Taṇhā 32 texts and 340 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.9 Taṇhuppādasutta The Arising of Craving taṇhuppādasutta taṇhuppādā taṇhā taṇhaṁ vītataṇho taṇhāsuttaṁ 14 0 En Ru

“Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
“Mendicants, there are four things that give rise to craving in a mendicant. What four? For the sake of robes, almsfood,
Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti. Taṇhā dutiyo puriso, dīghamaddhāna saṁsaraṁ; Itthabhāvaññathābhāvaṁ,
These are the four things that give rise to craving in a mendicant. Craving is a person’s partner as they transmigrate on this long journey. They go from this state to another,

an4.199 Taṇhāsutta Craving, the Weaver taṇhāsutta taṇhaṁ taṇhā taṇhāvicaritāni taṇhāvicaritāni taṇhāvicaritaṁ taṇhājālinīsuttaṁ 19 0 En Ru

Taṇhāsutta Bhagavā etadavoca: “taṇhaṁ vo, bhikkhave, desessāmi jāliniṁ saritaṁ visaṭaṁ visattikaṁ, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.
Craving, the Weaver The Buddha said this: “Mendicants, I will teach you about craving—the weaver, the migrant, the creeping, the clinging. This world is choked by it, engulfed by it. It makes the world tangled like yarn, knotted like a ball of thread, and matted like rushes and reeds, not escaping the places of loss, the bad places, the underworld, transmigration. Listen and apply your mind well, I will speak.” Taṇhāsutta → taṇhājālinīsuttaṁ (bj) evaṁsmīti → evamasmīti (bj); evasmīti (sya-all, km, pts1ed) | apihaṁ → apiha (bj, pts1ed); api (sya-all, km) | apihaṁ → api (bj, sya-all, km, pts1ed) | apihaṁ → api (bj, sya-all, km, pts1ed) | apihaṁ → api (bj, sya-all, km, pts1ed) " }
“Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati? Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti, bhikkhave, sati itthasmīti hoti, evaṁsmīti hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, apihaṁ santi hoti, apihaṁ itthaṁ santi hoti, apihaṁ evaṁ santi hoti, apihaṁ aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti.
“And what is that craving …? There are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior. What are the eighteen currents of craving that derive from the interior? When there is the concept ‘I am’, there are the concepts ‘I am such’, ‘I am thus’, ‘I am otherwise’; ‘I am fleeting’, ‘I am lasting’; ‘mine’, ‘such is mine’, ‘thus is mine’, ‘otherwise is mine’; ‘also mine’, ‘such is also mine’, ‘thus is also mine’, ‘otherwise is also mine’; ‘I will be’, ‘I will be such’, ‘I will be thus’, ‘I will be otherwise’.
Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti, bhikkhave, sati itthasmīti hoti, evaṁsmīti hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, apihaṁ santi hoti, apihaṁ itthaṁ santi hoti, apihaṁ evaṁ santi hoti, apihaṁ aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya. Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya?
What are the eighteen currents of craving that derive from the interior? When there is the concept ‘I am’, there are the concepts ‘I am such’, ‘I am thus’, ‘I am otherwise’; ‘I am fleeting’, ‘I am lasting’; ‘mine’, ‘such is mine’, ‘thus is mine’, ‘otherwise is mine’; ‘also mine’, ‘such is also mine’, ‘thus is also mine’, ‘otherwise is also mine’; ‘I will be’, ‘I will be such’, ‘I will be thus’, ‘I will be otherwise’. These are the eighteen currents of craving that derive from the interior. What are the eighteen currents of craving that derive from the exterior?
Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Imināsmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṁsmīti hoti, iminā aññathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā apihaṁ santi hoti, iminā apihaṁ itthaṁ santi hoti, iminā apihaṁ evaṁ santi hoti, iminā apihaṁ aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
What are the eighteen currents of craving that derive from the exterior? When there is the concept ‘I am because of this’, there are the concepts ‘I am such because of this’, ‘I am thus because of this’, ‘I am otherwise because of this’; ‘I am fleeting because of this’, ‘I am lasting because of this’; ‘mine because of this’, ‘such is mine because of this’, ‘thus is mine because of this’, ‘otherwise is mine because of this’; ‘also mine because of this’, ‘such is also mine because of this’, ‘thus is also mine because of this’, ‘otherwise is also mine because of this’; ‘I will be because of this’, ‘I will be such because of this’, ‘I will be thus because of this’, ‘I will be otherwise because of this’. These are the eighteen currents of craving that derive from the exterior. So there are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior.

