Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti—khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; It’s when some person is reborn in an eminent family—a well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain.
‘yaṁ bhattā āharissati dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, taṁ ārakkhena guttiyā sampādessāma, tattha ca bhavissāma adhuttī athenī asoṇḍī avināsikāyo’ti. ‘We will ensure that any income our husbands earn is guarded and protected, whether money, grain, silver, or gold. We will not overspend, steal, waste, or lose it.’ ārakkhena → ārakkhāya (si)
Pubbe sudaṁ, bhikkhave, brāhmaṇā na sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. In the past brahmins did not store up money, grain, silver, or gold. Etarahi, bhikkhave, brāhmaṇā sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. These days brahmins do store up money, grain, silver, and gold. Etarahi, bhikkhave, sunakhā na sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. But these days dogs don’t store up money, grain, silver, or gold.
Idhānanda, ekacco ucce kule paccājāto hoti—khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. It’s when some person is reborn in an eminent family—a well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain.
“Sataṁ, bhante, satasahassānaṁ hiraññassa, ko pana vādo rūpiyassā”ti. “He has a hundred thousand gold coins, not to mention the silver!” satasahassānaṁ → sahassānaṁ (bj); sahassāni (sya-all); satasahassāni (?) "
Puna caparaṁ, bhante, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitako masāragallaṁ. Furthermore, the ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds. bahuratano → pahūtaratano (mr) Seyyathāpi, pahārāda, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitako masāragallaṁ; The ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.
Yaṁ bhattu āharati dhanaṁ vā dhaññaṁ vā jātarūpaṁ vā taṁ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. She ensures that any income her husband earns is guarded and protected, whether money, grain, silver, or gold. She doesn’t overspend, steal, waste, or lose it.
Yaṁ bhattā āharati dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā taṁ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. She ensures that any income her husband earns is guarded and protected, whether money, grain, silver, or gold. She doesn’t overspend, steal, waste, or lose it.
Idha, visākhe, mātugāmo yaṁ bhattā āharati dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā taṁ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. It’s when she ensures that any income her husband earns is guarded and protected, whether money, grain, silver, or gold. She doesn’t overspend, steal, waste, or lose it.
Caturāsīti suvaṇṇapātisahassāni adāsi rūpiyapūrāni, caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṁsapātisahassāni adāsi hiraññapūrāni, caturāsīti hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti dhenusahassāni adāsi dukūlasandhanāni kaṁsūpadhāraṇāni, caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo, caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ kappāsikasukhumānaṁ, ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa, najjo maññe vissandanti. 84,000 gold bowls filled with silver. 84,000 silver bowls filled with gold. 84,000 bronze bowls filled with gold coins. 84,000 elephants with gold adornments and banners, covered with gold netting. 84,000 chariots upholstered with the hide of lions, tigers, and leopards, and cream rugs, with gold adornments and banners, covered with gold netting. 84,000 milk cows with silken reins and bronze pails. 84,000 maidens bedecked with jeweled earrings. 84,000 couches spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with canopies above and red pillows at both ends. 8,400,000,000 fine cloths of linen, cotton, silk, and wool. And who can say how much food, drink, snacks, meals, refreshments, and beverages? It seemed like an overflowing river. hemajālappaṭicchannāni → hemajālasañchannāni (bj, pts1ed); hemajālapaṭicchannāni (sya-all) | āmuttamaṇikuṇḍalāyo → āmukkamaṇikuṇḍalāyo (bj) | vissandanti → vissandati (si, pts1ed); visandanti (sya-all)
Idha, bhikkhave, ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā. It’s when a householder or their child is prospering in money, grain, silver, or gold. ‘aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā’ti. ‘Oh, may that householder or their child not prosper in money, grain, silver, or gold!’
So kismiñcideva dhanakaraṇīye samuppanne na sakkuṇeyya upanīhātuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā. But when it came time to make a payment they weren’t able to come up with any money, grain, silver, or gold. Tathā hi ayamāyasmā kismiñcideva dhanakaraṇīye samuppanne na sakkoti upanīhātuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā’ti. Because when it came time to make a payment they weren’t able to come up with any money, grain, silver, or gold. So kismiñcideva dhanakaraṇīye samuppanne sakkuṇeyya upanīhātuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā. And whenever it came time to make a payment they were able to come up with the money, grain, silver, or gold. Tathā hi ayamāyasmā kismiñcideva dhanakaraṇīye samuppanne sakkoti upanīhātuṁ dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā’ti. Because when it came time to make a payment they were able to come up with the money, grain, silver, or gold.
ye vā ekantasukhā saggā yāni vā pana tāni uccākulāni khattiyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gahapatimahāsālakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni. in a heaven of perfect happiness, or in an eminent well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. ye vā ekantasukhā saggā yāni vā pana tāni uccākulāni khattiyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gahapatimahāsālakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni. in a heaven of perfect happiness, or in an eminent well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain.
