Vippasann 38 texts and 80 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.41-50 an1.46 vippasanno 1 5 Pi En Ru

“Seyyathāpi, bhikkhave, udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi.
«Монахи, представьте, как если бы вода в пруду была бы чистой, спокойной, прозрачной. И человек с хорошим зрением, стоя на берегу, мог бы видеть ракушки, гравий и гальку, проплывающие и отдыхающие стаи рыб.

an3.63 Venāgapurasutta At Venāgapura vippasannāni 4 4 Pi En Ru

Yāvañcidaṁ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto.
how your faculties are so very clear, and the complexion of your skin is pure and bright.
evamevaṁ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto.
an3.63
evamevaṁ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto.
an3.63
evamevaṁ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto.
In the same way, your faculties are so very clear, and the complexion of your skin is pure and bright.

an5.36 Kāladānasutta Timely Gifts vippasannamanā 1 0 Pi En Ru

Vippasannamanā tassa,
given with a clear and confident mind,

an5.193 Saṅgāravasutta With Saṅgārava vippasanno 1 10 Pi En Ru

Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto.
Suppose there was a bowl of water that’s transparent, clear, and unclouded, brought into the light.

dn2 Sāmaññaphalasutta Самана Пхала Сутта vippasannaṁ vippasanno 5 36 Pi En Ru

Ekamantaṁ ṭhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā rahadamiva vippasannaṁ udānaṁ udānesi:
став в стороне и взирая на толпу монахов, пребывающую в безмолвии, пребывающую в безмолвии, словно спокойное озеро, царь Магадхи Аджатасатту Ведехипутта взволнованно воскликнул:
Seyyathāpi, mahārāja, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno.
84. Подобно тому, великий царь, как, если сквозь драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, безупречный, наделенный всеми достоинствами —
‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno;
„Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, безупречный, наделенный всеми достоинствами, —
Seyyathāpi, mahārāja, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
98. Подобно тому, великий царь, как, если зрячий человек, стоя на берегу окруженного горами озера, прозрачного, спокойного, незамутненного, видит устриц и раковины, песок и гальку, стаи рыб, двигающихся и останавливающихся, он может сказать себе: „Вот это — озеро, прозрачное, спокойное, незамутненное, а в нем — эти устрицы и раковины, песок и галька, стаи рыб, что двигаются и останавливаются“ —

dn10 Subhasutta Субха Сутта vippasanno 4 25 Pi En Ru

Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
Подобно тому, юноша, как если в драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить.
Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
То человек, наделенный зрением, взяв его в руку, может понять: „Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, и в него продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“.
Seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
Подобно тому, юноша, как, если зрячий человек, стоя на берегу окруженного горами озера, прозрачного, спокойного, незамутненного, видит устриц и раковины, песок и гальку, стаи рыб, двигающихся и останавливающихся, он может сказать себе: „Вот это — озеро, прозрачное, спокойное, незамутненное, а в нем — эти устрицы и раковины, песок и галька, стаи рыб, что двигаются и останавливаются“.

dn14 Mahāpadānasutta Большое наставление о наследии vippasanno 2 18 Pi En Ru

Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
Подобно тому, монахи, как если в драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить. Tatrāssa → tatra yaṁ (bj); tatrassa (sya-all, km, pts1ed)
Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
То человек, наделенный зрением, взяв его в руку, может понять: „Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, и в него продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта vippasannā vippasannaṁ 4 14 Pi En Ru

Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandittha.
И вот [вода] этого ручья, потревоженная колесами, бывшая негодной, текшая мутной и грязной, с приближением достопочтенного Ананды потекла чистой, спокойной, не грязной. sandittha → sandati (sya-all, km)
Ayañhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti.
ведь вот [вода] этого ручья, потревоженная колесами, бывшая негодной, текшая мутной и грязной, с моим приближением потекла чистой, спокойной, не грязной!»
Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha.
Ведь [вода] этого ручья, господин, потревоженная колесами, бывшая негодной, текшая мутной и грязной, с моим приближением потекла сейчас чистой, спокойной, не грязной.
Acchodakaṁ sātudakaṁ vippasannaṁ;
С чистой водой, приятной водой;

dn17 Mahāsudassanasutta Махасудассана Сутта vippasanno vippasannāni 2 12 Pi En Ru

So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno.
это был драгоценный берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами.
vippasannāni kho rañño mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsī’ti rājānaṁ mahāsudassanaṁ etadavoca:
„Как спокойны жизненные силы царя Махасудассаны, как чист и светел цвет кожи. Да не окончит свои дни царь Махасудассана!“ И она так сказала царю Махасудассане:

dn18 Janavasabhasutta Джанавасабха Сутта vippasannattā vippasannamanā vippasanno 4 6 Pi En Ru