an4.257 Mālukyaputtasutta With Māluṅkyaputta taṇhuppādā taṇhā taṇhaṁ 10 0 En Ru

“Cattārome, mālukyaputta, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati.
“Māluṅkyaputta, there are four things that give rise to craving in a mendicant. What four? For the sake of robes, almsfood,
Ime kho, mālukyaputta, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Yato kho, mālukyaputta, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ayaṁ vuccati, mālukyaputta, ‘bhikkhu acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā’”ti. Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
These are the four things that give rise to craving in a mendicant. That craving is given up by a mendicant, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. Then they’re called a mendicant who has cut off craving, untied the fetters, and by rightly comprehending conceit has made an end of suffering.” When Māluṅkyaputta had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving. Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an6.61 Majjhesutta In the Middle taṇhā 14 0 En Ru

“cha kho, āvuso, ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṁ majjhe, taṇhā sibbinī; taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti. Evaṁ vutte aññataro bhikkhu there bhikkhū etadavoca:
“The six interior sense fields, reverends, are one end. The six exterior sense fields are the second end. Consciousness is the middle. And craving is the seamstress … an6.61 That’s how a mendicant directly knows … an end of suffering in this very life.” When this was said, one of the mendicants said to the senior mendicants:

an6.106 Taṇhāsutta Craving taṇhāsutta taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhaṁ taṇhāyekā 10 0 En Ru

Taṇhāsutta “Tisso imā, bhikkhave, taṇhā pahātabbā, tayo ca mānā. Katamā tisso taṇhā pahātabbā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving “Mendicants, you should give up these three cravings and three conceits. What three cravings should you give up? Craving for sensual pleasures, craving for continued existence, and craving to end existence.
Katamā tisso taṇhā pahātabbā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā— imā tisso taṇhā pahātabbā. Katame tayo mānā pahātabbā?
What three cravings should you give up? Craving for sensual pleasures, craving for continued existence, and craving to end existence. These are the three cravings you should give up. What three conceits should you give up?

an9.23 Taṇhāmūlakasutta Rooted in Craving taṇhāmūlakasutta taṇhāmūlake taṇhāmūlakā taṇhaṁ 5 0 En Ru

“Nava, bhikkhave, taṇhāmūlake dhamme desessāmi, taṁ suṇātha. Katame ca, bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānaṁ satthādānaṁ kalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime kho, bhikkhave, nava taṇhāmūlakā dhammā”ti.
“Mendicants, I will teach you about nine things rooted in craving. And what are the nine things rooted in craving? Craving is a cause of seeking. Seeking is a cause of gaining material possessions. Gaining material possessions is a cause of evaluation. Evaluation is a cause of desire and lust. Desire and lust is a cause of attachment. Attachment is a cause of ownership. Ownership is a cause of stinginess. Stinginess is a cause of safeguarding. Owing to safeguarding, many bad, unskillful things come to be: taking up the rod and the sword, quarrels, arguments, and fights, accusations, divisive speech, and lies. These are the nine things rooted in craving.” "
Katame ca, bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānaṁ satthādānaṁ kalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime kho, bhikkhave, nava taṇhāmūlakā dhammā”ti. Tatiyaṁ. "
And what are the nine things rooted in craving? Craving is a cause of seeking. Seeking is a cause of gaining material possessions. Gaining material possessions is a cause of evaluation. Evaluation is a cause of desire and lust. Desire and lust is a cause of attachment. Attachment is a cause of ownership. Ownership is a cause of stinginess. Stinginess is a cause of safeguarding. Owing to safeguarding, many bad, unskillful things come to be: taking up the rod and the sword, quarrels, arguments, and fights, accusations, divisive speech, and lies. These are the nine things rooted in craving.” " }
Ime kho, bhikkhave, nava taṇhāmūlakā dhammā”ti. Tatiyaṁ. " }
These are the nine things rooted in craving.” " }

an10.62 Taṇhāsutta Craving taṇhāsutta bhavataṇhāya bhavataṇhā bhavataṇhā’ti bhavataṇhampāhaṁ bhavataṇhāya bhavataṇhaṁ bhavataṇhāmpāhaṁ 12 2 En Ru

Taṇhāsutta “Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya: ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti. Evañcetaṁ, bhikkhave, vuccati, atha ca pana paññāyati: ‘idappaccayā bhavataṇhā’ti. Bhavataṇhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
Craving “Mendicants, it is said that no first point of craving for continued existence is evident, before which there was no craving for continued existence, and afterwards it came to be. And yet it is evident that there is a specific condition for craving for continued existence. I say that craving for continued existence is fueled by something, it’s not unfueled.

dn15 Mahānidānasutta Маха Нидана Сутта taṇhāpaccayā taṇhā’ti taṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhāya taṇhānirodhā taṇhā taṇhaṁ kāmataṇhā bhavataṇhā vibhavataṇhā 33 5 En Ru

