Udakamaṇik 12 texts and 35 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.28 Pañcaṅgikasutta With Five Factors udakamaṇiko 1 8 En Ru

Seyyathāpi, bhikkhave, udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo.
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта udakamaṇikaṁ udakamaṇiko 2 14 En Ru

Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ:
И вот преданные миряне Паталигамы, узнав о согласии Благостного, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, приблизились к [своей] обители; приблизившись, они устлали всю обитель подстилками, приготовили сиденья, поставили сосуд с водой, установили масляный светильник; [затем снова] приблизились к Благостному; приблизившись, приветствовали Благостного и стали в стороне. И, стоя в стороне, преданные миряне Паталигамы так сказали Благостному: sabbasanthariṁ → sabbasantharitaṁ santhataṁ (sya-all, km); sabbasanthariṁ santhataṁ (mr)
“sabbasantharisanthataṁ, bhante, āvasathāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito;
«Господин, вся обитель устлана подстилками, приготовлены сиденья, поставлен сосуд с водой, установлен масляный светильник —

dn33 Saṅgītisutta Сангити Сутта udakamaṇikaṁ udakamaṇiko 2 20 En Ru

Atha kho pāveyyakā mallā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ sandhāgāraṁ santharitvā bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;
И тогда павийские маллы, узнав о согласии Благостного, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, приблизились к месту собраний; приблизившись, они устлали все место собраний подстилками, приготовили сиденье, поставили сосуд с водой, установили масляный светильник; [затем снова] приблизились к Благостному; sabbasanthariṁ → sabbasanthariṁ santhataṁ (mr)
“sabbasantharisanthataṁ, bhante, sandhāgāraṁ, bhagavato āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito.
«Господин, все место собраний устлано подстилками, приготовлены сиденья, поставлен сосуд с водой, установлен масляный светильник —

snp3.7 Selasutta udakamaṇikaṁ 1 0 En Ru

“Evaṁ, bho”ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṁ patiṭṭhāpenti, appekacce āsanāni paññāpenti.
“Yes, sir,” they replied. Some dug ovens, some chopped wood, some washed dishes, some set out a water jar, and some spread out seats.

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village udakamaṇikaṁ udakamaṇiko 4 2 En Ru

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṁ etadavocuṁ:
Then, knowing that the Buddha had consented, the lay followers of Pāṭali Village got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the guest house, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha, bowed, stood to one side, and told him of their preparations, saying:
“sabbasantharisanthataṁ, bhante, āvasathāgāraṁ; āsanāni paññattāni; udakamaṇiko patiṭṭhāpito telappadīpo āropito.
sabbasantharisanthataṁ → sabbasanthariṁ santhataṁ (sya-all, pts-vp-pli1) | udakamaṇiko patiṭṭhāpito → udakamaṇikaṁ patiṭṭhāpitaṁ (sya-all)

mn53 Sekhasutta Ученик udakamaṇikaṁ udakamaṇiko 2 1 En Ru

Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ upaṭṭhapetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;
Увидев, что Благословенный согласился, Сакьи из Капилаваттху встали со своих сидений, поклонились ему, обошли его справа и затем отправились в новый зал для собраний. Они застелили его коврами, подготовили сиденья, выставили большой кувшин с водой, повесили масляную лампу. Потом они отправились к Благословенному и, sabbasanthariṁ santhāgāraṁ → sabbasanthariṁ santhataṁ (bj, mr)
“sabbasanthariṁ santhataṁ, bhante, santhāgāraṁ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito.
mn53

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина udakamaṇiko 2 6 En Ru

Seyyathāpi nāma udakamaṇiko hutvā udañcaniko assa, evaṁ sampadamidaṁ bhoto udāyissa bhavissati.
Ведь для господина Удайина это всё равно, как если бы вначале быть кувшином, а потом стать бадьёй. ", udañcaniko → uddekaniko (sya-all, km, pts1ed) | udakamaṇiko → maṇiko (pts1ed, mr) | evaṁ sampadamidaṁ → evaṁ sampadametaṁ (pts1ed) "

