Siyā ca tassa bhikkhuno kocideva paccayo 3 texts and 6 matches in Vinaya Pali


Sutta St Title Words Ct Mr Links Quote
pli-tv-bu-pm Theravāda Bhikkhupātimokkha siyā ca tassa bhikkhuno kocideva paccayo 2 0 En

Upavassaṁ kho pana kattikapuṇṇamaṁ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya,
Upavassaṁ kho pana kattikapuṇṇamaṁ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, ",
Siyā ca tassa bhikkhuno kocideva paccayo senaṁ gamanāya, dirattatirattaṁ tena bhikkhunā senāya vasitabbaṁ.
Siyā ca tassa bhikkhuno kocideva paccayo senaṁ gamanāya, dirattatirattaṁ tena bhikkhunā senāya vasitabbaṁ. ",

pli-tv-bu-vb-np29 29. Sāsaṅkasikkhāpada The training rule on what is risky siyā ca tassa bhikkhuno kocideva paccayo 2 0 En

“Upavassaṁ kho pana kattikapuṇṇamaṁ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya.
‘There are wilderness dwellings that are considered risky and dangerous. After observing the Kattika full moon that ends the rainy season, a monk who is staying in such a dwelling may, if he so desires, store one of his three robes in an inhabited area so long as he has a reason for staying apart from that robe.
Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti
So long as he has a reason for staying apart from that robe:

pli-tv-bu-vb-pc49 49. Senāvāsasikkhāpada The training rule on staying with armies siyā ca tassa bhikkhuno kocideva paccayo 2 0 En

Siyā ca tassa bhikkhuno kocideva paccayo senaṁ gamanāya, dirattatirattaṁ tena bhikkhunā senāya vasitabbaṁ. Tato ce uttari vaseyya, pācittiyan”ti.
‘If that monk has a reason for going to the army, he may stay with the army for two or three nights. If he stays longer than that, he commits an offense entailing confession.’” dirattatirattaṁ → dviratta … (sya-all, pts1ed) "
Siyā ca tassa bhikkhuno kocideva paccayo senaṁ gamanāyāti
If that monk has a reason for going to the army: