Sambhedaṁ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.   
The world would become dissolute, like goats and sheep, chickens and pigs, and dogs and jackals. soṇasiṅgālā → sonasigālā (bj); soṇasigālā (sya-all, km, pts1ed)

an3.64 Sarabhasutta With Sarabha jarasiṅgālo siṅgālakaṁyeva 4 6 En ไทย සිං Ru

“seyyathāpi, āvuso sarabha, brahāraññe jarasiṅgālo ‘sīhanādaṁ nadissāmī’ti siṅgālakaṁyeva nadati, bheraṇḍakaṁyeva nadati;   
“Reverend Sarabha, you’re just like an old jackal in the formidable wilderness who thinks, ‘I’ll roar a lion’s roar!’ but they still only manage to squeal and yelp like a jackal. siṅgālakaṁyeva → segālakaṁyeva (bj, sya-all, km, pts1ed) | bheraṇḍakaṁyeva → bhedaṇḍakaṁ (mr)
evamevaṁ kho tvaṁ, āvuso sarabha, aññatreva samaṇena gotamena ‘sīhanādaṁ nadissāmī’ti siṅgālakaṁyeva nadasi bheraṇḍakaṁyeva nadasi.   
In the same way, when the ascetic Gotama wasn’t here you said ‘I’ll roar a lion’s roar!’ but you only managed to squeal and yelp like a jackal.

an6.29 Udāyīsutta With Udāyī siṅgālehi 2 3 En ไทย සිං Ru

Seyyathāpi vā pana passeyya sarīraṁ sīvathikāya chaṭṭitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.   
Or suppose they were to see a corpse thrown in a charnel ground being devoured by crows, hawks, vultures, dogs, jackals, and many kinds of little creatures. Seyyathāpi vā pana → seyyathā vā pana (sya-all) | siṅgālehi → sigālehi (bj, pts1ed)

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования siṅgālehi 2 7 En ไทย සිං Ru

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.   
И снова, монахи, монах подробно тому, как увидел бы останки, оставленые на кладбище поглощаемые воронами или падальщиками или цаплями или собаками или тиграми или леопардами или шакалами или различными мелкими животными. kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ → suvānehi vā khajjamānaṁ sigālehi vā khajjamānaṁ (si, sya-all, km), supāṇehi vā khajjamānaṁ sigālehi vā khajjamānaṁ (pts1ed)

dn24 Pāthikasutta Патхика Сутта jarasiṅgālo jarasiṅgālassa siṅgālakaṁyeva siṅgāle siṅgālakaṁ 12 0 En ไทย සිං Ru

Tasseva kho, āvuso pāthikaputta, sīhassa migarañño vighāsasaṁvaḍḍho jarasiṅgālo ditto ceva balavā ca.   
А объедками этого льва, царя зверей, почтенный Патикапутта, питался старый шакал — приметный и сильный. jarasiṅgālo → jarasigālo (bj, sya-all, pts1ed)
Atha kho, āvuso, tassa jarasiṅgālassa etadahosi:   
И вот, почтенный, этот старый шакал подумал так:
Atha kho so, āvuso, jarasiṅgālo aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi.   
И вот, почтенный, этот старый шакал, схоронившись в одной густой роще, сделал логово;
Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadissāmīti siṅgālakaṁyeva anadi bheraṇḍakaṁyeva anadi, ke ca chave siṅgāle, ke pana sīhanādeti.   
сделав там логово, вышел вечером из логова; выйдя из логова, приободрился; приободрившись, огляделся по всем четырем сторонам; оглядевшись по всем четырем сторонам, [подумал]: ‘Я трижды прорычу львиным рыком’, но зарычал по-своему, зарычал по-шакальему. Ибо что такое [крик] несчастного шакала перед львиным рыком? sīhanādeti → sīhanāde (bj)
Tatheva so siṅgālakaṁ anadi,   
И зарычал, но по-шакальи. Tatheva → tameva (sya-all)
Ke ca chave siṅgāle ke pana sīhanādeti.   
Ибо что такое [крик] несчастного шакала перед львиным рыком?
Tatheva so siṅgālakaṁ anadi,   
Зарычал, но по-шакальи.
Ke ca chave siṅgāle ke pana sīhanādeti.   
Ибо что такое [крик] несчастного шакала перед львиным рыком?
Tatheva so siṅgālakaṁ anadi,   
И зарычал, но по-шакальи.
Ke ca chave siṅgāle ke pana sīhanādeti.   
Ибо что такое [крик] несчастного шакала перед львиным рыком?

