TOP-5 Upāyās 5 texts and 111 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.76 Dutiyayodhājīvasutta Warriors (2nd) bahupāyāsā 16 5 En Ru

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. bahupāyāsā → bahūpāyāsā (bj, sya-all, km, pts1ed) "
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
With the similes of a skeleton …
Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a scrap of meat …
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a grass torch …
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a pit of glowing coals …
Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a dream …
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
borrowed goods …
Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
fruit on a tree …
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a butcher’s knife and chopping block …
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a staking sword …
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
With the simile of a skeleton …
Maṁsapesūpamā kāmā vuttā bhagavatā …pe… tiṇukkūpamā kāmā vuttā bhagavatā … aṅgārakāsūpamā kāmā vuttā bhagavatā … supinakūpamā kāmā vuttā bhagavatā … yācitakūpamā kāmā vuttā bhagavatā … rukkhaphalūpamā kāmā vuttā bhagavatā … asisūnūpamā kāmā vuttā bhagavatā … sattisūlūpamā kāmā vuttā bhagavatā … sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a scrap of meat … a grass torch … a pit of glowing coals … a dream … borrowed goods … fruit on a tree … a butcher’s knife and chopping block … a staking sword … a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

mn22 Alagaddūpamasutta Пример со змеёй bahupāyāsā sokaparidevadukkhadomanassupāyāsā sokaparidevadukkhadomanassupāyāsā 16 7 En Ru

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn22
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
со змеиной головой я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Taṁ, bhikkhave, attavādupādānaṁ upādiyetha, yaṁsa attavādupādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.
Монахи, было бы хорошо прицепиться к такой доктрине о Я, которая не порождала бы печали, стенания, боли, горя и отчаяния в том, кто цепляется к ней. yaṁsa → yassa (sya-all, mr)
Passatha no tumhe, bhikkhave, taṁ attavādupādānaṁ yaṁsa attavādupādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
Но видите ли вы какую-либо подобную доктрину о Я?
Ahampi kho taṁ, bhikkhave, attavādupādānaṁ na samanupassāmi yaṁsa attavādupādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.
Я тоже не вижу какой-либо доктрины о Я, которая не порождала бы печали, стенания, боли, горя и отчаяния в том, кто цепляется к ней
Taṁ, bhikkhave, diṭṭhinissayaṁ nissayetha yaṁsa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.
Монахи, было бы хорошо заполучить в качестве поддержки такое воззрение, которое не порождало бы печали, стенания, боли, горя и отчаяния в том, кто заполучает его в качестве поддержки.
Passatha no tumhe, bhikkhave, taṁ diṭṭhinissayaṁ yaṁsa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
Но видите ли вы какую-либо подобную поддержку воззрений, монахи?
Ahampi kho taṁ, bhikkhave, diṭṭhinissayaṁ na samanupassāmi yaṁsa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.
Я тоже не вижу какой-либо поддержки воззрений, которая не порождала бы печали, стенания, боли, горя и отчаяния в том, кто заполучает её в качестве поддержки.

mn87 Piyajātikasutta Born From the Beloved sokaparidevadukkhadomanassupāyāsā 29 1 En Ru

Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā”ti.
For our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.”
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti?
mn87
Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
mn87
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā?
mn87
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti.
‘Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.’”
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
“Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress”?’
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti.
‘Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.’”
Piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
For our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.
Tadamināpetaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā.
And here’s a way to understand how our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.
Imināpi kho etaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
And here’s another way to understand how our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.
Imināpi kho etaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
And here’s another way to understand how our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.
Imināpi kho etaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
mn87
Imināpi kho etaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
And here’s another way to understand how our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.
Imināpi kho etaṁ, brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā”ti.
That’s another way to understand how our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.”
vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
If she were to decay and perish, would sorrow, lamentation, pain, sadness, and distress arise in you?”
“Vajiriyā me, mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ, kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti?
“If she were to decay and perish, my life would fall apart. How could sorrow, lamentation, pain, sadness, and distress not arise in me?”
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
‘Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.’
“Taṁ kiṁ maññasi, mahārāja, vāsabhāya te khattiyāya vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
mn87
“Vāsabhāya me, mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ, kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti?
mn87
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
mn87
“Taṁ kiṁ maññasi, mahārāja, viṭaṭūbhassa te senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
mn87
“Viṭaṭūbhassa me, mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ, kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti?
mn87
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
mn87
mayhaṁ te vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
If I were to decay and perish, would sorrow, lamentation, pain, sadness, and distress arise in you?”
“Tuyhañhi me, mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ, kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti?
“If you were to decay and perish, my life would fall apart. How could sorrow, lamentation, pain, sadness, and distress not arise in me?”
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
‘Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.’
kāsikosalānaṁ te vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
If these realms were to decay and perish, would sorrow, lamentation, pain, sadness, and distress arise in you?”
“Kāsikosalānañhi, mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ, kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti?
“If they were to decay and perish, my life would fall apart. How could sorrow, lamentation, pain, sadness, and distress not arise in me?”
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti.
‘Our loved ones are a source of sorrow, lamentation, pain, sadness, and distress.’”