mn92 Selasutta К Селе udakamaṇikaṁ 2 0 En Ru

“Evaṁ, bho”ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṁ patiṭṭhāpenti, appekacce āsanāni paññapenti.
«Да, почтенный», – отвечали они. Кто-то стал выкапывать печи, кто-то рубить деревья, кто-то мыть посуду, кто-то выставлять кувшины с водой, кто-то готовил сиденья, ",
Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṁ patiṭṭhāpente, appekacce āsanāni paññapente, keṇiyaṁ pana jaṭilaṁ sāmaṁyeva maṇḍalamālaṁ paṭiyādentaṁ.
Там он увидел как кто-то выкапывает печи, кто-то рубит деревья, кто-то моет посуду, кто-то выставляет кувшины с водой, кто-то готовит сиденья, тогда как сам отшельник со спутанными волосами [по имени] Кения устанавливает шатёр. ",

mn119 Kāyagatāsatisutta Осознанность к телу udakamaṇiko 3 20 En Ru

Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito;
Представьте как если бы выставили полый, пустой кувшин для воды, ",
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito;
Представьте как если бы выставили кувшин для воды, полный до самых краёв, так что вороны смогли бы отпить из него,Представьте кувшин для воды, полный воды до самых краёв, так что вороны смогли бы отпить из него. ",
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito.
Представьте как если бы выставили кувшин для воды, полный до самых краёв, так что вороны смогли бы отпить из него,Представьте кувшин для воды, полный воды до самых краёв, так что вороны смогли бы отпить из него. ",

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt udakamaṇikaṁ udakamaṇiko 2 2 En Ru

Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
Knowing that the Buddha had consented, the Sakyans got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha and told him of their preparations, saying, sabbasanthariṁ → sabbasantharisanthataṁ (sya-all); sabbasanthariṁ santhataṁ (mr)
“sabbasantharisanthataṁ, bhante, santhāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito.
sn35.243 sabbasantharisanthataṁ → sabbasanthariṁ santhataṁ (pts1ed, mr)

sn42.7 Khettūpamasutta Gāmaṇisaṁyuttaṁ The Simile of the Field udakamaṇikā udakamaṇiko 13 8 En Ru

Seyyathāpi, gāmaṇi, purisassa tayo udakamaṇikā—eko udakamaṇiko acchiddo ahārī aparihārī, eko udakamaṇiko acchiddo hārī parihārī, eko udakamaṇiko chiddo hārī parihārī.
Suppose a person had three water jars: one that’s uncracked and nonporous; one that’s uncracked but porous; and one that’s cracked and porous.
Taṁ kiṁ maññasi, gāmaṇi, asu puriso udakaṁ nikkhipitukāmo kattha paṭhamaṁ nikkhipeyya, yo vā so udakamaṇiko acchiddo ahārī aparihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārī”ti?
What do you think? When that person wants to store water, where would they store it first: in the jar that’s uncracked and nonporous, the one that’s uncracked but porous, or the one that’s cracked and porous?”
“Asu, bhante, puriso udakaṁ nikkhipitukāmo, yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyapi, nopi nikkhipeyya.
“Sir, they’d store water first in the jar that’s uncracked and nonporous, then the one that’s uncracked but porous, then they may or may not store water in the one that’s cracked and porous.
“Seyyathāpi, gāmaṇi, yo so udakamaṇiko acchiddo ahārī aparihārī; evameva mayhaṁ bhikkhubhikkhuniyo.
“To me, the monks and nuns are like the water jar that’s uncracked and nonporous.
Seyyathāpi, gāmaṇi, yo so udakamaṇiko acchiddo hārī parihārī; evameva mayhaṁ upāsakaupāsikāyo.
To me, the laymen and laywomen are like the water jar that’s uncracked but porous.
Seyyathāpi, gāmaṇi, yo so udakamaṇiko chiddo hārī parihārī; evameva mayhaṁ aññatitthiyā samaṇabrāhmaṇaparibbājakā.
To me, the ascetics, brahmins, and wanderers of other religions are like the water jar that’s cracked and porous.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya udakamaṇiko 1 0 En Ru

Tattha atthi mañcakāni, atthi āsanāni, atthi udakamaṇiko, atthi telappadīpo.
where there are cots, seats, water pots, and oil lamps.