‘Kiṁpaccayā upādānan’ti iti ce vadeyya, ‘taṇhāpaccayā upādānan’ti iccassa vacanīyaṁ. ‘Atthi idappaccayā taṇhā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṁ. ‘Atthi idappaccayā vedanā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ.
Если спросят: 'От чего в качестве условия [возникает] привязанность?', следует ответить: 'От жажды в качестве условия [возникает] привязанность'. Если спросят: 'Есть ли наблюдаемое условие для жажды?', следует ответить 'есть'. Если спросят: 'От чего в качестве условия [возникает] жажда?', следует ответить: 'От ощущения в качестве условия [возникает] жажда'. Если спросят: 'Есть ли наблюдаемое условие для ощущения?', следует ответить 'есть'.
‘Atthi idappaccayā taṇhā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṁ. ‘Atthi idappaccayā vedanā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā vedanā’ti iti ce vadeyya, ‘phassapaccayā vedanā’ti iccassa vacanīyaṁ.
Если спросят: 'Есть ли наблюдаемое условие для жажды?', следует ответить 'есть'. Если спросят: 'От чего в качестве условия [возникает] жажда?', следует ответить: 'От ощущения в качестве условия [возникает] жажда'. Если спросят: 'Есть ли наблюдаемое условие для ощущения?', следует ответить 'есть'. Если спросят: 'От чего в качестве условия [возникает] ощущение?', следует ответить: 'От соприкосновения в качестве условия [возникает] ощущение'.
‘Kiṁpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṁ. ‘Atthi idappaccayā vedanā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā vedanā’ti iti ce vadeyya, ‘phassapaccayā vedanā’ti iccassa vacanīyaṁ. ‘Atthi idappaccayā phasso’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ.
Если спросят: 'От чего в качестве условия [возникает] жажда?', следует ответить: 'От ощущения в качестве условия [возникает] жажда'. Если спросят: 'Есть ли наблюдаемое условие для ощущения?', следует ответить 'есть'. Если спросят: 'От чего в качестве условия [возникает] ощущение?', следует ответить: 'От соприкосновения в качестве условия [возникает] ощущение'. Если спросят: 'Есть ли наблюдаемое условие для соприкосновения?', следует ответить 'есть'.
Iti kho, ānanda, nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘Jātipaccayā jarāmaraṇan’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā jātipaccayā jarāmaraṇaṁ. Jāti ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ—
Так, Ананда, с сознанием в качестве условия - умственно-телесное, с умственно-телесным в качестве условия - сознание, с умственно-телесным в качестве условия - соприкосновение, с соприкосновением в качестве условия - ощущение, с ощущением в качестве условия - жажда, с жаждой в качестве условия - привязанность, с привязанностью в качестве условия - вовлеченность, с вовлеченностью в качестве условия - зарождение, с зарождением в качестве условия возникают старость, смерть, печаль, плач, [физическая] боль, умственные муки, отчаяние. Таково возникновение всей этой массы страданий. 'Рождение обуславливает старость и смерть', - так было сказано. И таков способ, которым можно понять как зарождение обуславливает старость и смерть. Если бы рождения не было вообще, никоим образом, никем ни в каком месте, а именно
Taṇhāpaccayā upādānan’ti iti kho panetaṁ vuttaṁ tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā taṇhāpaccayā upādānaṁ. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti? “No hetaṁ, bhante”.
'Жажда обуславливает привязанность', - так было сказано. И таков способ, которым можно понять как жажда обуславливает привязанность. Если бы жажды не было вообще, никоим образом, ни к чему нигде, а именно жажда образного, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда познаваемых явлений - при повсеместном отсутствии жажды возможно ли будет обнаружить привязанность'? 'Конечно нет, почтенный'.
Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.
Если бы жажды не было вообще, никоим образом, ни к чему нигде, а именно жажда образного, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда познаваемых явлений - при повсеместном отсутствии жажды возможно ли будет обнаружить привязанность'? 'Конечно нет, почтенный'. 'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'.
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā. ‘Vedanāpaccayā taṇhā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vedanāpaccayā taṇhā.
жажда образного, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда познаваемых явлений - при повсеместном отсутствии жажды возможно ли будет обнаружить привязанность'? 'Конечно нет, почтенный'. 'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'. 'Ощущение обуславливает жажду', - так было сказано. И таков способ, которым можно понять как ощущение обуславливает жажду.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā. ‘Vedanāpaccayā taṇhā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vedanāpaccayā taṇhā. Vedanā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā”ti?
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'. 'Ощущение обуславливает жажду', - так было сказано. И таков способ, которым можно понять как ощущение обуславливает жажду. Если бы ощущения не было вообще, никоим образом, никакого нигде, а именно ощущение, вызванное соприкосновением зрения, ощущение, вызванное соприкосновением слуха, ощущение, вызванное соприкосновением обоняния, ощущение, вызванное соприкосновением чувства вкуса, ощущение, вызванное соприкосновением осязания, ощущение, вызванное соприкосновением рассудка - при повсеместном отсутствии соприкосновения возможно ли будет обнаружить жажду'?
‘Vedanāpaccayā taṇhā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vedanāpaccayā taṇhā. Vedanā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā”ti? “No hetaṁ, bhante”.
