Tejodhāt.*samāpajj 4 texts and 11 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn24 Pāthikasutta Патхика Сутта tejodhātuṁ samāpajjitvā 1 0 En Ru

Atha khvāhaṁ, bhaggava, taṁ parisaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābandhanā mokkhaṁ karitvā caturāsītipāṇasahassāni mahāviduggā uddharitvā tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ abhinimminitvā pajjalitvā dhūmāyitvā mahāvane kūṭāgārasālāyaṁ paccuṭṭhāsiṁ.
И затем, Бхаггава, я наставил, побудил, воодушевил, порадовал это собрание добродетельной беседой; наставив, побудив, воодушевив, порадовав это собрание добродетельной беседой, я совершил освобождение от великих уз, избавил восемьдесят четыре тысячи [существ] от великих препон, принял огненный облик, поднялся в воздух [на высоту] семи пальмовых деревьев, сотворил сияние [высотой] еще в семь пальмовых деревьев и, сверкая, благоухая, снова явился в обители с заостренной крышей в большом лесу. dhūmāyitvā → dhūpāyitvā (pts1ed) | acciṁ → aggiṁ (sya-all)

ud8.9 Paṭhamadabbasutta With Dabba (1st) tejodhātuṁ samāpajjitvā 3 1 En Ru

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbāyi.
Then Dabba rose from his seat, bowed and respectfully circled the Buddha, keeping him on his right. Then he rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished.
Atha kho āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi.
Then when he became fully extinguished while sitting in the sky, his body burning and combusting left neither ashes nor soot to be found.
evamevaṁ āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti.

ud8.10 Dutiyadabbasutta Dabba (2nd) tejodhātuṁ samāpajjitvā 2 1 En Ru

“Dabbassa, bhikkhave, mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi.
“Mendicants, when Dabba the Mallian rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished, his body burning and combusting left neither ashes nor soot to be found.
evamevaṁ kho, bhikkhave, dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī”ti.
In the same way, when Dabba the Mallian rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished, his body burning and combusting left neither ashes nor soot to be found.”

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā tejodhātuṁ samāpajjitvā tejodhātuṁ samāpajjitvā 5 8 En Ru

Atha kho bhagavā tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā.
Then the Buddha sat cross-legged in the air above that Brahmā, having entered upon the fire element.
Atha kho āyasmā mahāmoggallāno puratthimaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
Then Mahāmoggallāna—positioning himself in the east, below the Buddha—sat cross-legged in the air above that Brahmā, having entered upon the fire element. nissāya → upanissāya (bj) "
Atha kho āyasmā mahākassapo dakkhiṇaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
positioned himself in the south …
Atha kho āyasmā mahākappino pacchimaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
positioned himself in the west …
Atha kho āyasmā anuruddho uttaraṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
positioned himself in the north, below the Buddha, sitting cross-legged in the air above that Brahmā, having entered upon the fire element.