dn26 Cakkavattisutta Чаккавати Сутта soṇasiṅgālā soṇasiṅgālā 2 4 En ไทย සිං Ru

Sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.   
В мир придет смешение, как между козами, овцами, петухами, свиньями, собаками, шакалами. soṇasiṅgālā → soṇasigālā (bj, pts1ed); soṇā sigālā (sya-all)

dn31 Siṅgālasutta Сингала Сутта siṅgālasutta siṅgālako siṅgālakaṁ siṅgālasuttaṁ 8 1 En ไทย සිං Ru

Siṅgālasutta   
Сингала Сутта
Tena kho pana samayena siṅgālako gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassati—   
и в это самое время сын домоправителя Сингалака, рано встав и выйдя из Раджагахи, с влажными одеждами и влажными волосами, сложив ладони, стал совершать поклонение перед [разными] сторонами света — siṅgālako → sigālako (bj) | puthudisā → puthuddisā (bj, sya-all, pts1ed)
Addasā kho bhagavā siṅgālakaṁ gahapatiputtaṁ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṁ allakesaṁ pañjalikaṁ puthudisā namassantaṁ—   
И вот Благостный увидел сына домоправителя Сингалаку, который, рано встав и выйдя из Раджагахи, с влажными одеждами и влажными волосами, сложив ладони, стал совершать поклонение перед [разными] сторонами света —
Disvā siṅgālakaṁ gahapatiputtaṁ etadavoca:   
И видя сына домоправителя Сингалаку он сказал так:
“Evaṁ, bhante”ti kho siṅgālako gahapatiputto bhagavato paccassosi.   
«Хорошо, господин», — согласился с Благостным сын домоправителя Сингалака.
Evaṁ vutte, siṅgālako gahapatiputto bhagavantaṁ etadavoca:   
Когда так было сказано, сын домоправителя Сингалака так сказал Благостному:
Siṅgālasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "   
[Окончена] «Сингаловада-сутта». Восьмая. "

dn34 Dasuttarasutta Дасуттара-сутта siṅgālāṭānāṭiyakaṁ 1 17 En ไทย සිං Ru

Siṅgālāṭānāṭiyakaṁ,   
«Сингала», «Атанатияка»,

iti42 Sukkadhammasutta soṇasiṅgālā soṇasiṅgālā sonasiṅgālā 3 0 En ไทย සිං Ru

Sambhedaṁ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.   
The world would become dissolute, like goats and sheep, chickens and pigs, and dogs and jackals. soṇasiṅgālā → soṇasigālā (bj); sonasiṅgālā (pts-vp-pli1) "

snp1.11 Vijayasutta siṅgālā 2 0 En ไทย සිං Ru

siṅgālā ca vakā kimī;   
by jackals, wolves, and worms. siṅgālā → sigālā (bj, pts-vp-pli1)

snp3.10 Kokālikasutta siṅgālā 2 10 En ไทย සිං Ru

Soṇā siṅgālā paṭigiddhā,   
devour them as they wail, siṅgālā → sigālā (bj, pts-vp-pli1) | paṭigiddhā → paṭigijjhā (bj, sya-all, pts-vp-pli1)

mn10 Satipaṭṭhānasutta Основы осознанности siṅgālehi 2 7 En ไทย සිං Ru

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.   
Далее, как если бы он увидел труп, брошенный на кладбище, пожираемый воронами, ястребами, грифами, собаками, шакалами, различными видами червей, kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā → kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ supāṇehi vā khajjamānaṁ sigālehi vā (si, pts1ed), gijjhehi vā khajjamānaṁ kulalalehi vā khajjamānaṁ suvāṇehi vā khajjamānaṁ siṇigālehi vā (sya-all)