'Ощущение обуславливает жажду', - так было сказано. И таков способ, которым можно понять как ощущение обуславливает жажду. Если бы ощущения не было вообще, никоим образом, никакого нигде, а именно ощущение, вызванное соприкосновением зрения, ощущение, вызванное соприкосновением слуха, ощущение, вызванное соприкосновением обоняния, ощущение, вызванное соприкосновением чувства вкуса, ощущение, вызванное соприкосновением осязания, ощущение, вызванное соприкосновением рассудка - при повсеместном отсутствии соприкосновения возможно ли будет обнаружить жажду'? 'Конечно нет, почтенный'.
cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā. Iti kho panetaṁ, ānanda, vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho.
ощущение, вызванное соприкосновением зрения, ощущение, вызванное соприкосновением слуха, ощущение, вызванное соприкосновением обоняния, ощущение, вызванное соприкосновением чувства вкуса, ощущение, вызванное соприкосновением осязания, ощущение, вызванное соприкосновением рассудка - при повсеместном отсутствии соприкосновения возможно ли будет обнаружить жажду'? 'Конечно нет, почтенный'. 'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жажды, а именно ощущение. Так, Ананда, жажда зависит от ощущения, поиск зависит от жажды, приобретение зависит от поиска, принятие решений зависит от приобретения, желание и страсть зависят от принятия решений, пристрастие зависит от желания и страсти, собственничество зависит от пристрастия, жадность зависит от собственничества, оберегание зависит от жадности.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā. Iti kho panetaṁ, ānanda, vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho. Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. ‘Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жажды, а именно ощущение. Так, Ананда, жажда зависит от ощущения, поиск зависит от жажды, приобретение зависит от поиска, принятие решений зависит от приобретения, желание и страсть зависят от принятия решений, пристрастие зависит от желания и страсти, собственничество зависит от пристрастия, жадность зависит от собственничества, оберегание зависит от жадности. Благодаря обереганию возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь. 'Благодаря обереганию возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь.' - так было сказано. И таков способ, которым можно понять как возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь.
Iti kho panetaṁ, ānanda, vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho. Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. ‘Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhaveyyun”ti?
Так, Ананда, жажда зависит от ощущения, поиск зависит от жажды, приобретение зависит от поиска, принятие решений зависит от приобретения, желание и страсть зависят от принятия решений, пристрастие зависит от желания и страсти, собственничество зависит от пристрастия, жадность зависит от собственничества, оберегание зависит от жадности. Благодаря обереганию возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь. 'Благодаря обереганию возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь.' - так было сказано. И таков способ, которым можно понять как возникают различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь. Если бы оберегания не было вообще, никоим образом, никакого нигде, при повсеместном отсутствии оберегания возникли бы различные дурные и неблаготворные виды поведения: взятие в руки дубин и оружий, конфликты, ссоры и размолвки, оскорбления, клевета и ложь'?
Taṇhaṁ paṭicca pariyesanā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā taṇhaṁ paṭicca pariyesanā. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti? “No hetaṁ, bhante”.
'Поиск зависит от жажды'- так было сказано. И таков способ, которым можно понять как поиск зависит от жажды. Если бы жажды не было вообще, никоим образом, никакой нигде, а именно жажды чувственных удовольствий, жажды якобы вечно существующего или жажды якобы полностью уничтожающегося, при повсеместном отсутствии жажды возможно ли будет обнаружить поиск'? 'Конечно нет, почтенный'.
Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.
Если бы жажды не было вообще, никоим образом, никакой нигде, а именно жажды чувственных удовольствий, жажды якобы вечно существующего или жажды якобы полностью уничтожающегося, при повсеместном отсутствии жажды возможно ли будет обнаружить поиск'? 'Конечно нет, почтенный'. 'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда.
kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā. Iti kho, ānanda, ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti.
жажды чувственных удовольствий, жажды якобы вечно существующего или жажды якобы полностью уничтожающегося, при повсеместном отсутствии жажды возможно ли будет обнаружить поиск'? 'Конечно нет, почтенный'. 'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда. Так, Ананда, эти два явления, будучи двумя, объединяются в одно в ощущении.
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā. Iti kho, ānanda, ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti. ‘Phassapaccayā vedanā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā phassapaccayā vedanā. Phasso ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ—
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда. Так, Ананда, эти два явления, будучи двумя, объединяются в одно в ощущении. 'Соприкосновение обуславливает ощущение', - так было сказано. И таков способ, которым можно понять как соприкосновение обуславливает ощущение. Если бы соприкосновения не было вообще, никоим образом, никакого нигде, а именно

