Valāhak 36 texts and 126 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.94 Saradasutta Springtime vigatavalāhake 1 1 En Ru

“Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.
“After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates.

an4.101 Paṭhamavalāhakasutta Clouds (1st) valāhakavagga paṭhamavalāhakasutta valāhakā valāhakūpamā valāhako 11 4 En Ru

11. Valāhakavagga
11. Clouds
Paṭhamavalāhakasutta
Clouds (1st)
“Cattārome, bhikkhave, valāhakā.
“Mendicants, there are these four kinds of clouds.
Ime kho, bhikkhave, cattāro valāhakā.
These are the four kinds of clouds.
Evamevaṁ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ.
In the same way, these four people similar to clouds are found in the world.
Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā;
That person is like a cloud that thunders but doesn’t rain, I say.
Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā;
an4.101
Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā;
an4.101 neva gajjitā → neva gajjitā hoti (mr)
Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca;
an4.101 valāhako gajjitā ca → gajjitā ca hoti (pts1ed, mr) "
Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmin”ti.
These four people similar to clouds are found in the world.” "

an4.102 Dutiyavalāhakasutta Clouds (2nd) valāhakavagga dutiyavalāhakasutta valāhakā valāhakūpamā valāhako 10 4 En Ru

11. Valāhakavagga
11. Clouds
Dutiyavalāhakasutta
Clouds (2nd)
“Cattārome, bhikkhave, valāhakā.
“Mendicants, there are these four kinds of clouds.
Ime kho, bhikkhave, cattāro valāhakā.
These are the four kinds of clouds.
Evamevaṁ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ.
In the same way, these four people similar to clouds are found in the world.
Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā;
That person is like a cloud that thunders but doesn’t rain, I say.
Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā;
an4.102
Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā;
an4.102
Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca;
an4.102
Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmin”ti.
These four people similar to clouds are found in the world.” "

an4.103 Kumbhasutta Pots valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.104 Udakarahadasutta Lakes valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.105 Ambasutta Mangoes valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.106 [Dutiyaambasutta] Mangoes (2nd) valāhakavagga 1 0 En Ru

11. Valāhakavagga
11. Clouds

an4.107 Mūsikasutta Mice valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.108 Balībaddasutta Oxen valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.109 Rukkhasutta Trees valāhakavagga 1 4 En Ru

11. Valāhakavagga
11. Clouds

an4.110 Āsīvisasutta Vipers valāhakavagga valāhakavaggo 2 4 En Ru

11. Valāhakavagga
11. Clouds
Valāhakavaggo paṭhamo.
an4.110

an5.197 Vassasutta Obstacles to Rain vassavalāhakā 1 0 En Ru

Puna caparaṁ, bhikkhave, vassavalāhakā devā pamattā honti.
Furthermore, the gods of the rain clouds become negligent.

an10.15 Appamādasutta Diligence vigatavalāhake 1 9 En Ru

Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;
After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. abbhussakkamāno → abbhussukkamāno (bj, pts1ed) "

dn17 Mahāsudassanasutta Махасудассана Сутта valāhako vigatavalāhake valāhakaassarājappamukhāni valāhakaassarājappamukhāni 8 12 En Ru

sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā.
весь белый, с головой вороного цвета, темной гривой, наделенный сверхъестественными способностями, двигающийся по воздуху — царь коней по имени Валахака.
Seyyathāpi, ānanda, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno duddikkho hoti musati cakkhūni;
Подобно тому, Ананда, как осенью, в последний месяц дождей, когда прояснилось небо и исчезли облака, бывает трудно, невыносимо для глаз смотреть на солнце, поднимающееся по небосводу,
caturāsīti assasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni;
было восемьдесят четыре тысячи коней с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой;
Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи коней, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой.
Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи коней, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой.
Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni.
Твои, Божественный, эти восемьдесят четыре тысячи коней, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой.
Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
Моими были те восемьдесят четыре тысячи городов во главе с царской столицей Кусавати. Моими были те восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма. Моими были те восемьдесят четыре тысячи покоев во главе с покоями Махавьюха. Моими были те восемьдесят четыре тысячи лож — из золота, из серебра, из слоновой кости, из превосходного дерева, устланных пышных руном, устланных шерстяными покрывалами, украшенными цветами, с подстилками из кожи антилопы кадали, покрывалами с балдахином, с красными подушками у изголовья и в ногах. Моими были те восемьдесят четыре тысячи слонов с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем слонов Упосатхой. Моими были те восемьдесят четыре тысячи коней с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой. Моими были те восемьдесят четыре тысячи колесниц, устланных львиными шкурами, устланных тигровыми шкурами, устланных леопардовыми шкурами, устланных желтыми покрывалами, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с колесницей Веджаянта. Моими были те восемьдесят четыре тысячи драгоценностей во главе с драгоценностью-сокровищем. Моими были те восемьдесят четыре тысячи женщин во главе с царицей Субхаддой. Моими были те восемьдесят четыре тысячи домоправителей во главе с домоправителем-сокровищем. Моими были те восемьдесят четыре тысячи подчиненных [мне] кшатриев во главе с наставником-сокровищем. Моими были те восемьдесят четыре тысячи коров в убранстве из дукулы, с бронзовыми подойниками. Моими были те восемьдесят четыре тысячи мириад одежд из тонкого льна, из тонкого хлопка, из тонкого шелка, из тонкой шерсти. Моими были те восемьдесят четыре тысячи блюд, в которых утром и вечером подавался в пищу рис с молоком.
Tesaṁ kho panānanda, caturāsīti assasahassānaṁ ekoyeva so asso hoti, yaṁ tena samayena abhiruhāmi yadidaṁ valāhako assarājā.
Из тех восьмидесяти четырех тысяч коней, Ананда, был один конь, на которого я в то время поднимался, — это царь коней Валахака.

dn20 Mahāsamayasutta Махасамая Сутта mandavalāhakā 1 3 En Ru

āguṁ mandavalāhakā.
мандавалахака.

iti27 Mettābhāvanāsutta vigatavalāhake 1 3 En Ru

Seyyathāpi, bhikkhave, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;
It’s like the time after the rainy season when the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. deve → nabhe (bj, pts-vp-pli1) | abbhussakkamāno → abbhuggamamāno (Ma-aka) | ākāsagataṁ → ākāsaṁ (sya-all) | abhivihacca → abhihacca (sya-all)

ud2.1 Mucalindasutta With Mucalinda vigatavalāhakaṁ 1 0 En Ru

Atha kho mucalindo nāgarājā viddhaṁ vigatavalāhakaṁ devaṁ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṁ paṭisaṁharitvā māṇavakavaṇṇaṁ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṁ namassamāno.
When he knew the sky was clear, Mucalinda unwrapped his coils from the Buddha’s body. Hiding his own form, he manifested in the form of a brahmin youth. He stood in front of the Buddha, venerating him with joined palms.

mn46 Mahādhammasamādānasutta Большое наставление о способах делания vigatavalāhake 1 5 En Ru

Seyyathāpi, bhikkhave, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca;
Одобно тому как осенью, в последнем месяце сезона дождей, когда небо чистое и безоблачное, Восходящее над землёй солнце рассеивает всю темноту пространства по мере того, как оно лучится, сверкает и сияет, –

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина vigatavalāhake 8 6 En Ru

yo vā rattandhakāratimisāya mahāaggikkhandho, yā vā rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā—imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Этот огромный пожар в кромешной тьме ночи, а также утренняя звезда на рассвете в чистом безоблачном небе – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bhante, rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā—ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Утренняя звезда на рассвете в чистом безоблачном небе, уважаемый». ",
yā vā rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando—imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Утренняя звезда на рассвете в чистом безоблачном небе, а также полная луна в полночь в чистом безоблачном небе на пятнадцатый день в Упосатху – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bhante, tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando—ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Полная луна в полночь… уважаемый». ",
yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando, yo vā vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṁ sūriyo—imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Полная луна в полночь в чистом безоблачном небе на пятнадцатый день в Упосатху, а также полный солнечный диск в полдень в чистом безоблачном небе осенью в последний месяц сезона дождей – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bhante, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṁ sūriyo—ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Полный солнечный диск… уважаемый». ",

