Vitakk 5 texts and 91 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an7.67 Nagaropamasutta The Simile of the Citadel vitakkavicārānaṁ 1 12 En Ru

Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṁ sāliyavakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsuvihārāya bāhirānaṁ paṭighātāya.
Just as a king’s frontier citadel has much rice and barley stored up,
Evamevaṁ kho, bhikkhave, ariyasāvako vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati
in the same way, as the placing of the mind and keeping it connected are stilled, a noble disciple enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

an9.34 Nibbānasukhasutta Extinguishment is Bliss vitakkavicārānaṁ vitakkasahagatā 3 8 En Ru

Seyyathāpi, āvuso, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;
Suppose a happy person were to experience pain; that would be an affliction for them.
evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho.
In the same way, should perceptions accompanied by placing of the mind and keeping it connected beset them due to loss of focus, that’s an affliction for them.

an9.41 Tapussasutta With the Householder Tapussa savitakkaṁ vitakkavicārānaṁ avitakke vitakkesu vitakkasahagatā 16 8 En Ru

Seyyathāpi, ānanda, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;
Suppose a happy person were to experience pain; that would be an affliction for them.
evamevassa me vitakkasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.
In the same way, when perceptions accompanied by placing the mind and keeping it connected beset me due to loss of focus, that was an affliction for me.

mn20 Vitakkasaṇṭhānasutta Устранение отвлекающих мыслей vitakkasaṇṭhānasutta vitakkā vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ vitakkapariyāyapathesu vitakkaṁ vitakkessati vitakkessati vitakkasaṇṭhānasuttaṁ khilapatthamadhupiṇḍikadvidhāvitakka 62 5 En Ru

Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinihaneyya abhinīhareyya abhinivatteyya;
Подобно тому как умелый плотник или его ученик использовал бы небольшой колышек, чтобы выбить, вытащить, извлечь большой колышек, – abhinivatteyya → abhinivajjeyya (bj, pts1ed)
evameva kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ.
точно так же, когда монах уделяет внимание некоему образу, из-за этого образа в нём возникают плохие, неблагие мысли…
Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya;
Подобно тому как юная, молодая девушка или молодой человек, довольствующийся украшениями, был бы шокирован, оскорблён, испытал бы омерзение, если бы труп змеи, собаки или человека повесили бы ему на шею –
evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo:
– точно так же, когда монах…
Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa;
Подобно тому как человек с хорошим зрением, который не хотел бы видеть формы, что попадают в поле его зрения,
so nimīleyya vā aññena vā apalokeyya;
закрыл бы глаза или отвернулся, –
Seyyathāpi, bhikkhave, balavā puriso dubbalataraṁ purisaṁ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya;
Подобно тому как если бы сильный человек схватил слабого за голову или плечи, сбил бы его, сдержал, сокрушил его,
evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.
то точно так же, когда монах…

mn125 Dantabhūmisutta The Level of the Tamed kāmavitakkehi vitakkaṁ vitakkesi vitakkesī’ti vitakkavicārānaṁ avitakkaṁ 9 6 En Ru

“Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṁ gaccheyyuṁ, adantāva dantabhūmiṁ sampāpuṇeyyuṁ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā”ti?
“But would the pair that was not tamed and trained perform the tasks of the tamed and reach the level of the tamed, just like the tamed pair?”
“No hetaṁ, bhante”.
“No, sir.”