dn33 Saṅgītisutta Сангити Сутта bhavataṇhā taṇhā kāmataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā arūpataṇhā nirodhataṇhā taṇhuppādā avigatataṇho avigatataṇho taṇhākāyā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā 27 20 En Ru

Tisso taṇhā— kāmataṇhā, bhavataṇhā, vibhavataṇhā. Aparāpi tisso taṇhā— kāmataṇhā, rūpataṇhā, arūpataṇhā.
Три жажды: жажда чувственности, жажда существования, жажда прекращения существования. Другие три жажды: жажда чувственности, жажда наделенного образом, жажда лишенного образа.
Aparāpi tisso taṇhā— kāmataṇhā, rūpataṇhā, arūpataṇhā. Aparāpi tisso taṇhā— rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Другие три жажды: жажда чувственности, жажда наделенного образом, жажда лишенного образа. Другие три жажды: жажда наделенного образом, жажда лишенного образа, жажда прекращения.
Aparāpi tisso taṇhā— rūpataṇhā, arūpataṇhā, nirodhataṇhā. Tīṇi saṁyojanāni— sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Другие три жажды: жажда наделенного образом, жажда лишенного образа, жажда прекращения. Три [вида] уз: [ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний.
Cattāro taṇhuppādā— cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
Четыре [вида] возникновения жажды. Вот, друзья, в монахе возникает жажда, возникающая из-за верхней одежды. Вот, друзья, в монахе возникает жажда, возникающая из-за чаши с милостыней. Вот, друзья, в монахе возникает жажда, возникающая из-за обители.
Cha taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Cha agāravā. Idhāvuso, bhikkhu satthari agāravo viharati appatisso; dhamme agāravo viharati appatisso; saṅghe agāravo viharati appatisso; sikkhāya agāravo viharati appatisso; appamāde agāravo viharati appatisso; paṭisanthāre agāravo viharati appatisso.
Шесть групп жажды: жажда образов, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда постигаемых предметов. Шесть [видов] непочтительности. Вот, друзья, монах ведет себя непочтительно, невнимательно к учителю; ведет себя непочтительно, невнимательно к дхамме; ведет себя непочтительно, невнимательно к сангхе; ведет себя непочтительно, невнимательно, [когда речь идет об] обучении; ведет себя непочтительно, невнимательно, [когда речь идет об] усердии; ведет себя непочтительно, невнимательно [когда речь идет о] доброте.

dn34 Dasuttarasutta Дасуттара-сутта bhavataṇhā taṇhā kāmataṇhā vibhavataṇhā taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhāmūlakā taṇhaṁ 14 17 En Ru

Tisso taṇhā— kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā. Katame tayo dhammā hānabhāgiyā?
Три жажды: жажду чувственности, жажду существования, жажду прекращения существования. Эти три вещи следует отбросить. Какие же три вещи приносят ущерб?
Cha taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ime cha dhammā pahātabbā. Katame cha dhammā hānabhāgiyā?
Шесть групп жажды: жажду образов, жажду звуков, жажду запахов, жажду вкусов, жажду осязаемых предметов, жажду постигаемых предметов. Эти шесть вещей следует отбросить. Какие же шесть вещей приносят ущерб?
Nava taṇhāmūlakā dhammā— taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā. Katame nava dhammā hānabhāgiyā?
Девять вещей, коренящихся в жажде: от жажды зависит искание, от искания зависит приобретение, от приобретения зависит решение, от решения зависят желание и страсть, от желания и страсти зависит привязанность, от привязанности зависит завладение, от завладения зависит жадность, от жадности зависит охрана; по причине охраны берутся за палку, берутся за оружие, возникают ссоры, пререкания, споры, распри, клевета, лживые речи и многие порочные нехорошие дела. Эти девять вещей следует отбросить. Какие же девять вещей приносят ущерб?

iti58 Taṇhāsutta taṇhāsutta taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhā taṇhāyogena taṇhaṁ vītataṇhā nittaṇhā 11 0 En Ru

Taṇhāsutta Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ: “Tisso imā, bhikkhave, taṇhā. Katamā tisso?
Craving This was said by the Buddha, the Perfected One: that is what I heard. “Mendicants, there are these three cravings. What three?