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий siṅgālehi 1 1 En ไทย සිං Ru

kākehi vā khajjamānaṁ, kulalehi vā khajjamānaṁ, gijjhehi vā khajjamānaṁ, kaṅkehi vā khajjamānaṁ, sunakhehi vā khajjamānaṁ, byagghehi vā khajjamānaṁ, dīpīhi vā khajjamānaṁ, siṅgālehi vā khajjamānaṁ, vividhehi vā pāṇakajātehi khajjamānaṁ.   
mn13

mn119 Kāyagatāsatisutta Mindfulness of the Body siṅgālehi 4 20 En ไทย සිං Ru

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.   
Or suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures. kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā → gijjhehi vā khajjamānaṁ suvānehi vā khajjamānaṁ siṅgālehi vā (si), gijjhehi vā khajjamānaṁ kulalehi vā khajjamānaṁ suvāṇehi vā khajjamānaṁ siṅgālehi vā (sya-all, km), gijjhehi vā khajjamānaṁ suvāṇehi vā khajjamānaṁ sigālehi vā (pts1ed)

mn129 Bālapaṇḍitasutta The Foolish and the Astute siṅgālā 1 13 En ไทย සිං Ru

Kukkuṭā sūkarā soṇā siṅgālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā.   
Chickens, pigs, dogs, jackals, and various others.

sn2.30 Nānātitthiyasāvakasutta Devaputtasaṁyuttaṁ The Disciples of Various Monastics of Other Religions siṅgālo 1 0 En ไทย සිං Ru

“Sahācaritena chavo sigālo,   
“Though the wretched jackal howls along, Sahācaritena → sahāravenāpi (bj, pts2ed); saha racitena (sya-all); sagāravenāpi (pts1ed) | sigālo → siṅgālo (mr)

sn17.8 Siṅgālasutta Lābhasakkārasaṁyuttaṁ A Jackal siṅgālasutta jarasiṅgālassa jarasiṅgālo siṅgālassa 6 0 En ไทย සිං Ru

Siṅgālasutta   
A Jackal Siṅgālasutta → sigālasuttaṁ (bj)
Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṁ jarasiṅgālassa vassamānassā”ti?   
Mendicants, did you hear an old jackal howling at the crack of dawn?” jarasiṅgālassa → jarasigālassa (bj, sya-all, km); siṅgālassa (pts1ed, pts2ed, mr)
“Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho neva bilagato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati;   
“That old jackal has the disease called mange. He’s not happy in his den, or at the root of a tree, or out in the open. ukkaṇḍakena → ukkaṇṭakena (bj); ukkannakena (bj); ukkaṇṇakena (sya-all, km, pts1ed, pts2ed) "

sn17.10 Sagāthakasutta Lābhasakkārasaṁyuttaṁ With Verses siṅgālaṁ 1 0 En ไทย සිං Ru

Asani diddhaṁ siṅgālaṁ,   
"

sn20.11 Siṅgālasutta Opammasaṁyuttaṁ A Jackal siṅgālasutta jarasiṅgālassa jarasiṅgālo siṅgālaka 5 1 En ไทย සිං Ru

Siṅgālasutta   
A Jackal Siṅgālasutta → sigālasuttaṁ (bj); siṅgālaka 1 (pts1ed, pts2ed) "
“Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṁ jarasiṅgālassa vassamānassā”ti?   
“Mendicants, did you hear an old jackal howling at the crack of dawn?”
“Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho.   
“That old jackal has the disease called mange.

