Tadāhār tadupādān 9 texts and 28 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды tadāhārasambhavanti tadāhāranirodhā tadāhārasambhavaṁ tadupādānaṁ 12 4 En Ru

Tadāhārasambhavanti, bhikkhave, passathā”ti?
– Монахи, видите ли вы [так]: «Происхождение этого проистекает с этим в качестве питания»?
Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, passathā”ti?
– Монахи, видите ли вы [так]: «С прекращением питания, то, что возникло, подвержено прекращению»?
Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто не неуверен, подобным образом: «Проистекает ли происхождение этого с этим в качестве питания?»
Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто неуверен, подобным образом: «С прекращением этого питания, подвержено ли прекращению то, что возникло?»
Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Происхождение этого проистекает с этим в качестве питания»?
Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
Tadāhārasambhavanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
– Монахи, так лишены ли вы подобным образом сомнения в отношении этого: «Происхождение этого проистекает с этим в качестве питания»?
Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
– Монахи, так лишены ли вы подобным образом сомнения в отношении этого: «С прекращением питания, то, что возникло, подвержено прекращению»?
Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «Происхождение этого проистекает с этим в качестве питания»?
Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
Yā vedanāsu nandī tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
А наслаждение чувством является цеплянием. С цеплянием как условием [возникает] существование. С существованием как условием [возникает] рождение. С рождением как условием старение-и-смерть, печаль, стенание, боль, грусть и отчаяние возникают.
Yā vedanāsu nandī tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
А наслаждение чувством является цеплянием. С цеплянием как условием [возникает] существование. С существованием как условием [возникает] рождение. С рождением как условием старение-и-смерть, печаль, стенание, боль, грусть и отчаяние возникают.

sn12.52 Upādānasutta Nidānasaṁyuttaṁ Grasping tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, mahāaggikkhandho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the bonfire would burn for a long time.

sn12.53 Saṁyojanasutta Nidānasaṁyuttaṁ Fetters tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the oil lamp would burn for a long time.

sn12.54 Dutiyasaṁyojanasutta Nidānasaṁyuttaṁ Fetters (2nd) tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the oil lamp would burn for a long time.

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.

sn12.56 Dutiyamahārukkhasutta Nidānasaṁyuttaṁ A Great Tree (2nd) tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.

sn12.57 Taruṇarukkhasutta Nidānasaṁyuttaṁ A Sapling tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, taruṇo rukkho tadāhāro tadupādāno vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Fueled and sustained in this way the sapling would grow, increase, and mature.

sn12.58 Nāmarūpasutta Nidānasaṁyuttaṁ Name and Form tadāhāro tadupādāno 2 2 En Ru

Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources tadāhāro tadupādāno 2 2 En Ru

Evañhi so, ānanda, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.