iti109 Nadīsotasutta taṇhāyetaṁ 1 10 En Ru

‘nadiyā soto’ti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ. ‘Piyarūpaṁ sātarūpan’ti kho, bhikkhave, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. ‘Heṭṭhā rahado’ti kho, bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ adhivacanaṁ. ‘Ūmibhayan’ti kho, bhikkhave, kodhupāyāsassetaṁ adhivacanaṁ.
‘Stream’ is a term for craving. ‘Seeming nice and pleasant’ is a term for the six interior sense fields. ‘A downstream lake’ is a term for the five lower fetters. ‘Danger of waves’ is a term for anger and distress.

mn9 Sammādiṭṭhisutta Правильные воззрения taṇhāsamudayā taṇhānirodhā taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhāya taṇhañca taṇhāsamudayañca taṇhānirodhañca taṇhānirodhagāminiṁ taṇhāsamudayo taṇhānirodho taṇhānirodhagāminī taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhaṁ taṇhāsamudayaṁ taṇhānirodhaṁ 31 0 En Ru

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—

mn37 Cūḷataṇhāsaṅkhayasutta Малое наставление об уничтожении жажды cūḷataṇhāsaṅkhayasutta taṇhāsaṅkhayavimutto taṇhāsaṅkhayavimuttiṁ cūḷataṇhāsaṅkhayasuttaṁ 13 3 En Ru

“yathā kathaṁ pana kho, kosiya, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā”ti. “Mayaṁ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā— appeva sakena karaṇīyena, api ca devānaṁyeva tāvatiṁsānaṁ karaṇīyena.
– Косия1, как Благословенный вкратце объяснил тебе освобождение в уничтожении жажды? Было бы хорошо, если бы мы могли также услышать это утверждение. – Почтенный Моггаллана, мы так заняты, у нас так много дел, и не только собственных, но также и дел богов Тридцати трёх.
“yathā kathaṁ pana kho, kosiya, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā”ti. “Idhāhaṁ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ, mārisa moggallāna, bhagavantaṁ etadavocaṁ: ‘kittāvatā nu kho, bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti?
«Косия, так как Благословенный вкратце объяснил тебе освобождение в уничтожении жажды? Было бы хорошо, если бы мы могли также услышать это утверждение. – Почтенный Моггаллана, я отправился к Благословенному, поклонился ему, встал рядом и сказал: «Уважаемый, если говорить кратко, то каким образом монах освобождён… является высочайшим среди богов и людей?»

mn105 Sunakkhattasutta With Sunakkhatta taṇhā taṇhāsallaṁ taṇhāyetaṁ 9 15 En Ru

sallanti kho, sunakkhatta, taṇhāyetaṁ adhivacanaṁ; esanīti kho, sunakkhatta, satiyāyetaṁ adhivacanaṁ; satthanti kho, sunakkhatta, ariyāyetaṁ paññāya adhivacanaṁ; bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṁ adhivacanaṁ arahato sammāsambuddhassa.
‘Dart’ is a term for craving. ‘Probing’ is a term for mindfulness. ‘Scalpel’ is a term for noble wisdom. ‘Field surgeon’ is a term for the Realized One, the perfected one, the fully awakened Buddha.

mn141 Saccavibhaṅgasutta Изложение об истинах taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhāya 5 2 En Ru

Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā, idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’. Katamañcāvuso, dukkhanirodhaṁ ariyasaccaṁ?
Это жажда, которая приводит к новому существованию, сопровождаемая наслаждением и страстью, наслаждением в том и в этом. Это жажда к чувственным удовольствиям, жажда к существованию, жажда к несуществованию. Это называется благородной истиной об источнике страдания. И что такое, друзья, благородная истина о прекращении страдания? ponobbhavikā → ponobhavikā (bj, pts1ed) dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) " }
kāmataṇhā bhavataṇhā vibhavataṇhā, idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’. Katamañcāvuso, dukkhanirodhaṁ ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo,
Это жажда к чувственным удовольствиям, жажда к существованию, жажда к несуществованию. Это называется благородной истиной об источнике страдания. И что такое, друзья, благородная истина о прекращении страдания? Это безостаточное угасание, исчезновение, прекращение, оставление, отбрасывание, отпускание, отказ от этой самой жажды.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṁ vuccatāvuso: ‘dukkhanirodhaṁ ariyasaccaṁ’. Katamañcāvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṁ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
Это безостаточное угасание, исчезновение, прекращение, оставление, отбрасывание, отпускание, отказ от этой самой жажды. Это называется благородной истиной об источнике страдания. И что такое, друзья, благородная истина о пути, ведущем к прекращению страдания? Это именно тот самый Благородный восьмеричный путь, то есть:

sn1.63 Taṇhāsutta Devatāsaṁyuttaṁ Craving taṇhāsutta taṇhāya 4 0 En Ru

Taṇhāsutta “Kenassu nīyati loko, kenassu parikassati; Kissassu ekadhammassa,
Craving “What leads the world on? What drags it around? What is the one thing