sn20.12 Dutiyasiṅgālasutta Opammasaṁyuttaṁ A Jackal (2nd) dutiyasiṅgālasutta jarasiṅgālassa jarasiṅgāle siṅgālakāti 4 3 En ไทย සිං Ru

Dutiyasiṅgālasutta   
A Jackal (2nd)
“Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṁ jarasiṅgālassa vassamānassā”ti?   
“Mendicants, did you hear an old jackal howling at the crack of dawn?”
“Siyā kho, bhikkhave, tasmiṁ jarasiṅgāle yā kāci kataññutā kataveditā, na tveva idhekacce sakyaputtiyapaṭiññe siyā yā kāci kataññutā kataveditā.   
“There might be some gratitude and thankfulness in that old jackal, but there is none in a certain person here who claims to be a follower of the Sakyan son.
biḷāro dve siṅgālakāti.   
sn20.12

sn35.240 Kummopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tortoise siṅgālopi siṅgālaṁ siṅgālo siṅgāloti 6 1 En ไทย සිං Ru

Siṅgālopi kho, bhikkhave, sāyanhasamayaṁ anunadītīre gocarapasuto ahosi.   
At the same time, a jackal was also hunting along the river bank. Siṅgālopi → sigālopi (bj, sya-all, km) "
Addasā kho, bhikkhave, kummo kacchapo siṅgālaṁ dūratova gocarapasutaṁ.   
The tortoise saw the jackal off in the distance hunting,
Siṅgālopi kho, bhikkhave, addasa kummaṁ kacchapaṁ dūratova gocarapasutaṁ.   
But the jackal also saw the tortoise off in the distance grazing.
Yadā kho, bhikkhave, kummo kacchapo soṇḍipañcamānaṁ aṅgānaṁ aññataraṁ vā aññataraṁ vā aṅgaṁ na abhininnāmi, atha siṅgālo kummamhā nibbijja pakkāmi, otāraṁ alabhamāno.   
But when that tortoise didn’t stick one or other of its limbs or neck out from its shell, the jackal left disappointed, since it couldn’t find a vulnerability.
kummamhāva siṅgāloti.   
just like the jackal left the tortoise.

sn35.247 Chappāṇakopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Six Animals siṅgālaṁ siṅgālo 4 5 En ไทย සිං Ru

Siṅgālaṁ gahetvā daḷhāya rajjuyā bandheyya.   
a jackal,
ahi āviñcheyya ‘vammikaṁ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṁ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṁ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṁ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṁ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṁ pavekkhāmī’ti.   
The snake would pull one way, thinking ‘I’m going into an anthill!’ The crocodile would pull another way, thinking ‘I’m going into the water!’ The bird would pull another way, thinking ‘I’m flying into the sky!’ The dog would pull another way, thinking ‘I’m going into the village!’ The jackal would pull another way, thinking ‘I’m going into the charnel ground!’ The monkey would pull another way, thinking ‘I’m going into the jungle!’ sīvathikaṁ → sivathikaṁ (bj, mr)
siṅgālaṁ gahetvā …   
a jackal,
ahi āviñcheyya ‘vammikaṁ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṁ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṁ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṁ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṁ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṁ pavekkhāmī’ti.   
The snake would pull one way, thinking ‘I’m going into an anthill!’ The crocodile would pull another way, thinking ‘I’m going into the water!’ The bird would pull another way, thinking ‘I’m flying into the sky!’ The dog would pull another way, thinking ‘I’m going into the village!’ The jackal would pull another way, thinking ‘I’m going into the charnel ground!’ The monkey would pull another way, thinking ‘I’m going into the jungle!’

sn55.21 Paṭhamamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (1st) siṅgālā 3 1 En ไทย සිං Ru

Taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;   
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it. siṅgālā → sigālā (bj, sya-all, km, pts1ed)
paññāparibhāvitaṁ cittaṁ tassa yo hi khvāyaṁ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;   
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.