“upasantapadisso, bhante, bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṁ.
«Господин, Благостный выглядит успокоенным, черты лица Благостного словно излучают сияние благодаря удовлетворенности жизненных сил.
Vippasannamanā santā,
Успокоившись сердцем,
So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṁ abhinibbatteti.
Достигнув здесь надлежащей сосредоточенности, надлежащего спокойствия, он осуществляет [в себе] знание и видение внешних, других тел.
So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti.
Достигнув здесь надлежащей сосредоточенности, надлежащего спокойствия, он осуществляет [в себе] знание и видение внешних, других состояний.

dn19 Mahāgovindasutta Махаговинда Сутта vippasannamanā 1 6 Pi En Ru

Vippasannamanā santā,
Успокоившись сердцем,

dn20 Mahāsamayasutta Махасамая Сутта vippasannamanāvilā 1 3 Pi En Ru

vippasannamanāvilā.
спокойные, незамутненные».

iti26 Dānasutta vippasannena 1 0 Pi En Ru

vippasannena cetasā;
with clear and confident heart,

iti47 Jāgariyasutta vippasanno vippasannassa 3 0 Pi En Ru

“Jāgaro cassa, bhikkhave, bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu.
“A mendicant should meditate wakeful, mendicants, mindful and aware, joyful and clear, and at times discern the skillful qualities in that state.
Jāgarassa, bhikkhave, bhikkhuno viharato satassa sampajānassa samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
A mendicant who meditates in this way can expect one of two results:
Samāhito mudito vippasanno ca;
immersed in samādhi, joyful and clear,

snp3.9 Vāseṭṭhasutta vippasannamanāvilaṁ 1 0 Pi En Ru

Vippasannamanāvilaṁ;
clear and undisturbed,

ud7.9 Udapānasutta The Well vippasannassa 3 0 Pi En Ru

Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi.
As he approached the well, all the grass and chaff erupted out of the well-mouth. The water stood transparent, unclouded, and clear right up to the top, seeming to overflow. vissandanto → visandanto (sya-all); vissando (mr) "
Ayañhi so udapāno mayi upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe ṭhito”ti.
For when I approached this well, all the grass and chaff erupted out of the well-mouth. The water stood transparent, unclouded, and clear right up to the top, seeming to overflow.”
Ayañhi so, bhante, udapāno mayi upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi.
For when I approached that well, all the grass and chaff erupted out of the well-mouth. The water stood transparent, unclouded, and clear right up to the top, seeming to overflow.

ud8.5 Cundasutta With Cunda vippasannā vippasannaṁ 4 0 Pi En Ru

Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati.
Now, though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when Ānanda approached it flowed transparent, clear, and unclouded.
Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti.
For though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when I approached it flowed transparent, clear, and unclouded.”
Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati.
For though the shallow water in that river had been churned up by wheels, and flowed cloudy and murky, when I approached it flowed transparent, clear, and unclouded.
Acchodakaṁ sātudakaṁ vippasannaṁ;
whose water was transparent, sweet, and clear, sātudakaṁ → sātodakaṁ (sabbattha)

mn26 Pāsarāsisutta Благородный поиск vippasannāni 1 6 Pi En Ru

vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto.
«Друг, черты [твоего лица] чисты, цвет твоей кожи чистый и яркий.

mn39 Mahāassapurasutta Большое наставление в Ассапуре vippasanno 2 13 Pi En Ru

Seyyathāpi, bhikkhave, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo.
Это] подобно тому, как если бы озеро в горной впадине было чистым, спокойным, прозрачным. И человек с хорошим зрением, стоя на берегу, мог бы видеть ракушки, гравий и гальку, проплывающие и отдыхающие стаи рыб.
‘ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti’.
«Вот, есть это озеро – чистое, спокойное, прозрачное. И вот, здесь есть эти ракушки, гравий, галька, а также эти проплывающие и отдыхающие стаи рыб».

mn43 Mahāvedallasutta Большое собрание вопросов и ответов vippasannāni 1 1 Pi En Ru

Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
А в случае с монахом, вошедшим в прекращение восприятия и чувствования, его телесные формации угасли и утихли, его словесные формации угасли и утихли, его умственные формации угасли и утихли, [но] его жизненная сила не исчерпана, его тепло не рассеялось, его способности стали неимоверно чисты.

