Visaṁyuttā 6 texts and 13 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.105 Dutiyaassādasutta Gratification (2nd) visaṁyuttā 2 0 En Ru

Yāvakīvañca, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand the world’s gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. vippamuttā → vippayuttā (mr) | vimariyādīkatena → vimariyādikatena (pts1ed, mr) "
Yato ca kho, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.
But when sentient beings truly understand the world’s gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” "

an4.10 Yogasutta Yokes sabbayogavisaṁyuttā 1 0 En Ru

Sabbayogavisaṁyuttā,
unyoked from all yokes,

mn146 Nandakovādasutta Совет от Нандаки visaṁyuttā 2 16 En Ru

atha kho sā gāvī visaṁyuttā teneva cammenā”ti.
всё равно эта корова была бы отсоединена от этой шкуры». ",
atha kho sā gāvī visaṁyuttā teneva cammenā”ti.
",

sn14.33 Nocedaṁsutta Dhātusaṁyuttaṁ If There Was No visaṁyuttā 2 0 En Ru

Yāvakīvañcime, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññaṁsu, neva tāvime, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand these four elements’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.
Yato ca kho, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī”ti.
But when sentient beings truly understand these four elements’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” "

sn22.28 Tatiyaassādasutta Khandhasaṁyuttaṁ Gratification (3rd) visaṁyuttā 2 0 En Ru

neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
sn22.28
atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharanti”.
"

sn47.4 Sālasutta Satipaṭṭhānasaṁyuttaṁ At Sālā visaṁyuttā visaṁyuttā 4 0 En Ru

Yepi te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyena visaṁyuttā;
Those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—also meditate observing an aspect of the body—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from the body.
vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanāhi visaṁyuttā;
They meditate observing an aspect of feelings—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from feelings.
citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittena visaṁyuttā;
They meditate observing an aspect of the mind—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from the mind.
dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammehi visaṁyuttā.
They meditate observing an aspect of principles—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from principles.