mn80 Vekhanasasutta К Векханассе vigatavalāhake 8 3 En Ru

yo vā rattandhakāratimisāya mahāaggikkhandho, yā vā rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Этот огромный пожар в кромешной тьме ночи, а также утренняя звезда на рассвете в чистом безоблачном небе – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bho gotama, rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Утренняя звезда на рассвете в чистом безоблачном небе». ",
yā vā rattiyā paccūsasamayaṁ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Утренняя звезда на рассвете в чистом безоблачном небе, а также полная луна в полночь в чистом безоблачном небе на пятнадцатый день в Упосатху – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bho gotama, tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Полная луна в полночь в чистом безоблачном небе на пятнадцатый день в Упосатху». ",
yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando, yo vā vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṁ sūriyo, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti?
Полная луна в полночь в чистом безоблачном небе на пятнадцатый день в Упосатху, а также полный солнечный диск в полдень в чистом безоблачном небе осенью в последний месяц сезона дождей – из этих двух кто даёт большее сверкание, которое наиболее возвышенное и высочайшее?» ",
“Yvāyaṁ, bho gotama, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṁ sūriyo—ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā”ti.
«Полный солнечный диск полдень в чистом безоблачном небе осенью в последний месяц сезона дождей». ",

mn129 Bālapaṇḍitasutta The Foolish and the Astute valāhako 1 13 En Ru

sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā.
It was an all-white sky-walker with psychic power, with head of black and mane like woven reeds, a royal steed named Thundercloud.

sn2.29 Susimasutta Devaputtasaṁyuttaṁ With Susīma vigatavalāhake 2 4 En Ru

Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve rattiyā paccūsasamayaṁ osadhitārakā bhāsate ca tapate ca virocati ca;
Suppose that after the rainy season the sky was clear and cloudless. At the crack of dawn, the Morning Star shines and glows and radiates.
Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;
Suppose that after the rainy season the sky was clear and cloudless. As the sun rises, it would dispel all the darkness from the sky as it shines and glows and radiates.

sn8.11 Gaggarāsutta Vaṅgīsasaṁyuttaṁ At Gaggarā vigatavalāhake 1 0 En Ru

“Cando yathā vigatavalāhake nabhe,
“Like the moon on a cloudless night,

sn10.9 Paṭhamasukkāsutta Yakkhasaṁyuttaṁ With the Nun Sukkā (1st) valāhakamiva valāhakamivaddhagūti 3 0 En Ru

Valāhakamiva panthagū”ti. "
like travelers enjoying a cool cloud.” " Valāhakamiva panthagū”ti → valāhakamivaddhagūti (bj, pts2ed) "

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung valāhakaassarājappamukhāni valāhako 2 0 En Ru

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītiassasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni.
I had 84,000 horses with gold adornments and banners, covered with gold netting, with the royal steed named Thundercloud the foremost.
Tesaṁ kho pana, bhikkhu, caturāsītiyā assasahassānaṁ ekoyeva so asso hoti yamahaṁ tena samayena abhiruhāmi—valāhako assarājā.
Of those 84,000 horses, I only rode one, the royal horse named Thundercloud.

sn22.102 Aniccasaññāsutta Khandhasaṁyuttaṁ The Perception of Impermanence vigatavalāhake 1 10 En Ru

Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṁ abbhussakkamāno, sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca;
After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates.

sn32.1 Suddhikasutta Valāhakasaṁyuttaṁ Plain Version valāhakavagga valāhakakāyike valāhakakāyikā sītavalāhakā uṇhavalāhakā abbhavalāhakā vātavalāhakā vassavalāhakā 10 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds Valāhakavagga → valāhasaṁyuttam (pts1ed)
Valāhakakāyike vo, bhikkhave, deve desessāmi.
“Mendicants, I will teach you about the gods of the clouds.
Katame ca, bhikkhave, valāhakakāyikā devā?
And what are the gods of the clouds?
Santi, bhikkhave, sītavalāhakā devā;
There are gods of the cool clouds,
santi uṇhavalāhakā devā;
warm clouds,
santi abbhavalāhakā devā;
thunder clouds,
santi vātavalāhakā devā;
windy clouds,
santi vassavalāhakā devā—
and rainy clouds.
ime vuccanti, bhikkhave, ‘valāhakakāyikā devā’”ti.
These are called the gods of the clouds.” "

