Tiriy tālacchāy 5 texts and 11 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an4.45 Rohitassasutta With Rohitassa tiriyaṁ tālacchāyaṁ 2 2 En Ru

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.
I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow. daḷhadhammā → daḷhadhammo (sabbattha)

an4.46 Dutiyarohitassasutta With Rohitassa (2nd) tiriyaṁ tālacchāyaṁ 2 2 En Ru

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.
an4.46

an9.38 Lokāyatikasutta Brahmin Cosmologists tiriyaṁ tālacchāyaṁ 3 3 En Ru

Te evarūpena javena samannāgatā assu, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya;
They’re as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow. daḷhadhammā → daḷhadhammo (sabbattha) | tālacchāyaṁ → tālacchātiṁ (si, sya-all, pts1ed); tālacchādiṁ (mr)

mn12 Mahāsīhanādasutta Большое наставление о львином рыке tiriyaṁ tālacchāyaṁ 2 32 En Ru

Seyyathāpi, sāriputta, daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya,
Подобно тому, как если бы умелый лучник – обученный, натренированный, испытанный – мог без труда выпустить по тени банановой пальмы лёгкую стрелу, представь, что daḷhadhammā → daḷhadhammo (sabbattha)

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa tiriyaṁ tālacchāyaṁ 2 2 En Ru

Tassa mayhaṁ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya.
I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow. daḷhadhammā → daḷhadhammo (bj, sya-all, pts1ed, pts2ed) "