Udāyī sāriputt vihes 1 texts and 25 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an5.166 Nirodhasutta Cessation sāriputto udāyī sāriputtaṁ sāriputta sāriputtassa vihesiyamānaṁ vihesiyamānamhī vihesenti 25 0 En Ru

Tatra kho āyasmā sāriputto bhikkhū āmantesi …pe…
There Venerable Sāriputta addressed the mendicants:
Evaṁ vutte, āyasmā udāyī āyasmantaṁ sāriputtaṁ etadavoca:
When he said this, Venerable Udāyī said to him,
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
Dutiyampi kho …pe… tatiyampi kho āyasmā sāriputto bhikkhū āmantesi:
But for a second … and a third time Sāriputta repeated his statement.
Tatiyampi kho āyasmā udāyī āyasmantaṁ sāriputtaṁ etadavoca:
And for a third time, Udāyī said to him,
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
Atha kho āyasmato sāriputtassa etadahosi:
Then Venerable Sāriputta thought,
“yāvatatiyakampi kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati.
“Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me. yāvatatiyakampi → yāvatatiyampi (bj, sya-all, pts1ed)
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Sāriputta went up to the Buddha, bowed, sat down to one side,
Ekamantaṁ nisinno kho āyasmā sāriputto bhikkhū āmantesi:
and said to the mendicants:
Evaṁ vutte, āyasmā udāyī āyasmantaṁ sāriputtaṁ etadavoca:
When he said this, Udāyī said to him,
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
Dutiyampi kho …pe… tatiyampi kho āyasmā sāriputto bhikkhū āmantesi:
But for a second … and a third time Sāriputta repeated his statement.
Tatiyampi kho āyasmā udāyī āyasmantaṁ sāriputtaṁ etadavoca:
And for a third time, Udāyī said to him,
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
Atha kho āyasmato sāriputtassa etadahosi:
Then Venerable Sāriputta thought,
“bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṁ paṭikkosati, na ca me koci bhikkhu anumodati.
“Even in front of the Buddha Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me.
Atha kho āyasmā sāriputto tuṇhī ahosi.
Then Sāriputta fell silent.
“atthi nāma, ānanda, theraṁ bhikkhuṁ vihesiyamānaṁ ajjhupekkhissatha.
“Ānanda! There’s a senior mendicant being harassed, and you just watch it happening.
Na hi nāma, ānanda, kāruññampi bhavissati theramhi bhikkhumhi vihesiyamānamhī”ti.
Don’t you have any compassion for a senior mendicant who is being harassed?” theramhi → byattamhi (sya-all, km, mr)
“idhāvuso upavāṇa, aññe there bhikkhū vihesenti.
“Reverend Upavāna, they’ve been harassing other senior mendicants,