Taṇhānidān 4 texts and 4 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn11 Cūḷasīhanādasutta Малое наставление о львином рыке taṇhānidānā 1 0 En Ru

Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида цепляния имеют жажду своим источником, жажду своим происхождением, они появились и произвелись из жажды.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды taṇhānidānā 1 4 En Ru

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel taṇhānidānā 1 0 En Ru

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.

sn12.66 Sammasasutta Nidānasaṁyuttaṁ Self-examination taṇhānidāno 1 2 En Ru

‘upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī’ti.
‘The source of this attachment is craving. When craving exists attachments come to be. And when craving doesn’t exist attachments don’t come to be.’