Suddhāvās 10 texts and 25 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.124 Dutiyanānākaraṇasutta Difference (2nd) suddhāvāsānaṁ 2 0 En Ru

So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.
So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.

an4.126 Dutiyamettāsutta Love (2nd) suddhāvāsānaṁ 2 0 En Ru

So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.
So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.

dn14 Mahāpadānasutta Большое наставление о наследии suddhāvāsehi suddhāvāsā 2 18 En Ru

‘na kho so sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi.
„Нет ведь другой легко достижимой обители существ, где я не жил бы прежде столь долгое время, кроме как у богов суддхаваса. anāvutthapubbo → anajjhāvutthapubbo (bj); anajjhāvuṭṭhapubbo (mr) "
Yannūnāhaṁ yena suddhāvāsā devā tenupasaṅkameyyan’ti.
Поэтому теперь я приближусь к богам суддхаваса“.

dn20 Mahāsamayasutta Махасамая Сутта suddhāvāsakāyikānaṁ suddhāvāsesu 2 3 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
И тогда четыре божества из сонма суддхаваса подумали так: devatānaṁ → devānaṁ (sya-all, km, pts1ed)
Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṁ.
И вот, подобно тому как сильный человек вытягивает согнутую руку или сгибает вытянутую руку, так же точно, исчезнув из [мира] богов суддхаваса, они появились перед Благостным.

dn33 Saṅgītisutta Сангити Сутта suddhāvāsā 1 20 En Ru

Pañca suddhāvāsā—
Пять чистых обителей:

mn12 Mahāsīhanādasutta Большое наставление о львином рыке suddhāvāsehi suddhāvāse 6 32 En Ru

Na kho pana so, sāriputta, saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти тот мир в круговерти, через который я бы уже не проходил за это долгое странствие, за исключением [мира] богов Чистых обителей. Na kho pana so → na kho paneso (bj, sya-all)
Suddhāvāse cāhaṁ, sāriputta, deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
Если бы я прошёл по круговерти как божество Чистых обителей, то я бы никогда более не вернулся в этот мир
Na kho pana sā, sāriputta, upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти вид перерождения, в котором бы я не перерождался за это долгое странствие, за исключением [перерождения] богом Чистых обителей… …
Suddhāvāse cāhaṁ, sāriputta, deve upapajjeyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12
Na kho pana so, sāriputta, āvāso sulabharūpo yo mayā anāvuṭṭhapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
Но непросто найти вид обители, в которой бы я не пребывал за это долгое странствие, за исключением [мира] богов Чистых обителей… anāvuṭṭhapubbo → anāvutthapubbo (bj, pts1ed)
Suddhāvāse cāhaṁ, sāriputta, deve āvaseyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12

sn1.37 Samayasutta Devatāsaṁyuttaṁ The Congregation suddhāvāsakāyikānaṁ suddhāvāsesu 2 1 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
Then four deities of the Pure Abodes, aware of what was happening, thought:
Atha kho tā devatā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from the Pure Abodes and reappeared in front of the Buddha.

sn6.6 Brahmalokasutta Brahmasaṁyuttaṁ The Negligent Brahmā suddhāvāso suddhāvāsaṁ 5 1 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ upanissāya aṭṭhaṁsu. Atha kho subrahmā paccekabrahmā suddhāvāsaṁ paccekabrahmānaṁ etadavoca:
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post. But Subrahmā said to Suddhāvāsa, paccekaṁ dvārabāhaṁ → paccekadvārabāhaṁ (pts1ed, mr)
“Evaṁ, mārisā”ti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.
“Yes, good sir,” replied Suddhāvāsa.
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā—seyyathāpi nāma balavā puriso …pe… evameva—bhagavato purato antarahitā tasmiṁ brahmaloke pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from in front of the Buddha and appeared in that Brahmā realm.
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṁ brahmānaṁ saṁvejetvā tatthevantaradhāyiṁsu.
Then after inspiring awe in that Brahmā, the independent brahmās Subrahmā and Suddhāvāsa vanished right there.

sn6.7 Kokālikasutta Brahmasaṁyuttaṁ About Kokālika suddhāvāso 1 0 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ nissāya aṭṭhaṁsu.
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post.

sn6.8 Katamodakatissasutta Brahmasaṁyuttaṁ About Katamorakatissaka suddhāvāso 2 0 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ nissāya aṭṭhaṁsu.
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post.
Atha kho suddhāvāso paccekabrahmā katamodakatissakaṁ bhikkhuṁ ārabbha bhagavato santike imaṁ gāthaṁ abhāsi:
Then Suddhāvāsa recited this verse about the mendicant Katamorakatissaka in the Buddha’s presence: katamodakatissakaṁ → katamorakatissaṁ (bj); katamorakatissakaṁ (sya-all, km) "