Vipassanā 10 texts and 69 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an4.92 Paṭhamasamādhisutta Immersion (1st) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 4 0 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles. puggalo na ceva → puggalo neva (bj, sya-all) "
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.

an4.93 Dutiyasamādhisutta Immersion (2nd) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 13 1 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena ajjhattaṁ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo.
As for the person who has serenity but not discernment: grounded on serenity, they should practice meditation to get discernment.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, tena, bhikkhave, puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṁ cetosamathe yogo karaṇīyo.
As for the person who has discernment but not serenity: grounded on discernment, they should practice meditation to get serenity.
So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṁ cetosamathassa.
After some time they have both discernment and serenity.
Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
As for the person who has neither serenity nor discernment: in order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo.
As for the person who has both serenity and discernment: grounded on those skillful qualities, they should practice meditation further to end the defilements. uttari → uttariṁ (bj, sya-all, km, pts1ed) "

an4.94 Tatiyasamādhisutta Immersion (3rd) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 13 0 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo:
As for the person who has serenity but not discernment: they should approach someone who has discernment and ask:
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa so upasaṅkamitvā evamassa vacanīyo:
As for the person who has discernment but not serenity: they should approach someone who has serenity and ask:
So aparena samaye lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṁ cetosamathassa.
After some time they have both discernment and serenity.
Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī ceva ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo:
As for the person who has neither serenity nor discernment: they should approach someone who has serenity and discernment and ask:
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesu ceva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo.
As for the person who has both serenity and discernment: grounded on those skillful qualities, they should practice meditation further to end the defilements.

an9.4 Nandakasutta With Nandaka adhipaññādhammavipassanāya adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāya 8 2 Pi En Ru

Saddho ca, nandaka, bhikkhu hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
A mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāyā’ti.
‘How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?’
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṁ so tenaṅgena paripūro hotī”ti.
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles, they’re complete in that respect.”
lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
They get internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, lābhī ca adhipaññādhammavipassanāyā’ti.
“How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?”
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya,
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles,

an10.54 Samathasutta Serenity adhipaññādhammavipassanāya adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāya 11 2 Pi En Ru

an10.71 Ākaṅkhasutta One Might Wish vipassanāya 3 0 Pi En Ru

mn6 Ākaṅkheyyasutta Если монах желает vipassanāya 6 4 Pi En Ru

mn32 Mahāgosiṅgasutta Большое наставление в Госинге vipassanāya 3 4 Pi En Ru

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields vipassanā 4 0 Pi En Ru

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms vipassanā samathavipassanānaṁ 4 0 Pi En Ru