Taṇhā 2 texts and 26 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis taṇhā taṇhāpaccayā taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhā 11 0 En Ru

Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṁ vuccati, bhikkhave, taṇhā.
And what is craving? There are these six classes of craving. Craving for sights, sounds, smells, tastes, touches, and ideas. This is called craving.

sn38.10 Taṇhāpañhāsutta Jambukhādakasaṁyuttaṁ A Question About Craving taṇhāpañhāsutta taṇhā taṇhā’ti taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhānaṁ 15 0 En Ru

“‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā”ti? “Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
“Reverend Sāriputta, they speak of this thing called ‘craving’. What is craving?” “Reverend, there are these three cravings. Craving for sensual pleasures, craving to continue existence, and craving to end existence.
Katamā nu kho, āvuso, taṇhā”ti? “Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā— imā kho, āvuso, tisso taṇhā”ti.
What is craving?” “Reverend, there are these three cravings. Craving for sensual pleasures, craving to continue existence, and craving to end existence. These are the three cravings.”