sn32.2 Sucaritasutta Valāhakasaṁyuttaṁ Good Conduct valāhakavagga valāhakakāyikānaṁ valāhakakāyikā 6 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the clouds?”
valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of the clouds are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the clouds!’
So kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the clouds.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the clouds.” "

sn32.3-12 sn32.3-12 Valāhakasaṁyuttaṁ Ten Discourses On How Giving Helps to Become a Cool Cloud God valāhakavagga sītavalāhakadānūpakārasuttadasaka sītavalāhakānaṁ sītavalāhakā 8 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Sītavalāhakadānūpakārasuttadasaka
Ten Discourses On How Giving Helps to Become a Cool Cloud God Sītavalāhakadānūpakārasuttadasaka → dānupakārā (pts1ed) "
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of cool clouds?”
‘sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of cool clouds are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the cool clouds!’
So kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of cool clouds.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of cool clouds.” "

sn32.13-52 sn32.13-52 Valāhakasaṁyuttaṁ How Giving Helps to Become a Warm Cloud God, Etc. valāhakavagga uṇhavalāhakadānūpakārasutta uṇhavalāhakānaṁ abbhavalāhakānaṁ vātavalāhakānaṁ vassavalāhakānaṁ vassavalāhakā 11 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Uṇhavalāhakadānūpakārasutta
How Giving Helps to Become a Warm Cloud God, Etc. Uṇhavalāhakadānūpakārasutta → dānupakārā (pts1ed) "
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā uṇhavalāhakānaṁ devānaṁ …pe…
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of warm clouds …
abbhavalāhakānaṁ devānaṁ …pe…
thunder clouds …
vātavalāhakānaṁ devānaṁ …pe…
windy clouds …
vassavalāhakānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
rainy clouds?”
‘vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of rainy clouds are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā vassavalāhakānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of rainy clouds!’
So kāyassa bhedā paraṁ maraṇā vassavalāhakānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of rainy clouds.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā vassavalāhakānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of rainy clouds.” "

sn32.53 Sītavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Cool Clouds valāhakavagga sītavalāhakasutta sītavalāhakā 4 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Sītavalāhakasutta
Gods of the Cool Clouds Sītavalāhakasutta → sītam (pts1ed)
“Santi, bhikkhu, sītavalāhakā nāma devā.
“Mendicant, there are what are called gods of the cool clouds.

sn32.54 Uṇhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Warm Clouds valāhakavagga uṇhavalāhakasutta uṇhavalāhakā 3 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Uṇhavalāhakasutta
Gods of the Warm Clouds
“Santi, bhikkhu, uṇhavalāhakā nāma devā.
“Mendicant, there are what are called gods of the warm clouds.

sn32.55 Abbhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Storm Clouds valāhakavagga abbhavalāhakasutta abbhavalāhakā 3 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Abbhavalāhakasutta
Gods of the Storm Clouds
“Santi, bhikkhu, abbhavalāhakā nāma devā.
“Mendicant, there are what are called gods of the storm clouds.

sn32.56 Vātavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Windy Clouds valāhakavagga vātavalāhakasutta vātavalāhakā 3 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Vātavalāhakasutta
Gods of the Windy Clouds
“Santi, bhikkhu, vātavalāhakā nāma devā.
“Mendicant, there are what are called gods of the windy clouds.

sn32.57 Vassavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Rainy Clouds valāhakavagga vassavalāhakasutta vassavalāhakā valāhakavaggo vātavassavalāhakāti valāhakasaṁyuttaṁ 6 0 En Ru

1. Valāhakavagga
1. Gods of the Clouds
Vassavalāhakasutta
Gods of the Rainy Clouds
“Santi, bhikkhu, vassavalāhakā nāma devā.
“Mendicant, there are what are called gods of the rainy clouds.
Valāhakavaggo paṭhamo.
sn32.57
vātavassavalāhakāti.
sn32.57
Valāhakasaṁyuttaṁ samattaṁ. "
The Linked Discourses on gods of the clouds are complete. "

sn45.146-148 sn45.146-148 Maggasaṁyuttaṁ The Moon, Etc. vigatavalāhake 1 3 En Ru

“Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;
“After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. …”