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict saupāyāso anupāyāso saupāyāsā anupāyāsā 39 0 En Ru

Yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā.
Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā.
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.
Yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā.
Indulging in self-mortification is painful, ignoble, and pointless. It is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā.
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
In speaking like this, some are rebuked: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
In speaking like this, some are flattered: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
In speaking like this, some are rebuked: ‘Indulging in self-mortification is painful, ignoble, and pointless. All those who indulge in it are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
In speaking like this, some are flattered: ‘Indulging in self-mortification is painful, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Yesaṁ kesañci bhavasaṁyojanaṁ appahīnaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
In speaking like this, some are rebuked: ‘All those who have not given up the fetters of rebirth are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Yesaṁ kesañci bhavasaṁyojanaṁ pahīnaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
In speaking like this, some are flattered: ‘All those who have given up the fetters of rebirth are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
‘The indulgence is a principle beset by pain, harm, stress, and fever, and it is the wrong way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
‘Breaking off the indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.’
‘Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
You don’t say: ‘Indulging in self-mortification is painful, ignoble, and pointless. All those who indulge in it are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
‘The indulgence is a principle beset by pain, harm, stress, and fever, and it is the wrong way.’
‘Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
You don’t say: ‘Indulging in self-mortification is painful, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
‘Breaking off the indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.’
‘Yesaṁ kesañci bhavasaṁyojanaṁ appahīnaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
You don’t say: ‘All those who have not given up the fetters of rebirth are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Yesaṁ kesañci bhavasaṁyojanaṁ pahīnaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
You don’t say: ‘All those who have given up the fetters of rebirth are free of pain, harm, stress, and fever, and they are practicing the right way.’
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Now, mendicants, pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Indulging in self-mortification is painful, ignoble, and pointless. It is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yāyaṁ majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
The middle way of practice by which the Realized One was awakened gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment. It is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yāyaṁ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Flattering and rebuking without teaching Dhamma is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yāyaṁ nevussādanā ca na apasādanā ca dhammadesanā ca, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Neither flattering nor rebuking, and just teaching Dhamma is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yamidaṁ kāmasukhaṁ mīḷhasukhaṁ pothujjanasukhaṁ anariyasukhaṁ, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Sensual pleasure—a filthy, common, ignoble pleasure—is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yamidaṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
The pleasure of renunciation, the pleasure of seclusion, the pleasure of peace, the pleasure of awakening is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yvāyaṁ rahovādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Saying untrue, false, and pointless things behind someone’s back is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yvāyaṁ rahovādo bhūto taccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Saying true and correct, but pointless things behind someone’s back is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yvāyaṁ rahovādo bhūto taccho atthasaṁhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Saying true, correct, and beneficial things behind someone’s back is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yvāyaṁ sammukhā khīṇavādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Saying untrue, false, and pointless things in someone’s presence is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yvāyaṁ sammukhā khīṇavādo bhūto taccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Saying true and correct, but pointless things in someone’s presence is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yvāyaṁ sammukhā khīṇavādo bhūto taccho atthasaṁhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Saying true, correct, and beneficial things in someone’s presence is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yamidaṁ taramānassa bhāsitaṁ, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Speaking hurriedly is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yamidaṁ ataramānassa bhāsitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Speaking unhurriedly is a principle free of pain, harm, stress, and fever, and it is the right way.
Tatra, bhikkhave, yvāyaṁ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Insisting on local terminology and overriding normal usage is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yvāyaṁ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Not insisting on local terminology and not overriding normal usage is a principle free of pain, harm, stress, and fever, and it is the right way.

sn42.11 Bhadrakasutta Gāmaṇisaṁyuttaṁ With Bhadraka sokaparidevadukkhadomanassupāyāsā 11 0 En Ru

atthi te uruvelakappe manussā yesaṁ te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
Are there any people here in Uruvelakappa who, if they were executed, imprisoned, fined, or condemned, it would cause you sorrow, lamentation, pain, sadness, and distress?”
“Atthi me, bhante, uruvelakappe manussā yesaṁ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti.
“There are, sir.”
“Atthi pana te, gāmaṇi, uruvelakappe manussā yesaṁ te vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
“But are there any people here in Uruvelakappa who, if they were executed, imprisoned, fined, or condemned, it would not cause you sorrow, lamentation, pain, sadness, and distress?”
“Atthi me, bhante, uruvelakappe manussā yesaṁ me vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti.
“There are, sir.”
“Ko nu kho, gāmaṇi, hetu, ko paccayo yena te ekaccānaṁ uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
“What’s the cause, chief, what’s the reason why, if this was to happen to some people it could cause you sorrow, while if it happens to others it does not?”
“Yesaṁ me, bhante, uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā, atthi me tesu chandarāgo.
“The people regarding whom this would give rise to sorrow are those I desire and love.
Yesaṁ pana, bhante, uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā, natthi me tesu chandarāgo”ti.
The people regarding whom this would not give rise to sorrow are those I don’t desire and love.”
ciravāsissa kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
If Ciravāsi was executed, imprisoned, fined, or condemned, would it cause you sorrow, lamentation, pain, sadness, and distress?”
“Ciravāsissa me, bhante, kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṁ, kiṁ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā”ti.
“How could it not, sir?”
ciravāsimātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā”ti?
If Ciravāsi’s mother was executed, imprisoned, fined, or condemned, would it cause you sorrow, lamentation, pain, sadness, and distress?”
“Ciravāsimātuyā me, bhante, vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṁ, kiṁ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā”ti.
“How could it not, sir?”