Vaṇamukh 4 texts and 38 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an9.15 Gaṇḍasutta The Simile of the Boil vaṇamukhāni 2 2 En Ru

Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni.
And that boil had nine orifices that were continually open wounds.
Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni.
And that boil has nine orifices that are continually open wounds.

mn75 Māgaṇḍiyasutta К Магандии vaṇamukhāni vaṇamukhānaṁ 8 8 En Ru

Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya.
Представь, Магандия, прокажённого с язвами и волдырями на членах своего тела, Пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",
So aññaṁ kuṭṭhiṁ purisaṁ passeyya arugattaṁ pakkagattaṁ kimīhi khajjamānaṁ nakhehi vaṇamukhāni vippatacchamānaṁ aṅgārakāsuyā kāyaṁ paritāpentaṁ.
Затем он увидел бы другого прокажённого с язвами и волдырями на членах своего тела, пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",
Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya.
Представь, Магандия, прокажённого с язвами и волдырями на членах своего тела, Пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",
Asu ca, bho gotama, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva aggismiṁ sukhamiti viparītasaññaṁ paccalatthā”ti.
Когда тот человек был прокажённым с язвами и волдырями на членах своего тела, пожираемым червями, расчёсывающим коросты на ранах своими ногтями, его способности [органов чувств] были повреждены. Поэтому, несмотря на то, что огонь в действительности был болезненным для прикосновения, он ошибочно воспринимал его приятным». ",
Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti.
Представь, Магандия, прокажённого с язвами и волдырями на членах своего тела, пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",
Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu;
Чем больше он расчёсывает коросты и прижигает своё тело, тем более противными, зловонными и заражёнными становятся его язвы, но всё же он получает некоторую долю удовлетворения и наслаждения при расчёсывании своих язв. ", tathā tathāssa → tathā tathā tasseva (sya-all, km, mr)

mn101 Devadahasutta At Devadaha vaṇamukhaṁ vaṇamukhassa vaṇamukhe 8 4 En Ru

Tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya;
The surgeon would cut open the wound with a scalpel,
so satthenapi vaṇamukhassa parikantanahetu dukkhā tibbā kaṭukā vedanā vediyeyya.
causing painful feelings, sharp and severe.
Tassa so bhisakko sallakatto agadaṅgāraṁ vaṇamukhe odaheyya;
They’d apply cauterizing medicine to the wound,
so agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tibbā kaṭukā vedanā vediyeyya.
causing painful feelings, sharp and severe.
Tassa me so bhisakko sallakatto satthena vaṇamukhaṁ parikanti;
At each step, the treatment was painful.
sohaṁ satthenapi vaṇamukhassa parikantanahetu dukkhā tibbā kaṭukā vedanā vediyiṁ.
mn101
Tassa me so bhisakko sallakatto agadaṅgāraṁ vaṇamukhe odahi;
mn101
sohaṁ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tibbā kaṭukā vedanā vediyiṁ.
mn101

mn105 Sunakkhattasutta With Sunakkhatta vaṇamukhaṁ 20 15 En Ru

Tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya.
The surgeon would cut open the wound with a scalpel,
Satthena vaṇamukhaṁ parikantitvā esaniyā sallaṁ eseyya.
probe for the arrow,
Kālena kālañca vaṇaṁ dhoveyyāsi, kālena kālaṁ vaṇamukhaṁ ālimpeyyāsi, mā te na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandhi.
Regularly wash the wound and anoint the opening, or else it’ll get covered with pus and blood.
Mā ca vātātape cārittaṁ anuyuñji, mā te vātātape cārittaṁ anuyuttassa rajosūkaṁ vaṇamukhaṁ anuddhaṁsesi.
Don’t walk too much in the wind and sun, or else dust and dirt will infect the wound.
Na ca kālena kālaṁ vaṇaṁ dhoveyya, na ca kālena kālaṁ vaṇamukhaṁ ālimpeyya. Tassa na kālena kālaṁ vaṇaṁ dhovato, na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandheyya.
And they wouldn’t regularly wash and anoint the opening, so it would get covered in pus and blood.
Vātātape ca cārittaṁ anuyuñjeyya. Tassa vātātape cārittaṁ anuyuttassa rajosūkaṁ vaṇamukhaṁ anuddhaṁseyya.
And they’d walk too much in the wind and sun, so dust and dirt infected the wound.
Tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya.
The surgeon would cut open the wound with a scalpel,
Satthena vaṇamukhaṁ parikantitvā esaniyā sallaṁ eseyya.
probe for the arrow,
Kālena kālañca vaṇaṁ dhoveyyāsi, kālena kālaṁ vaṇamukhaṁ ālimpeyyāsi. Mā te na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandhi.
Regularly wash the wound and anoint the opening, or else it’ll get covered with pus and blood.
Mā ca vātātape cārittaṁ anuyuñji, mā te vātātape cārittaṁ anuyuttassa rajosūkaṁ vaṇamukhaṁ anuddhaṁsesi.
Don’t walk too much in the wind and sun, or else dust and dirt will infect the wound.
Kālena kālañca vaṇaṁ dhoveyya, kālena kālaṁ vaṇamukhaṁ ālimpeyya. Tassa kālena kālaṁ vaṇaṁ dhovato kālena kālaṁ vaṇamukhaṁ ālimpato na pubbalohitaṁ vaṇamukhaṁ pariyonandheyya.
And they’d regularly wash and anoint the opening, so it wouldn’t get covered in pus and blood.
Na ca vātātape cārittaṁ anuyuñjeyya. Tassa vātātape cārittaṁ ananuyuttassa rajosūkaṁ vaṇamukhaṁ nānuddhaṁseyya.
And they wouldn’t walk too much in the wind and sun, so dust and dirt wouldn’t infect the wound.