Sn35.248.*metaṁ 1 texts and 5 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn35.248 Yavakalāpisutta Saḷāyatanasaṁyuttaṁ The Sheaf of Barley sn35.248 asmī’ti bhikkhave maññitametaṁ ayamahamasmī’ti maññitametaṁ bhavissan’ti maññitametaṁ na bhavissan’ti maññitametaṁ rūpī bhavissan’ti maññitametaṁ arūpī bhavissan’ti maññitametaṁ saññī bhavissan’ti maññitametaṁ asaññī bhavissan’ti maññitametaṁ nevasaññīnāsaññī bhavissan’ti maññitametaṁ sn35.248 asmī’ti bhikkhave iñjitametaṁ ayamahamasmī’ti iñjitametaṁ bhavissan’ti iñjitametaṁ na bhavissan’ti iñjitametaṁ rūpī bhavissan’ti iñjitametaṁ arūpī bhavissan’ti iñjitametaṁ saññī bhavissan’ti iñjitametaṁ asaññī bhavissan’ti iñjitametaṁ nevasaññīnāsaññī bhavissan’ti iñjitametaṁ sn35.248 asmī’ti bhikkhave phanditametaṁ ayamahamasmī’ti phanditametaṁ bhavissan’ti …pe… na bhavissan’ti … rūpī bhavissan’ti … arūpī bhavissan’ti … saññī bhavissan’ti … asaññī bhavissan’ti … nevasaññīnāsaññī bhavissan’ti phanditametaṁ sn35.248 asmī’ti bhikkhave papañcitametaṁ ayamahamasmī’ti papañcitametaṁ bhavissan’ti …pe… na bhavissan’ti … rūpī bhavissan’ti … arūpī bhavissan’ti … saññī bhavissan’ti … asaññī bhavissan’ti … nevasaññīnāsaññī bhavissan’ti papañcitametaṁ sn35.248 asmī’ti bhikkhave mānagatametaṁ ayamahamasmī’ti mānagatametaṁ bhavissan’ti mānagatametaṁ na bhavissan’ti mānagatametaṁ rūpī bhavissan’ti mānagatametaṁ arūpī bhavissan’ti mānagatametaṁ saññī bhavissan’ti mānagatametaṁ asaññī bhavissan’ti mānagatametaṁ nevasaññīnāsaññī bhavissan’ti mānagatametaṁ 5 2 En Ru

‘Asmī’ti, bhikkhave, maññitametaṁ, ‘ayamahamasmī’ti maññitametaṁ, ‘bhavissan’ti maññitametaṁ, ‘na bhavissan’ti maññitametaṁ, ‘rūpī bhavissan’ti maññitametaṁ, ‘arūpī bhavissan’ti maññitametaṁ, ‘saññī bhavissan’ti maññitametaṁ, ‘asaññī bhavissan’ti maññitametaṁ, ‘nevasaññīnāsaññī bhavissan’ti maññitametaṁ.
These are all forms of conceiving: ‘I am’, ‘I am this’, ‘I will be’, ‘I will not be’, ‘I will have form’, ‘I will be formless’, ‘I will be percipient’, ‘I will be non-percipient’, ‘I will be neither percipient nor non-percipient.’
‘Asmī’ti, bhikkhave, iñjitametaṁ, ‘ayamahamasmī’ti iñjitametaṁ, ‘bhavissan’ti iñjitametaṁ, ‘na bhavissan’ti iñjitametaṁ, ‘rūpī bhavissan’ti iñjitametaṁ, ‘arūpī bhavissan’ti iñjitametaṁ, ‘saññī bhavissan’ti iñjitametaṁ, ‘asaññī bhavissan’ti iñjitametaṁ, ‘nevasaññīnāsaññī bhavissan’ti iñjitametaṁ.
These are all disturbances: ‘I am’, ‘I am this’, ‘I will be’, ‘I will not be’, ‘I will have form’, ‘I will be formless’, ‘I will be percipient’, ‘I will be non-percipient’, ‘I will be neither percipient nor non-percipient.’
‘Asmī’ti, bhikkhave, phanditametaṁ, ‘ayamahamasmī’ti phanditametaṁ, ‘bhavissan’ti …pe… ‘na bhavissan’ti … ‘rūpī bhavissan’ti … ‘arūpī bhavissan’ti … ‘saññī bhavissan’ti … ‘asaññī bhavissan’ti … ‘nevasaññīnāsaññī bhavissan’ti phanditametaṁ.
These are all tremblings: ‘I am’, ‘I am this’, ‘I will be’, ‘I will not be’, ‘I will have form’, ‘I will be formless’, ‘I will be percipient’, ‘I will be non-percipient’, ‘I will be neither percipient nor non-percipient.’
‘Asmī’ti, bhikkhave, papañcitametaṁ, ‘ayamahamasmī’ti papañcitametaṁ, ‘bhavissan’ti …pe… ‘na bhavissan’ti … ‘rūpī bhavissan’ti … ‘arūpī bhavissan’ti … ‘saññī bhavissan’ti … ‘asaññī bhavissan’ti … ‘nevasaññīnāsaññī bhavissan’ti papañcitametaṁ.
These are all proliferations: ‘I am’, ‘I am this’, ‘I will be’, ‘I will not be’, ‘I will have form’, ‘I will be formless’, ‘I will be percipient’, ‘I will be non-percipient’, ‘I will be neither percipient nor non-percipient.’
‘Asmī’ti, bhikkhave, mānagatametaṁ, ‘ayamahamasmī’ti mānagatametaṁ, ‘bhavissan’ti mānagatametaṁ, ‘na bhavissan’ti mānagatametaṁ, ‘rūpī bhavissan’ti mānagatametaṁ, ‘arūpī bhavissan’ti mānagatametaṁ, ‘saññī bhavissan’ti mānagatametaṁ, ‘asaññī bhavissan’ti mānagatametaṁ, ‘nevasaññīnāsaññī bhavissan’ti mānagatametaṁ.
These are all conceits: ‘I am’, ‘I am this’, ‘I will be’, ‘I will not be’, ‘I will have form’, ‘I will be formless’, ‘I will be percipient’, ‘I will be non-percipient’, ‘I will be neither percipient nor non-percipient.’