Taṇhāsamuday 6 texts and 11 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn9 Sammādiṭṭhisutta Правильные воззрения taṇhāsamudayā taṇhāsamudayañca taṇhāsamudayo taṇhāsamudayaṁ 6 0 En Ru

Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением жажды происходит возникновение питания. С прекращением жажды происходит прекращение питания. Путём, ведущим к прекращению питания, является тот самый Благородный восьмеричный путь, то есть:
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?

Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке taṇhāsamudayā 1 0 En Ru

Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида цепляния имеют жажду своим источником, жажду своим происхождением, они появились и произвелись из жажды.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды taṇhāsamudayā 1 4 En Ru

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel taṇhāsamudayā 1 0 En Ru

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge taṇhāsamudaye 1 0 En Ru

taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of craving …

sn12.66 Sammasasutta Nidānasaṁyuttaṁ Self-examination taṇhāsamudayo 1 2 En Ru

‘upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī’ti.
‘The source of this attachment is craving. When craving exists attachments come to be. And when craving doesn’t exist attachments don’t come to be.’