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина vippasanno 4 25 Pi En Ru

Seyyathāpi, udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno;
Представь берилл, красивый драгоценный камень чистейшей воды, с восемью гранями, тщательно обработанный, чистый и прозрачный, обладающий всеми прекрасными качествами. ",
‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno;
«Вот этот берилл, красивый драгоценный камень чистейшей воды, с восемью гранями, тщательно обработанный, чистый и прозрачный, обладающий всеми прекрасными качествами. ",
Seyyathāpi, udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
[Это] подобно тому как если бы озеро в горной впадине было бы чистым, спокойным, прозрачным. И человек с хорошим зрением, стоя на берегу, мог бы видеть ракушки, гравий и гальку, проплывающие и отдыхающие стаи рыб. Он мог бы подумать: «Вот есть это озеро – чистое, спокойное, прозрачное. И вот здесь есть эти ракушки, гравий, галька, а также эти проплывающие и отдыхающие стаи рыб». ",

mn85 Bodhirājakumārasutta К принцу Бодхи vippasannāni 1 18 Pi En Ru

vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto.
«Друг, черты [твоего лица] чисты, цвет твоей кожи чистый и яркий. ",

mn98 Vāseṭṭhasutta With Vāseṭṭha vippasannaṁ 1 1 Pi En Ru

vippasannaṁ anāvilaṁ;
clear and undisturbed,

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms vippasannāni 1 0 Pi En Ru

Vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto.
“Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

sn1.43 Annasutta Devatāsaṁyuttaṁ Food vippasannena 1 0 Pi En Ru

vippasannena cetasā;
and a clear and confident heart,

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī vippasannena 3 0 Pi En Ru

vippasannena cetasā;
and a clear and confident heart,
vippasannena cetasā;
sn2.23
vippasannena cetasā;
and a clear and confident heart,

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery vippasannena 1 0 Pi En Ru

vippasannena cetasā.
with a clear and confident heart.

sn21.3 Ghaṭasutta Bhikkhusaṁyuttaṁ A Mound of Salt vippasannāni 1 2 Pi En Ru

Vippasannāni kho te, āvuso moggallāna, indriyāni;
“Reverend Moggallāna, your faculties are so very clear, and your complexion is pure and bright.

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father vippasannāni 1 0 Pi En Ru

vippasannāni kho te, gahapati, indriyāni;
“Householder, your faculties are so very clear,

sn28.1 Vivekajasutta Sāriputtasaṁyuttaṁ Born of Seclusion vippasannāni 1 0 Pi En Ru

vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

sn28.2 Avitakkasutta Sāriputtasaṁyuttaṁ Without Placing the Mind vippasannāni 1 0 Pi En Ru

vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

sn28.3 Pītisutta Sāriputtasaṁyuttaṁ Rapture vippasannāni 1 0 Pi En Ru

vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

sn28.4 Upekkhāsutta Sāriputtasaṁyuttaṁ Equanimity vippasannāni 1 0 Pi En Ru

vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca vippasannamanāvilaṁ 1 1 Pi En Ru

vippasannamanāvilaṁ;
clear and undisturbed,

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) vippasannāni 1 0 Pi En Ru

Yo ca khvāyaṁ, gahapati, bhikkhu saññāvedayitanirodhaṁ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
When a mendicant has attained the cessation of perception and feeling, their physical, verbal, and mental processes have ceased and stilled. But their vitality is not spent; their warmth is not dissipated; and their faculties are very clear.

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava vippasanno 1 10 Pi En Ru

Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto.
Suppose there was a bowl of water that was transparent, clear, and unclouded, brought into the light.

sn47.4 Sālasutta Satipaṭṭhānasaṁyuttaṁ At Sālā vippasannacittā 12 0 Pi En Ru

Etha tumhe, āvuso, kāye kāyānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyassa yathābhūtaṁ ñāṇāya;
Please, reverends, meditate observing an aspect of the body—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to truly know the body.
vedanāsu vedanānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṁ yathābhūtaṁ ñāṇāya;
Meditate observing an aspect of feelings—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to truly know feelings.
citte cittānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa yathābhūtaṁ ñāṇāya;
Meditate observing an aspect of the mind—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to truly know the mind.
dhammesu dhammānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṁ yathābhūtaṁ ñāṇāya.
Meditate observing an aspect of principles—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to truly know principles.
Yepi te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyassa pariññāya;
Those mendicants who are trainees—who haven’t achieved their heart’s desire, but live aspiring to the supreme sanctuary from the yoke—also meditate observing an aspect of the body—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to fully understand the body.
vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṁ pariññāya;
They meditate observing an aspect of feelings—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to fully understand feelings.
citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa pariññāya;
They meditate observing an aspect of the mind—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to fully understand the mind.
dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṁ pariññāya.
They meditate observing an aspect of principles—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, so as to fully understand principles.
Yepi te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyena visaṁyuttā;
Those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—also meditate observing an aspect of the body—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from the body.
vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanāhi visaṁyuttā;
They meditate observing an aspect of feelings—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from feelings.
citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittena visaṁyuttā;
They meditate observing an aspect of the mind—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from the mind.
dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammehi visaṁyuttā.
They meditate observing an aspect of principles—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from principles.

sn52.9 Ambapālivanasutta Anuruddhasaṁyuttaṁ In Ambapālī’s Mango Grove vippasannāni 1 0 Pi En Ru

Vippasannāni kho te, āvuso anuruddha, indriyāni, parisuddho mukhavaṇṇo pariyodāto.
“Reverend Anuruddha, your faculties are so very clear, and your complexion is pure and bright.