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis taṇhā taṇhāpaccayā taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhā 11 0 En Ru

vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo; bhavapaccayā jāti;
Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth.
taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṁ vuccati, bhikkhave, taṇhā.
And what is craving? There are these six classes of craving. Craving for sights, sounds, smells, tastes, touches, and ideas. This is called craving.
Chayime, bhikkhave, taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṁ vuccati, bhikkhave, taṇhā. Katamā ca, bhikkhave, vedanā?
There are these six classes of craving. Craving for sights, sounds, smells, tastes, touches, and ideas. This is called craving. And what is feeling?
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṁ vuccati, bhikkhave, taṇhā. Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā—
Craving for sights, sounds, smells, tastes, touches, and ideas. This is called craving. And what is feeling? There are these six classes of feeling.
Ayaṁ vuccati, bhikkhave, taṇhā. Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā— cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.
This is called craving. And what is feeling? There are these six classes of feeling. Feeling born of contact through the eye, ear, nose, tongue, body, and mind.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions taṇhā’tissa taṇhampāhaṁ taṇhāya taṇhā taṇhūpanisaṁ 7 1 En Ru

Taṇhā’tissa vacanīyaṁ. Taṇhampāhaṁ, bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca, bhikkhave, taṇhāya upanisā? ‘Vedanā’tissa vacanīyaṁ …pe…
You should say: ‘Craving.’ I say that craving has a vital condition. And what is it? You should say: ‘Feeling.’ …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources taṇhā taṇhāpaccayā taṇhānirodhā 8 2 En Ru

Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo; bhavapaccayā jāti;
There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth.
Taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows. Craving is a condition for grasping. Grasping is a condition for continued existence. … That is how this entire mass of suffering originates.
Taṇhāpaccayā upādānaṁ; upādānapaccayā bhavo …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Craving is a condition for grasping. Grasping is a condition for continued existence. … That is how this entire mass of suffering originates. There are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
There are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. … That is how this entire mass of suffering ceases.
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Seyyathāpi, ānanda, mahārukkho.
When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. … That is how this entire mass of suffering ceases. Suppose there was a great tree.
Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho;
In the same way, there are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases.
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

sn18.8 Taṇhāsutta Rāhulasaṁyuttaṁ Craving taṇhāsutta rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā rūpataṇhāyapi saddataṇhāyapi gandhataṇhāyapi rasataṇhāyapi phoṭṭhabbataṇhāyapi dhammataṇhāyapi 13 0 En Ru

Taṇhāsutta Sāvatthiyaṁ viharati. “Taṁ kiṁ maññasi, rāhula, rūpataṇhā niccā vā aniccā vā”ti?
Craving At Sāvatthī. “What do you think, Rāhula? Is craving for sights permanent or impermanent?”

sn25.8 Rūpataṇhāsutta Okkantasaṁyuttaṁ Craving For Sights rūpataṇhāsutta rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhāsuttaṁ taṇhā 10 0 En Ru

Rūpataṇhāsutta Sāvatthinidānaṁ. “Rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī; saddataṇhā …
Craving For Sights At Sāvatthī. “Mendicants, craving for sights is impermanent, decaying, and perishing. Craving for sounds, Rūpataṇhāsutta → taṇhāsuttaṁ (bj); taṇhā (pts1ed) " }

sn26.8 Taṇhāsutta Uppādasaṁyuttaṁ Craving taṇhāsutta rūpataṇhāya dhammataṇhāya 5 0 En Ru

Taṇhāsutta Sāvatthinidānaṁ. “Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti …pe… jarāmaraṇassa pātubhāvo …pe…
Craving At Sāvatthī. “Mendicants, the arising of craving for sights … sn26.8

sn27.8 Taṇhāsutta Kilesasaṁyuttaṁ Craving taṇhāsutta rūpataṇhāya saddataṇhāya gandhataṇhāya rasataṇhāya phoṭṭhabbataṇhāya dhammataṇhāya 7 0 En Ru

Taṇhāsutta Sāvatthinidānaṁ. “Yo, bhikkhave, rūpataṇhāya chandarāgo, cittasseso upakkileso. Yo saddataṇhāya …
Craving At Sāvatthī. “Mendicants, desire and greed for craving for sights, craving for sounds,

sn35.103 Udakasutta Saḷāyatanasaṁyuttaṁ About Uddaka taṇhāyetaṁ taṇhā 2 2 En Ru

Gaṇḍamūlanti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ. Yato kho, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā; evaṁ kho, bhikkhave, bhikkhuno apalikhataṁ gaṇḍamūlaṁ palikhataṁ hoti. Udako sudaṁ, bhikkhave, rāmaputto evaṁ vācaṁ bhāsati:
‘Boil’s root’ is a term for craving. It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future. That’s how a mendicant has dug out the boil’s root, which was never dug out before. Uddaka son of Rāma used to say:

sn38.10 Taṇhāpañhāsutta Jambukhādakasaṁyuttaṁ A Question About Craving taṇhāpañhāsutta taṇhā taṇhā’ti taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhānaṁ 15 0 En Ru

“‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā”ti? “Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
“Reverend Sāriputta, they speak of this thing called ‘craving’. What is craving?” “Reverend, there are these three cravings. Craving for sensual pleasures, craving to continue existence, and craving to end existence.
Katamā nu kho, āvuso, taṇhā”ti? “Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā— imā kho, āvuso, tisso taṇhā”ti.
What is craving?” “Reverend, there are these three cravings. Craving for sensual pleasures, craving to continue existence, and craving to end existence. These are the three cravings.”
“Katamo panāvuso, maggo katamā paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti? “Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṁ taṇhānaṁ pahānāya, seyyathidaṁ— sammādiṭṭhi …pe… sammāsamādhi. Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti.
sn38.10 sn38.10 sn38.10 sn38.10

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) taṇhāyetaṁ 1 7 En Ru

‘Soto’ti kho, bhante, taṇhāyetaṁ adhivacanaṁ. Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘chinnasoto’ti vuccati. Rāgo kho, bhante, bandhanaṁ, doso bandhanaṁ, moho bandhanaṁ.
‘Stream’ is a term for craving. A mendicant who has ended the defilements has given this up, cut it off at the root, made it like a palm stump, and obliterated it, so it’s unable to arise in the future. That’s why a mendicant who has ended the defilements is said to have ‘cut the stream’. Greed, hate, and delusion are bonds.

sn43.14-43 sn43.29 Asaṅkhatasaṁyuttaṁ Undefiled, Etc. taṇhākkhayañca taṇhākkhayagāmiñca taṇhākkhayaṁ 3 0 En Ru

Katamañca, bhikkhave, taṇhākkhayaṁ …pe…? Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṁ. Taṁ suṇātha. Katamañca, bhikkhave, acchariyaṁ …pe…. Abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṁ.
sn43.29 the incredible … sn43.30 the amazing …

sn45.170 Taṇhāsutta Maggasaṁyuttaṁ Craving taṇhāsutta taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhānaṁ taṇhā 9 0 En Ru

Taṇhāsutta “Tisso imā, bhikkhave, taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving “Mendicants, there are these three cravings. What three? Craving for sensual pleasures, craving to continue existence, and craving to end existence.

sn46.26 Taṇhakkhayasutta Bojjhaṅgasaṁyuttaṁ The Ending of Craving taṇhakkhayasutta taṇhakkhayāya taṇhā taṇhāya taṇhakkhayā 10 0 En Ru

Katamo ca, bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya saṁvattati? Yadidaṁ— satta bojjhaṅgā. Katame satta?
And what is the path and the practice that leads to the ending of craving? sn46.26 It is the seven awakening factors. What seven?
“kathaṁ bhāvitā nu kho, bhante, satta bojjhaṅgā, kathaṁ bahulīkatā taṇhakkhayāya saṁvattantī”ti? “Idha, udāyi, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjaṁ. Tassa satisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjaṁ taṇhā pahīyati. Taṇhāya pahānā kammaṁ pahīyati.
“Sir, how are the seven awakening factors developed and cultivated so as to lead to the ending of craving?” “Udāyī, it’s when a mendicant develops the awakening factor of mindfulness, which relies on seclusion, fading away, and cessation, and ripens as letting go. And it is abundant, expansive, limitless, and free of ill will. As they do so, craving is given up. When craving is given up, deeds are given up.

sn46.27 Taṇhānirodhasutta Bojjhaṅgasaṁyuttaṁ The Cessation of Craving taṇhānirodhasutta taṇhānirodhāya 6 0 En Ru

Katamo ca, bhikkhave, maggo katamā ca paṭipadā taṇhānirodhāya saṁvattati? Yadidaṁ— satta bojjhaṅgā. Katame satta?
And what is the path and the practice that leads to the cessation of craving? sn46.27 It is the seven awakening factors. What seven?
Kathaṁ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṁ bahulīkatā taṇhānirodhāya saṁvattanti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā taṇhānirodhāya saṁvattantī”ti.
And how are the seven awakening factors developed and cultivated so as to lead to the cessation of craving? It’s when a mendicant develops the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go. This is how the seven awakening factors are developed and cultivated so as to lead to the cessation of craving.” "

sn48.105-114 sn48.105-114 Indriyasaṁyuttaṁ The Chapter on Searches taṇhā 1 0 En Ru

Vedanā taṇhā tasinā cāti. " }
feelings, craving, and thirst. " }