“bhūtapubbaṁ, brāhmaṇa, rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. «Когда-то давно, брахман, жил царь по имени Махавиджита, богатый, состоятельный, обладающий большим имуществом, обилием золота и серебра, обилием предметов роскоши, обилием богатства и зерна, переполненной сокровищницей и житницей. aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro; Богатый, состоятельный, обладающий большим имуществом, обилием золота и серебра, обилием предметов роскоши, обилием богатства и зерна, переполненной сокровищницей и житницей.
Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo, eko masāragallamayo, eko sabbaratanamayo. Одна стена там [была] из золота, одна — из серебра, одна — из бериллов, одна — из хрусталя, одна — из рубинов, одна — из изумрудов, одна — из всех [видов] драгоценностей. lohitaṅkamayo → lohitaṅgamayo (mr); lohitakamayo (byākaraṇesu) Ekaṁ dvāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. одни — из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Одна колонна из золота, одна — из серебра, одна — из бериллов, одна — из хрусталя, одна — из рубинов, одна — из изумрудов, одна — из всех [видов] драгоценностей. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Один ряд пальм из золота, один — из серебра, один — из бериллов, один — из хрусталя, один — из рубинов, один — из изумрудов, один — из всех [видов] драгоценностей. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. У пальм из золота были стволы из золота, а листья и плоды из серебра. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. У пальм из серебра были стволы из серебра, а листья и плоды — из золота. ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. одни плитки — из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. ekaṁ sopānaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ ekaṁ veḷuriyamayaṁ ekaṁ phalikamayaṁ. одна лестница из золота, одна — из серебра, одна — из бериллов, одна — из хрусталя. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. У лестниц из золота были колонны из золота, а перила и верхние украшения — из серебра. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. У лестниц из серебра были колонны из серебра, а перила и верхние украшения — из золота. Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṁ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. И эти лотосовые пруды, Ананда, были окружены двумя решетками, одна решетка из золота, одна — из серебра. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. У решетки из золота были колонны из золота, а перила и верхние украшения из серебра. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. У решетки из серебра были колонны из серебра, а перила и верхние украшения — из золота. annaṁ annaṭṭhikassa, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassā’ti. еду нуждающемуся в еде, питье нуждающемуся в питье, одежду нуждающемуся в одежде, повозку нуждающемуся в повозке, ложе нуждающемуся в ложе, жену нуждающемуся в жене, золото нуждающемуся в золоте, деньги нуждающемуся в деньгах“. annaṭṭhikassa → annatthikassa (bj, sya-all, km, pts1ed) ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. одни плитки из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. одни колонны из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. ekaṁ phalakaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. одни подстилки из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. одни лестницы из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. У лестниц из золота были колонны из золота, а перила и верхние украшения — из серебра. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. У лестниц из серебра были колонны из серебра, а перила и верхние украшения — из золота. ekaṁ kūṭāgāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. одни покои из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. Sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. В покоях из золота стояли ложа из серебра, в покоях из серебра стояли ложа из золота, в покоях из бериллов стояли ложа из слоновой кости, в покоях из хрусталя стояло ложе из превосходного дерева. Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. У входа в покои из золота стояла пальма из серебра; у нее был ствол из серебра, а листья и плоды из золота. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. У входа в покои из серебра стояла пальма из золота; у нее был ствол из золота, а листья и плоды из серебра. Dhammo, ānanda, pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Дворец Дхамма, Ананда, был окружен двумя решетками, одна решетка из золота, одна — из серебра. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. У решетки из золота были колонны из золота, а перила и верхние украшения — из серебра. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. У решетки из серебра были колонны из серебра, а перила и верхние украшения — из золота. ekaṁ jālaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ. одна сеть из золота, одна — из серебра. Sovaṇṇamayassa jālassa rūpiyamayā kiṅkiṇikā ahesuṁ, rūpiyamayassa jālassa sovaṇṇamayā kiṅkiṇikā ahesuṁ. У сети из золота были колокольчики из серебра, у сети из серебра были колокольчики из золота. ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. одни плитки из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. одни лестницы из золота, одни — из серебра, одни — из бериллов, одни — из хрусталя. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. У лестниц из золота были колонны из золота, а перила и верхние украшения — из серебра. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. У лестниц из серебра были колонны из серебра, а перила и верхние украшения — из золота. Dhammā, ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi—ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Лотосовый пруд Дхамма, Ананда, был окружен двумя решетками: одна решетка из золота, одна — из серебра. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. У решетки из золота были колонны из золота, а перила и верхние украшения — из серебра. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. У решетки из серебра были колонны из серебра, а перила и верхние украшения — из золота. ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Один ряд пальм из золота, один — из серебра, один — из бериллов, один — из хрусталя, один — из рубинов, один — из изумрудов, один — из всех [видов] драгоценностей. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca. У пальм из золота были стволы из золота, а листья и плоды — из серебра. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. У пальм из серебра были стволы из серебра, а листья и плоды — из золота. caturāsīti pallaṅkasahassāni ahesuṁ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni; было восемьдесят четыре тысячи лож — из золота, из серебра, из слоновой кости, из превосходного дерева, устланных пышным руном, устланных шерстяными покрывалами, украшенными цветами, с подстилками из кожи антилопы кадали, покрывалами с балдахином, с красными подушками у изголовья и в ногах; Tesaṁ kho panānanda, caturāsīti pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti, yaṁ tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Из тех восьмидесяти четырех тысяч лож, Ананда, было [всякий раз какое-нибудь] одно ложе, которым я в то время наслаждался, — это [было ложе] из золота, или из серебра, или из слоновой кости, или из превосходного дерева.
Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Он богат, обладает большим имуществом, большим достатком; много золота и серебра, много добра, много денег и зерна наполняет [его] сокровищницу.
Puna caparaṁ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ. Furthermore, the ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds. lohitaṅgo → lohitaṅko (bj, pts-vp-pli1); lohitako (?) Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ; The ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.
“Idha me, bho gotama, yaṁ ahosi dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabbaṁ taṁ puttānaṁ dāyajjaṁ niyyātaṁ, tatthāhaṁ anovādī anupavādī ghāsacchādanaparamo viharāmi. «Господин Готама, я оставил всё своё богатство, зерно, серебро и золото своим детям в качестве наследства. Я не советую им и не порицаю их в отношении этого, но живу только едой и одеждой.
khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … Suppose an aristocrat prospers in money, grain, silver, or gold. Wouldn’t there be aristocrats, brahmins, peasants, and menials who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?” “Taṁ kiṁ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … a menial prospers in money, grain, silver, or gold. Wouldn’t there be menials, aristocrats, brahmins, and peasants who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?”
khattiyamahāsālakulaṁ vā brāhmaṇamahāsālakulaṁ vā gahapatimahāsālakulaṁ vā tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. They’d be reborn in a well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain.
gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṁ natthi aññatra jarāmaraṇā. or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain—when they’re born, there’s no exemption from old age and death.
“idhāhaṁ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante. “Sir, when I’m sitting in judgment I see well-to-do aristocrats, brahmins, and householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. But they tell deliberate lies for the sake of sensual pleasures. aḍḍakaraṇe → atthakaraṇe (bj, sya-all, km, pts1ed); aṭṭakaraṇe (pts2ed)
Sataṁ, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa. There was ten million in gold, not to mention the silver. “Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ, “Grain, wealth, silver, and gold,
Idha, mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. It’s when some person is reborn in an eminent family—a well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. Idha, mahārāja, ekacco puggalo ucce kule paccājāto hoti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. It’s when some person is reborn in an eminent family—a well-to-do family of aristocrats, brahmins, or householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain.
‘na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti. ‘This venerable would not tell a deliberate lie even for the sake of a golden bowl filled with silver powder.’
Rūpiyapātisutta A Silver Bowl ‘na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti. ‘This venerable would not tell a deliberate lie even for the sake of a silver bowl filled with gold powder.’
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ dantamayāni sāramayāni sovaṇṇamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. I had 84,000 couches made of ivory or heartwood or gold or silver, spread with woolen covers—shag-piled or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends. kadalimigapavarapaccattharaṇāni → kādalimigapavarapaccattharaṇāni (bj) Tesaṁ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti yamahaṁ tena samayena paribhuñjāmi—dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā. Of those 84,000 couches, I only used one, made of ivory or heartwood or gold or silver.
Atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca sāmaññasambhūtāni ca. Rather, rich, affluent, and wealthy families—with lots of gold and silver, lots of property and assets, and lots of money and grain—all acquired their wealth because of generosity, truth, and restraint.
sajjhu, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. and silver.